________________
(२०४) संपुगणकिच्छ अभिधानराजेन्द्रः।
संबंधसंबंधि तेन च । उपवासेन चैकेन, पावकृच्छ विधीयते ॥१॥" इति
संम्बन्ध इति चिन्तया संबन्धविधिमेव सम्पूर्णकृच्छ पुनरेतदेव चतुर्गुणितमिति । द्वा० १२ द्वा० ।
तावदुपदर्शयतिसंपुषणगुण-सम्पूर्णगण-त्रि० । विशुद्धज्ञानादिगुण, जी. सुत्ते सुत्तं वज्झति, अंतिमपुप्फे व वज्झती तंसे । १ प्रतिः ।
ता (इय) सुत्तातो सुत्तं, अत्थाओ वा भवे सुतं ॥१॥ संपुम्मघोस-सम्पूर्णघोष-त्रि० । सम्पूर्णो घोषः शब्दो यत्र त- इह संबन्धोऽनेकधा भवति । यथा पुष्पेषु प्रध्यमानेषु त्तथा । पूर्णशब्दसहिते, कल्प०१ अधि० ३ क्षण।
यदा सूत्रं तन्तुनिष्ठितं भवति तदा तस्य यदाचं सूत्रम् तद्यसंपुरमदोहला-सम्पूर्णदोहदा-स्त्री० । अभिलषितार्थपूरणे,भ०
दि सहशाधिकारकं भवति तदा सूत्रात् सूर्य प्रश्नातीत्यु
च्यते । कापि पुनरर्थादपरं सूत्रं संबध्यते। बावशब्दोपादा१ श०३ उ० । कल्प० । समस्तवाञ्छितार्थपूरणे, परिपूर्नाम
नाकाप्यदर्थस्य संबन्धः क्रियते । पृ०४ उ० । संबन्धनोरथायामन्तर्वम्याम् , विपा०१ श्रु०२०।
स्तु द्विधा-उपायोपेयभाषलक्षणः, गुरुपर्वक्रमलक्षणश्च । तत्र संपुस्मनाणकरण-संपूर्णज्ञानकरण-न० सर्वविरतिप्रतिपत्ति
प्रथमस्तर्कानुसारिणः प्रति । स चायम्-वचनरूपापनं शा
खमिदमुपायः, उपयं-सम्यगेतच्छास्त्रार्थपरिहानं मुक्लिपदं तोऽखण्डे, प्राप्तवचमानुपालने च । पश्चा० ६ विव० ।
वा तस्याप्यतः पारंपर्येण प्राप्तेः । श्रद्धानुसारिणस्तु प्रति गु. संपुल-सम्पुल-पुं० । स्वनामख्याते दधिवाहननृपकञ्चुकिनि, रुपर्वक्रमलक्षणसंबन्धः, तत्क्रमश्वायम्-प्रथमं हि घनाघनपप्रा०क०२० प्रा०म०।
टल इवातिप्रसारिणि पटुतरोज्जृम्भमाणस्वरकिरणनिकरप्र
काशसंकाशकमनीयकेवलालोकन्यकारिणि घनघातिकर्मनिच संपूयण-सम्पूजन-न० । वस्त्रपात्रादिना पूजने, सूत्र.१७०
ये प्रचण्डप्रभजनप्रसारिणवाध्यामलशुभध्यानेन प्रलयमा१००।
पादित निःशेषयथावस्थितजीवाजीवादिपदार्थसार्थावभासिसंपेहण-सम्प्रेक्षण-न० । पर्यालोचने, हा० १ श्रु०१०। नि निःसपने समुत्पने केवलज्ञानालोके नाकिनगरगुरुतरउत्त० । आचा।
विशुजसमृद्धिसंभारतिरस्कारकारिण्यामपापायां नगर्यो स. संपेहा--सम्प्रेक्षा-स्त्री० । पर्यालोचनायाम् , आचा० १७०२
कललोकलोचनामन्दानन्दोत्सवकारिनिरुपमप्राकारत्रयोदा.
