________________
নমায अभिधानराजेन्द्रः।
संभूतविजय "अचंदकुले सिरिवद्धमाणसूरिसीसजिणसरसूरीण सीसो पानि परस्परत एकरूपतामापनानि यस्य स तथा । श्रोत्रं सिरिअभयदेवसूरी गुज्जररबाए संभाणयहाणे विहरिमो।" चतुः-कार्यकारिपाच्चलूरूपतामापनं चक्षुरपि श्रोतकासी० ५२ कल्प।
र्यकारित्वात्तपतामापन्नमित्येवं संभिन्नानि श्रोतांसि ससंभार-सम्भार-पुं० । बहुद्रव्यसंयोगे , पृ०२ उ० । उपरिप्र- रियपि परस्परेन्द्रियाणि यस्याऽसौ संभिम्नश्रोता इति तेपद्रव्यस्त्वगेलाप्रभृतौ , सा. १६० १६ म० । आवश्य
भावः । इत्यत्रापि स एवार्थः । अथवा-द्वादशयोजन
स्य चक्रवर्तिकटस्य युगपद् ब्रुवाणस्य तत्तूर्यसंघातस्य था कतया कर्मणो विपाकानुभवने, घेदने, सूत्र०२४०७ म०।
युगपदास्फाल्यमानस्य संभिन्नान् लक्षणतोऽभिधानतश्च पमा० । सम्झियते धार्यते सम्भरण धा धारणं संभारः । षष्ठे
रस्परतो विभिनान् जननिवहसमुत्थान् शङ्काभेरीपणवढगौणपरिग्रहे, प्रश्न ५ माश्र० द्वार ।
कादितूर्यसमुत्थान् वा युगपदेव सुबहून् शब्दान्यः शृणोति संभारघय-संभारघृत-न० । संभारो बहुद्रव्यसंयोगस्तत्म- स संभिन्मश्रीता । एवं च संभिन्नश्रोतृत्वलब्धिरपि ऋद्धि
धानं घृतं सम्भारघृतम् । बहुद्रव्यमिश्रित घृते, १०२ उ०। रेवेति । प्रा० चू०१०। समालखा-सम्भालना-खी० । अन्यत्राव्यापारणे , विशे। संभिष्पालाव-सम्भिनालाप-पुंगसम्बखभाषणे, द्वा०८ शान संभाव-लुभ-धाविमोहने,“लुभेः संभावः"111१५॥बने- संभिय-संभृत-त्रि० । संस्कृते, विशे। सम्यग्भृते, सूत्र.१
न लुभ्यतेः पाक्षिकः संभाव इत्यादेशासंभावहा लुभ्यते। प्रा। ध्रु० ६ ० । मा० म० । स्था। संभावि-धाग "सम्भावेरासाः" ३॥ ममेन संभाषय- संभु-शम्भु-पुं० । शिवे, को० ।
तःपाक्षिक प्रासादेशाभावे-सम्भावा । सम्भावयति । माला संभंजंत-सम्भुजान-त्रि० । एकमण्डल्यां सम्भोगं कुर्वाणे, संभावणस्थतक-संभावनार्थतर्क-पुं०। प्राकृतशेल्या अर्थ
नि० चू० १० उ०। संभाषनातर्कः । एवमेव चायमर्थ उपपद्यत इत्याविरूपता, संभुंजण-सम्भोजन-न० । एकमण्डल्या भोजनादिव्यवहारे, दश०४०।
पं०भा०१ कल्प । एकमण्डल्यां सम्-एकीभूय भोजन, ०४ संभावणा-सम्भावना-खी०। अर्थालङ्कारभेदे, व्याकरणोक्ने ।
उसंभुंजणा तिविहा-लोइया,लोउत्तरिया,कुप्पावणिया। क्रियास योग्यताध्यवसाये लिन्थेभेके, उत्करकोटिकसंशय-
पं०चू०१कल्प । साम्भोगिकैः सह भोजन, व्य०३ उ०।
जिला-सम्भोक्तम-अव्य० । एकमण्डलीसमुहशादिना .. रूपेशानभेदे च । वाच । भाचा०।
व्यवहारयितुमित्यर्थे, वृ०४ उ० । स्था। संभास-संभाष-पुं०। परस्परालापे, २०१उ०३ प्रक० ।
