________________
संपदागम
-
( २०१ ) अभिधानराजेन्द्रः । संरापइय० संपदागम- सम्पदागम-पुं० सम्पत्तिसम्सी, सम्पदागमः संपराइय-सांपरायिक शि० संपराया बाइकपायास्तेभ्य श्रागतं साम्परायिकम् । तज्जीवोपमर्दकत्वेन वैरानुषङ्गितयामदुष्कृतकारिभिः पापविधायिभिर्वध्यमाने कर्मणि सू० १ श्रु० ८ अ० ।
सदनुष्ठानलक्षणम्, तत एव शुभभावपुण्यसिद्धेः । द्वा० २३
द्वा० ।
संपधारणा - संप्रधारणा- स्त्री० । घारणाव्यवहारे, व्य०।- "जदापहारंजी तम्हा कारण तेनायच्या संधार था।” तथा यस्मात्सम्प्रधार्य सम्यक प्रकर्षेणावधार्य व्यवहारं प्रयुङ्क्ते तस्मात्कारणा शिष्येण संप्रधारणा भवति बा
व्या । व्य० १० उ० ।
-
संपभूमिय सम्प्रभूमित भि० सोन्याचे पूर्वासितेप० पय्येण समन्ततः प्रकर्षेण भूषिते,
वृ० १ उ० ३ प्रक० ।
संपम अय-संप्रमृज्य अन्य प्रास्पेश्यर्थे, कल्प०३
-
--
-
धि० ६ क्षण ।
संपमिअमाण - संपरिमृजत् - त्रि० । सम्यग् परि समन्तात् ६स्तपादादीनवयवान् तक्षिपस्थानानि वा रजोद्दरणाविना
मृजति, श्राचा० १ ०५ ० ४ उ० । संपर्व साम्प्रतम् - अव्य० । वर्त्तमानक्षणभाविनि पृक्ते, विशे० । शब्दनये, अस्य द्वितीयनाम साम्प्रतवस्त्वाश्रयणात् साम्प्रतम् । यथा षोऽपि ऋसूत्रनय इव साम्प्रतमेव वस्त्वभ्युपगच्छति नाप्यतीतमनागतं नापि वर्त्तमानमपि परकीयम्।
आ० म० १ अ० । श्राचा० ।
संपयकालीय-सांप्रतकालीन भि० वर्तमाने, विशे० । संपयगाहि-साम्प्रतग्राहिन् - पुं० । वर्त्तमानैकलक्षणवस्तुप्राहिपि, विशे० ।
संपपदीय - सम्पदीन-वि० सम्पहिते, स० ३ सम० । संपया-सम्पदा - स्त्री० | सम्पन्नतायाम्, उस० [अ० स्था० ३ ठा० १ उ० । उक्त० । व्य० । समृद्धी, शा० १ ०११ ० चकारके अर्थविभ्रामस्थाने, संपा०] १ अधि० १ प्रस्ता० । संपयाथ सम्प्रदानन० सम्पत्या दाने यस् तत्सम्प्रदानम्। दावा कर्माऽभिप्रेतघटादिग्रहीतरि विशे सत्कृत्य सम्यग्वा प्रदीयत यस्मै तत्संप्रदानम् । तच्च त्रिविधं तद्यथा दीयतांमधे बहुत भविष्यतीत्या दिवचनप्रपञ्चन किञ्चित् प्रेरकं यथा बटुर्ब्राह्मणः । अपरं स्थिस्थप्रेकमपि दामस्य परिभोगाभ्यामनुमोदकं भवति । यथा मुनिः साधुः । श्रन्यसु पुष्पाद्यनिषेधकम् - यथाऽईप्रतिमादेः । आ० म० १ ० । झा० चू० । सम्यगर्थिभ्यो दाने, आ० म० १ अ० । विशे० । अनु० । संपयामूल सम्पदामूल-१००० संपयापय-सम्प्रदा (प) नन० कृत्य प्राप्यते यस्मै उपरम्य वा परमेतत्संप्रदायनम संप्रदानं या । चतुर्थी कारके, “उत्थी संपयावणे " चतुर्थी सम्प्रदाने भवति यथा भिक्षवे भिक्षां दापयति ददाति वा ।
,
स्था० ७ ठा० ३ उ० ।
५१
Jain Education International
1
संपराइयबंध-सांपरायिकवन्ध-पुं० संपति-संसारं पर्वटति पभिरिति साम्परायाः कषायास्तेषु भवं साम्परायिकं कर्म, तस्य यो बन्धः स साम्परायिकबन्धः । कषायप्रत्यये बन्ध, भ० ।
०
,
संपराइयं णं भंते ! कम्मं किं नेरइयो बंधर, तिरिखजोणी बंध जाय देवी बंध १ गोयमा ! नेरओ विबंध तिरिक्खजोगीओ पि गंध तिरिक्खजोगिणी विबंध, मणुस्सो वि बंधर, मणुस्सी वि बंधर, देवो वि बंध, देवी वि बंधइ ॥ तं भंते ! किं इत्थी बंध, पुरिसो बंधह, तहेच जाव नो इत्थी नो पुरिसो नो नपुंसश्रो बंधइ १, गोयमा ! इत्थी वि बंधह पुरिसो वि बंधइ ०जाब नपुंसगो वि बंधर । श्रह वेए य अगवेदो य बंध, अह वे य श्रवयवेया यति । जइ भेते! अवगयवेदो य बं बगयपेदा व बंधति तं भंते किं इत्थी पच्छाकडी - घर पुरिसपाको घर एवं जहेब ईरियामहिया बंधगस्स तच निरवसेस •जाब अहवा इत्थी पच्छाकडा व पुरिसपच्छाकडा य नपुंसगपच्छाकडा य बंधंति । तं भंते ! किं बंधी गंध बंधिस्सर १ बंधी बंधर न बंधिस्सइ २ बंधी न बंधबंधिस्स ३ बंधी न बंधन बंधिस्स ४१, गोयमा अत्थे गतिए बंधी बंद बंधिस्स १ भये गतिए बंधी बंध न बंधिस्सइ २ अत्थेगतिए बंधी न बंधह बंधिस्सइ ३ अत्थे गतिए बंधी न बंधइ न बंधिस्सइ ४ ॥ तं भंते! किं साइयं सपञ्जवसियं बन्ध ? पुच्छा तहेव, गोयमा ! साइयं वा सपज्जवसियं बंधइ, अणाइयं वा सपज्जवसियं बंधर, अणाइयं वा अपज्जवसियं बंधह, णो चेवं साइयं अपयसि तं ते किं देवं पंधर, एवं जहेव ईरियावहिया बंधगस्स ०जाव सव्वेणं सव्वं बंध | (०-३४२ )
'संपइयं ण' मित्यादि, 'कि नेरहओ' इत्यादयः सप्त प्रक्षाः, उत्तराणि च सप्तैव एतेषु च मनुष्यमानुषीयः पश्च साम्परायिकबन्धका एवं सकषायत्वात् मनुष्यमानुयौ तु सकषायित्वे सति साम्परायिकं बध्नीतां न पुनरम्यति । साम्परायिकबन्धमेव उपाय नाह तं भंते । किं इत्थी' त्यादि, इह रुयादयो विवक्षितैकत्यबहुत्याः षद् सर्वदा साम्परायिकं बध्नन्ति अपगतवेद कदाचिदेव तस्य कादाचित्कत्वात् । ततश्च स्यादयः केचला बध्नन्ति अपगतयसहितास। तता पापद
For Private & Personal Use Only
www.jainelibrary.org