________________
(२०५) संबन्धसमकप्प अभिधानराजेन्द्रः।
संबुद्ध संबंधसमकप्प-सम्बन्धसमकल्प-पुं०। सम्-एकीभावेन पर- धामणायाम् , श्री० । प्रात्मनः पादौ संबाधस्परोपकार्योपकारितया च बद्धाः-पुत्रकलत्रादिस्नेहपाशैःस- यति, नि० चू०४ उ०।। म्बद्धा गृहस्थास्तैः समस्तुल्यः कल्पो व्यवहारोऽनुष्ठानं जे भिक्खू वा भिक्खुणी वा अप्पणो पाए संबाहेज वा येषां ते । सम्बद्धसमकल्पगृहस्थानुष्ठानतुल्यानुष्ठानेषु साधुषु, पलिमद्देज वा संबाइंतं वा पलिमइतं वा साइजइ ॥१६॥ सूत्र०१०३०३ उ०।
सति प्रशंसा सोमणा बाहा संबाहा-सा चउसंबंधि-सम्बन्धिन-त्रि० । पुत्रपौत्राणां श्वशुरादिषु, कल्प०१ बिहा अट्ठिसुहा मंससुहा मज्जासुहा तयासुद्दा सा अधि०५क्षण । विपा० । औ० । सम्बन्धिनो मातृपक्षीयाः।
गुरुमाइयाण विद्याले संबाधा भवति । जो पुण भ०३ श०१ उ० । संबन्धी स्वजनः । ०१ उ०२ प्रक० ।
अजरत्ते पच्छिमरत्ते दिवसतो वा अणगसो संवाधेति सा संबन्धिनस्तासामेव संयतीनां नालबद्धा वा भ्रातृ
परिमहा भरणति । नि० चू०३ उ० । आचाहा। विधासम्बन्धयुक्ता इत्यर्थः, श्वशुरकुलानां वा । वृ० १ उ० ३
मणे सकृन्मर्दने, नि० चू०१ उ० । पर्वतदुर्गे , संबाधशम्दाप्रक० । श्वशुरपुत्रश्वशुरादयः । व्य०५ उ० । शा० । देवरा
थै, संबाधनं चाद्रिशृङ्गे, सूत्र०२ श्रु०२०। दिषु, औ०।
| संबाहि जावंत-सम्बाधयत्-त्रि० । विश्रामणां कारयति, नि०
चू०१८ उ०। संबद्ध-सम्बद्ध-त्रि० । सम्-एकीभावेन परस्परोपकारितया
या संबाहित-सम्बाधित-त्रि० । सम्-एकीभावेन बाधिताः-पीच बद्धाः सम्बद्धाः। पुत्रकलत्रादिस्नेहपाशैः सम्बद्धषु गृह- डिताः। संपीडितेषु , सूत्र०१०५०२ उ०। स्थादिषु, सूत्र०१ श्रु०१०४ उ० । लग्ने, विश० । नं०।
संबाहिय-सम्बाधित-त्रि०। हस्ताभ्यां कृतोपपीडनसेवे,पिं०। संबद्धसम-सम्बद्धसम-पुं० । सम्बद्धा गृहस्थास्तैस्समस्तुल्यः।
संबिद्ध-सम्बिद्ध-त्रि० । सम्यग् ताडिते, प्राचा० १ श्रु०५ गृहस्थतुल्ये, सूत्र० १ श्रु० ३ ० ३ उ०।
अ० ३ उ०। संबमुणि-साम्बमुनि-पुकानागन्द्रकुलाय जम्बूगुरुकृताजनश- संविद्धपह-सम्बिद्धपथ-पुं० । सम्यक बिद्धस्ताडितः सुरणः तकटीकावृत्तिकारके,वैक्रमीयसंवत्सरे १०२५ दुर्गकश्रावकd.
