________________
संप
समंततो साहुप्पयारे,
अकासि अंधे दविले व घारे ।। ११३८ ।
उद प्रचला ये योधास्तैराकुलासंकीण सिद्धा प्रतिष्ठित सर्वत्राप्यप्रतिहता समा यस्य स तथा अत एव संपग्गह- सम्प्रग्रह-पुं० श्रात्मनो जायायुत्करूपम खा० निर्जितशत्रु सैन्यः स्वनृपतिः विधः स संप्रतिमामा पार्थिवः अन्धान् विहान शब्दान्महाराष्श न् कुडुकादीन् प्रत्यन्तदेशान् घोरान् प्रत्यपायबहुलान् समततः साधुसुखप्रचारान् साधूनां सुखविहारानकात्-कृतवान् | बृ० १ उ० ३ प्रक० । विशे० । नि० चू० । कल्प० । दर्शनशुद्ध
66
जय जय नादिवायर !, परोवयारिकपश्ञ्चल ! मुंद ! | गुरुकरुणारससायर !, नमो नमो तुज्झ पायां ॥ २६ ॥ दारिदश्रमुहसमु दमज्झनियतजतुपायाखं । गुरुकरुणारससायर !, नमो नमो तुज्झ पाएं ॥ २७ ॥ सग्गापवग्गमग्गा - गुलग्गजणसत्थवाहपायाणं । गुरुकरुणारससायर !, नमो नमो तुज्झ पायाणं ॥ २८ ॥
कुससवरकल सकुलिसकमलाइ लगवाएं। गुरुकरुणारससायर !, नमो नमो तुझ पायाणं ॥ २६ ॥ हम थोडे सो गुरुयो हिमं गाव सांगतो सत्य विनियरजे, रद्दजत्ताओ पवत्तेइ ॥ ३० ॥ जद्द सुमरिय रंकत्तं - सत्तागारा कराविया तेरी । जह बोहिया अराजा, तहा निसीहाउ नेयव्यं ॥ ३१ ॥ जिएसास पभाविय सुदरं गुरुम्सुमाग सो संपइनरनाहो, जाओ वेमाणिश्रो सुसुरो ॥ ३२ ॥ इत्यधिकार्य धर्मविचारं संप्रतिभूपतिवृत्तमुदारम् । सद्गुरुमहताखिलबहुमान भजनात बहुमानम् ३३" संपइक्खि- साम्प्रतेक्षिन् - पुं० । बाले, अपरिणामद्रष्टुरि सूत्र ० १ श्रु०५ श्र० २ उ० ।
"
,
संपइएण -- सम्प्रकीर्ण- त्रि० । रमणीयतया व्याप्ते, रा० । संपउन- सम्प्रयुक्त चि० सम्बये स्था० ४ डा० १७० व्यापृते, संगते, स्था० ८ ठा० ३ उ० । प्रवर्त्तिते, स्था० ६ ठा० ३ उ० । समन्विते, सूत्र० २ श्रु० ७ श्र० । व्यापारिते, शा० १ ० १ श्र० । श्र० । योजिते , शा० १ ध्रु० १ ० । श्रविरुद्धतया प्रवर्त्तिते, जं० १ वक्ष० । संपयोग सम्प्रयोग-पुं० सम्पदे खा० ४ डा० १ ० । सूत्र० । प्रवर्त्तने, शा० १ ० १८ श्र० । सम्यगग्रतो वा प्रयोगः सम्प्रयोगः । अकल्पिते यांगे, दश० १ ० । सस्पर्क, प्रश्न० ४ संव० द्वार । आ० म० । श्राव० । संपर्क - सम्पर्क - पुं० | सङ्गमे, आ० म० १ ० । संपक्खालग-संप्रक्षालक-पुं० । वानप्रस्थभेदे, मृत्तिकाद्याघपूर्वकं ये अक्षालयन्ति ते संचालका उच्यन्ते नि० श्रु० ३ वर्ग ३ अ० । श्री० । संपखालिय- सम्प्रचालित शालित सर्वपापले घ० ३ अधि० भ० ।
1
संपगाढ सम्प्रगाढ त्रि० अभ्युपपने, “बिलेखिय मेव पगाढा” सूत्र० २ श्रु० ६ श्र० । व्याप्ते सूत्र० २ ० ६