संधुंजिय-सम्भुज्य-अध्य० । एकमण्डल्यां समुद्देशनादिव्यसाप-म० उचितकाले स्मरकथाभिर्जरपे, वहारं कत्वेत्यर्थे, पं० २०२द्वार। प्रव०१६६ द्वार । वश
संभुख-देशी-दुर्जने, दे०मा०५ वर्ग ७ गाश। संभासिय-संभाषिक-पुं०। समाप्तभाषाभ्यवहारिणि, व्य०
संभूत (य)-सम्भूत-त्रि० । सजाते, माचा० १७०६०१ ४ उ०।
उ०। प्राव । प्रश्न समुत्पने, सूत्र०१ भु०१०४ उ०॥ संभिष्य-संमिन-त्रि० । सम्-एकीभावेन भिन्ने, विशेष अब
सम्यक प्रतिपालनाय संचम्ने, प्राचा०१ ०२५०३ उ०। हुभेदमापके, औ० प्रव० । मा० चू०।
मिलित्वेस्य, अनेक बलदेववासुदेषयोः प्रथमे धर्माचार्य, संभिष्पवरणाखदंसणधर-संभिनवरज्ञानदर्शनधर-पुं०।- स०। ति० । ब्रह्मवत्तचक्रवर्तिजीवे , उत्त० १३ १०। भिन्ने सम्पूर्णे बरे श्रेष्ठ शानदर्शने धरन्ति येते तथा। केव- |
(सम्भूतकथा भवत्त ' शब्दे पचमभागे उक्ला।) लिषु , कल्प०१ अधि० ६ क्षण ।
यशोभद्रशिध्ये , " जसभइसीसो संभूतो संभूअस्स
धूलभर जाय सम्बेसि " मि० ०५ उ०। धीरजिनजीसंभिमवित्त-संभिनवृत्त-पुं० । अखण्डनीयखण्डितचारित्रे,
षस्य पूर्वभवविश्वभूते मक्षत्रियस्य दीक्षाप्राहके यती, दश०१०।
प्रा०म०१०। संभिषसोय-सम्भिनी()तस्-पुं० । सम्भिन्नान्-बहुभेदभिन्नान पृथक पृथक् श्टरावन्तीति सम्भिन्नश्रोतारः। संभि
संभूत (य) विजय-सम्भूतविजय-पुं० । भद्रयाहुस्वामिनो न्नानि-शब्दन व्याप्तानि शब्दमाहीणि प्रत्येकं या शब्दादिषि
गुरुभ्रातरि स्थूलभद्रस्य शकटालपुत्रस्य दीक्षादातरि, स्था० षयैः श्रोतांसि सबैन्द्रियाणि येषां ते तथा। पी० । रा०।।
१.ठा०३ उ०। मा० चू० । नं० । कल्प० । (तवक्तव्यता मा० म० । ग०। लब्धिविशेषशालिषु, पा०।' दीर्घदशानामष्टमययन प्रोक्ता तत एवाषगन्तव्या, परन्स्विसंभिन्नसोय ' ति-यः सर्वतः सर्वैरपि शरीरदेशः दानी स प्रन्थ एव व्युच्छिन्नः।) "केवली. घरमा जम्बू-स्वा. शृणोति स संभिन्नश्रोता । अथवा-श्रोतांसीन्द्रियाणि म्यभूत् प्रभवप्रभूः । शय्यभषा यशोभद्रः, संभूतषिजयस्तसंभिन्नान्यकैकशः सर्पविषयैर्यस्य स तथा । एकतरेणापी- था ॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिना हि षद् ॥१॥"श्रन्द्रियण समस्तापरेन्द्रियगम्यान्विषयाम्यो मुणस्यवगच्छति जमहागिरित्तए" मार्यमहागिरिजिनकल्पविच्छदऽपि जिस संभिन्नश्रोता इत्यर्थः । अथवा-श्रोतांसीन्द्रियाणि संभि- । नकल्पतुलनामकार्षात् । कल्प० २ अधि०८ क्षण । (अस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org