पन्थाः मोक्षमार्गो शानदर्शनचारित्रास्यो-येन स तथा । हपरणयाऽनेन टीका कृता । जै० इ० ।
प्रयातपथे, प्राचा०१ श्रु०५ अ०३ उ० । संबल-शम्बल--न० । पथ्यदने, संथा० । प्रा० चू० । शा० । संबिल्लिय-सम्बेल्लित-त्रि० । संवृत्ते, जं०१ वक्ष०1"संवेलियस्वनामख्याते नागकुमारे, प्रा० म०१० (तत्कथा 'कंब- ग्गसिरया"संवेल्लिताप्रशिरोजा संवेल्लित संवृतमग्रं ययां खल' शब्दे तृतीयभागे १७६ पृष्ठे दर्शिना।)
रकर्मकरणाते सम्मेलिताप्राः, शिरोजाः केशा यासांतास्त
था। जी०३ प्रति०४ अधि। संबलिफालि-शाल्मलीफालि-स्त्री० । शाल्मलीशाखायाम् ,
संबुक्क-सम्बक-पुं० । शखे, स्था० ४ ठा०२ उ० । प्रशा। संथा।
उत्तः । स्वनामख्याते अवन्तिसविधे खेटे , 'अवन्तीनामजसंबसाहस--शाम्बसाहस-न । शाम्बनाम्नः कृष्णवासुदेवपुत्र
णवए तत्स्थ य सम्बुक्के नाम खडे ' महा०२०। स्य साहसे, प्रा० क०१०। ('अणुभाग' शब्द प्रथमभागे संबकवडा-शंम्बकवृत्ता-स्त्री०। शम्बूकः शङ्खस्तद्वच्छवकथा गता।1)
भ्रमिवदित्यर्थः, या वृत्ता सा शम्बूकवृत्ता । गोचरचर्याभदे, संबाह-सम्बाध-पुं० । यात्रासमागतप्रभूतजनविशषे, व्य०१ स्था०६ ठा० ३ उ० । इयं च द्वेधा तत्र यस्यां क्षेत्रवउ० जी० । प्रशा० । नि० चू० । संबाधो नाम यत्र कृषीवल- हिर्भागाच्छवृत्तत्वगत्या घटन क्षेत्रमध्यभागमायाति सालोकोऽन्यत्र कर्षणं कृत्वा वाणग्वर्णो वा वाणिज्यं कृत्वा- भ्यन्तरशम्बूका, यस्यां तु मध्यभागादहिर्याति सा बहिःशउन्यत्र पर्वतादिषु विषमेषु स्थानेषु संबोदुमिति कणादि- म्बूकेति । स्था०६ ठा०३ उ० । ध० । ग० । दशा० । उत्त० । कं समुद्घ कोष्ठागारादी च प्रक्षिप्य वसति । वृ० १ उ० दश० । करप० । २ प्रक० । प्रभूतचातुर्वर्ण्यनिवासे , उत्त० ३४ अ० । संबुज्झमाण-संबुद्धयमान-पुं० । संसारपाताय प्रमाद इत्येपर्वतनितम्बादिदुर्गे, औ० । बहुप्रकारनोकसङ्कीर्ण- यमवगच्छति , आचा। सम्यक श्रुतचारित्राण्यं धर्म वा स्थानविशेष, अनु० । सोभणबाहा संवाहा सा चब्धिहा ।। भावसन्धि वा बुद्धधमान, । विहितानुष्ठाने ,सूत्र० १ २०१० नि० चू०३ उ० । बा| समभूमी कृर्षि कृत्वा येषु दुर्गभू
अ०। सम्वुद्धमानका भवन्ति, तद्यथा-स्वयम्बुद्धाः प्रत्येकमिभूतषु धान्यादिकृषीवलाः संहवन्ति रक्षार्थमिति स संबा
बुद्धाः बुद्धबाधिताश्च । प्राचा०१ २०८०३ उ । यथोपधः । स्था०१ठा। नि० चू०। कल्प० । संबाही संवाद, दिएधर्म सम्यगवबुध्यमान, आचा०१ श्रु०४ १०२ उ०। वसंति जहि पब्वयाइविसमसु । वृ० १ उ०२ प्रक० ।।
संवुद्ध-सम्बुद्ध-त्रि०। विदितविषयस्वभाव सम्यग्दृष्टी, दण. यात्रासमागतप्रभूतजननिवेश, जी०३ प्रति०४ अधिक।
२०ा योपादेयवस्तुतत्त्वं विदितवति, स०१ सम०। उत्त। संवाहण-सम्बाधन-न० । अङ्गपरिकर्मणि , प्रश्न० ५
सम्यग्ज्ञाततत्त्वे, उत्त०१० अ० । मिथ्यात्वापगमतोऽवगतआश्र० द्वार । शरीरस्याऽस्थिसुखत्यादिना नैपुण्येन ।
जीवाजीयादितत्त्व, उत्त०२ अ । हेयोपांदयापक्षणीयवस्तु -मई नविशेपे , स्था० ४ ठा० ४ उ० । यि- तस्वं विदितयति, भ.१२.१. उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org