सितसमवसरणमध्यभागव्यवस्थापितविचित्ररत्नखण्डसचिअ०२ उ०।
तसिंहासनोपविष्टेन विशिष्टमहामातिहार्याविपरमाईन्त्यससंफाली-वेशी-पनौ, दे० मा० ८ वर्ग ५ गाथा।
मृद्धिमहिम्ना भगवता श्रीमन्महावीरेण सुरासुरकिन्नरनरे
श्वरनिकरपरिकरितायां परिषदि प्रवचमसारभूताः सर्वेऽपि संफास-संस्पर्श-पुं० । “ लुप्त य-र-व-श-ष-सां श-ष-सां|
पदार्था अर्थतो निवेदिताः , तदनु प्रवचनाधिपतिसुधर्मस्खादीर्घः " ॥१॥४३॥ अनेनात्र लुप्तसकारस्यादेः स्वरस्य दीर्घः।। मिना त एव सूत्रतो रचिताः ," मत्थं भासा भरहा , सुसंस्पर्शः। संफासो। प्रा० । सो, प्राचा०१७०५ १०४ तं गंथंति गणहरा निउणं" इत्यार्षवचनात् , तदनु जम्बूउ। असकृदनीषद्धा स्पर्श, दश०४ अ०।
स्वामिप्रभषशय्यंभवयशोभद्संभूतविजयभद्रबाहुस्थूलभद्रसंब-साम्ब-पुं० । अम्बया पार्वत्या सहित इति । उमया स
महागिरिसुहस्तिस्वातिश्यामार्यप्रभृतिभिः सरिभिः स्वकीहित शिवे, अन्तः।
यस्वकीयसूत्रेषु, विस्तृततरविस्वततमविस्तृतेपनियध्यमा
ना भव्यजनेभ्यश्च प्रकाश्यमाना एतावतां भूमिकां यावदा. शाम्ब-पुं० । कृष्णवासुदेवस्य जाम्बवतीगर्भसम्भूते पुत्रे,
नीताः ततस्तेभ्योऽपि सूत्रेभ्य ऐक्युगीनमन्दमेधसामवयोअन्त० । श्रा० क०। प्रा०चू०। नि० चू०। “द्वारवत्यामभूत् धाय संक्षिप्यास्मिन् प्रकरणे अन्योपकारकरण धर्माय महीपुर्यो, वासुदेवो महीपतिः। तस्य पालकशाम्बाचा, बभूवु- यस च भवतीत्यधिगतपरमार्थानामविवादो धादिनामति बहवः सुताः॥१॥" प्रव०२द्वार । विशे० । प्रा०म०।।
परोपकाररसिकान्तःकरणप्राकालिकश्रुतधराभिहितश्रुतमशत्रुञ्जयस्तोत्रमध्ये शाम्बप्रद्युम्नाभ्यां सहाशी कोटयः सि
नुस्मरता मया समुद्वियन्ते , इस्यवं परंपरया सर्वधिम्मूलद्धाः कथितास्सन्ति, केचन सार्चकोटित्रयं कथयन्त्यत्र
मिदं प्रकरणमर्थमाश्रित्य न पुनर्मया नूतनं किंचिदा सूध्यनिर्णयः प्रसाध इति, प्रश्नः । अत्रोत्तरम्-श्रीशत्रुञ्जय
ते, इत्यवदातबुद्धीनामिदमुपादेयं भवतीति । प्रथ०१ द्वार। महात्म्यानुसारेण श्रीशत्रुञ्जये शाम्बप्रद्युम्नाभ्यां सह साकोटित्रयं सिद्धमिति ज्ञायते ॥ १२॥ सेन०४ उल्ला कुन्थु
संबंधण-सम्बन्धन-न । सम्बन्धे, उत्त०१०। नाम्नः सप्तदशतीर्थकरस्य प्रथमशिष्ये, प्रव०८द्वार। स० संबंधणसंजोगसम्बन्धनसंयोग-पुं० । संबध्यते प्रायो ममेदसंबंध-सम्बन्ध-पुं० । सक्ने, प्राचा०१श्रु०३१०१ उ० । संयोगे,
मित्यादिबुद्धितोऽनेनास्मिन् धात्माष्टविधेम कर्मणा संहति
संबन्धः स चासी संयोगश्च संम्बन्धनसंयोगः। संयोगभेदे, पं०प०४ द्वार । द्वयोः संश्लेषे, स्था०१० ठा०३ उ०। 'द्विष्ठस
उत्त०७० (स च 'संजोग' शुभेऽस्मिन्नेव भाग ११४ पृष्ठ म्बन्धसंवित्ति-करूपप्रवेदनात् । द्वयोः स्वरूपग्रहणे, सति
दर्शितः ।) बद्धीकरणे, स्था०४ ठा०१ उ०। सम्बन्धवेदनम् ॥१॥" इति वचनात् । स्था० । अनन्तरसूश्रादिभिः सह योजने , व्य० ५ उ० । ( संबन्धस्य व्याख्या संबंधसंबंधि-सम्बन्धसम्बन्धिन-त्रि० । श्वशुरपाक्षिकादिस'बक्खाण' शब्ने षष्ठभागे गता।
| रके, विपा० १ ०२ भ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org