Jain Education International
( २०० ) अभिधानराजेन्द्रः ।
-
3
संपत्थिय
अ० | सम्प नारकतिनरामरमेदेन प्रगाढा:- प्रक व्यवस्थिता इति । सूत्र० १ ० १२ श्र० । असो, सूत्र० १ श्रु० ५ ० २३० ।
८ ठा० ३ उ० ।
संपज सम्पद्धा० सम्पती "सिदांज २२४॥ श्रनेनात्रान्त्यस्य द्विरुक्को जकारादेशः । सम्पद्यते । प्रा० ४ पाद ।
संपजण सम्पञ्जन - न० । रसपुष्टिजनने, सूत्र० १ ध्रु० ७ श्र० । संपट्टिय सम्प्रस्थित त्रि० सम्प्रयाते प्रा० १५ पर श्री "येडिकडिगादयो सम्पडिया" आ० १ ० संपडि - देशी- लब्धे, दे० ना० ८ वर्ग १४ गाथा । संपडिलेहियन्त्र सम्प्रत्युपेचितव्य सम्यक प्रतिलेख तव्ये, दश० १ ०
संपडिवाइय - सम्प्रतिपादित - त्रि० । स्थापिते, "धम्मे संपडिवाइओ" दश० २ अ० ।
संपदिय - संप्रणदित त्रि० । सम्यक् श्रोतृमनोहारितया प्रका सर्वकाल नदितं सम्प्रादितम् । सम्यक कुर्वति, जी० ३ प्रति० ४ अधि० । प्रज्ञा० ।
संपणा- देशी घृतपूरा गोधूम गाथा संपणोलिय - सम्प्रणुद्य-श्रव्य० । भाजनस्थं प्रेर्येत्यर्थे, द्रव्या० । संपण - सम्पन्न - त्रि० । युक्ते, उत्त० १ ० । सूत्र० । स्था० । घ० । श्रतुः । समन्विते, आव० ४ श्र० । उपेते, जं० २
वक्ष० ।
संपदोहला सम्पनदीहदा श्री० विवक्षिता भोगसंपा नन्दसंप्राप्तायामन्तर्वत्म्याम्, विपा० १ श्रु० २ श्र० । संपधा-देशी पृतपूरार्थगोधूमपि दे० ना० वर्ग गाथा संपण्णाय - सम्प्रज्ञात- त्रि० । सम्यक् प्रज्ञानप्रतिपादके समाधिभेदे, सम्यक् संशयविपर्ययध्यानाध्यवसायरहितत्वेन प्रशायते प्रकर्षेण ज्ञायते भव्यस्य स्वरूपं येन स सम्प्रज्ञात उच्यते । द्वा० २० द्वा० । (सम्प्रज्ञातस्य व्याख्या 'जोग' शब्दे चतुर्थभागे १६२
उक्ला ।)
9
संपत्त - सम्प्राप्त - त्रि० । संलग्ने, आ० म० १ ० । समागते, शा० १ ० १ अ० । उत्त० । शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते, दश० ५ ० १ उ० । संपत्ति सम्पति स्त्री० यथेोकार्थसम्पादने २०३०१० विभवसमागमे ३० १२ द्वा० । “सम्प्राप्ति विपत्ति का र्याणां द्विविधा स्मृता। संप्राप्तिः सिद्धिरर्थेषु विपत्ति दि पर्ययः ॥ १ ॥ नि० चू० १५ उ० । 'विलिंगेण लिंगणीए संपत्ति जर निग्गच्छई तो मूढो' बृ० ३ उ० । प्राप्ती, पञ्चा० १६ विव० । अपूर्वलाभ, पो० १२ विव० ॥ भ० । संपत्थिय सम्प्रस्थित त्रि० सम्प्रस्थानकाले प्रयाते व्य०१ उ० । शीघ्र, दे० ना० ८ वर्ग ११ गाथा |
"
-
For Private & Personal Use Only
www.jainelibrary.org