SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ संप पृष्टाः, यदस्माकं दीनादिभ्यो ददतामवशिष्यते तेन यूयं किं कुरुथ तैलम् अस्माकं गृहे उपयुज्यते । नृपतिराह-यनादिभिरभु तपः साधूनां दातव्यम् । एतदेवाद ( १६६ ) अभिधानराजेन्द्रः । साहू देह एयं श्रहं में दाहामि तत्तियं मोल्लं । च्छंति घरे घेतं, समणे मम रायपिंडो चि ॥ ११२६ ॥ साधूनामेतद्भक्लपानं प्रयच्छत, अहं 'भे' भवतां तावन्मात्रं मूल्यं दास्यामि । यतो मम गृहे श्रमणा राजपिण्ड इति कृत्वा महीतुं नेच्छन्ति । एमेव तिलगोलिय - पूर्विय मोरंडदुस्सिए चेव । जं देह तस्समोल्लं, दलामि पुच्छा य महगिरिणो ११३० यमेय तैलिकाले गोलिका मथितविक्रविका तक्रादिकं, अपलिका अपूपादिकं, मोरएडका:- तिलादिमोदकास्त द्विक्रयिकास्तिलादिमोदकान्। दौष्यका वस्त्राणि च दायिता । कथमित्याह यतैलतकादि एवं साधूनां दस्थ तस्य मूल्यमई भवतां प्रयच्छामि तत श्राहारवस्त्रादौ किमपीप्सिते लभ्यमाने श्रीमहागिरिंर्यसुहस्तिनं पृच्छति । श्रार्य ! प्रचुरमाहारयखादिकं प्राप्यते ? ततो जानन्त्यायः राज्ञा लोका प्रवर्त्तितो भवेत् । अजसुहत्थिममत्ते, अणुरायाधम्मतो जो देति । संभोगवी सुकरणं, तक्ख आउट्टणनियत्ती ।। ११३१ ।। अर्थमुद्रस्ती जानानो ऽप्यनेवसीयमात्मीयशिष्यममत्वेन भणति क्षमाश्रमण ! अनुराजधर्मतो राजधर्ममनुवर्तमानः एष जनः एवं यथेप्सितमाहारादिकं प्रयच्छति । तत श्रार्यमहागिरिणा भणितम् - आचार्य ! त्वमपि ईदृशो बहुश्रुतो भूत्वा यद्येवमात्मीयशिष्यममत्वेनेत्थं ब्रवीषि ततो मम तव चाद्य प्रभृति विसंभोगो - नैकत्र मण्डल्यां समुदेशनादिव्यवहार इत्येवं विसंयोगस्यायिष्करणमभयत् । ततः सुहस्ती चिन्तयति मायाभावादेवमनेपणीयमाहारजातं साधवो ग्राहिताः, स्वयमपि चानेषणीयं भुक्तम् । अपरं चेदानीमहमित्थमुपलम्भयामि तदेतन्मम द्वितीयं बालस्य मन्दत्वमित्यापन्नम् । अथवा-नाचापि किमपि विनएं भूयोऽप्यहमेतस्मादधत्यतिक्रमामीति विचिन्त्य तत्क्षणादेवावर्तनमभवत् ततो धावलो चनां दत्त्वा स्वापराधं सम्यक् क्षामयित्वा तस्या प्रकल्पतिसेवनायास्तस्य निवृत्तिरभूत्, ततो भूयोऽपि तयोः संभोगिकत्वमभवत् । , अथ सजीवप्रतिक्रामक इत्यस्य भावार्थमाहसो राजाज्वंतिवती समणार्थ भावतो सुविहितायं । पचंतियरायाणो, सव्वे सद्दाविया तेणं ।। ११३२ ॥ संप्रतिनामा राजा अवन्तीश्रमानां अवन्तीश्रमणानां श्रावकपतधारी अभयदिति शेषः । ते च शाक्यादयोऽपि भवन्तीत्यत आह-हितानां शोभनानुष्ठानानां ततस्तेन राज्ञा ये केचित् प्रात्यन्तिकाः प्रत्यन्तदशाधिपतयां राजामस्ते सर्वेऽपि शब्दायिताः । स Jain Education International संप ततः किं कृतवानित्याद कहिओ य तेसि धम्मो, वित्थरतो गाहिता य सम्मत्तं । अप्पाहिताय बहुसो, समणां भद्दगा होह | ११३३॥ कथितञ्च तेषां प्रात्यन्तिकराजानां तेन विस्तरतो धर्मः, माहिताय ते सम्यक्त्वं ततः स्वदेशगता अपि ते बहुशस्तेन राशा संदिष्टाः, यथा श्रमणानां भद्रका भक्तिमन्तो भवत । अथ कथमसौ श्रमणसंघप्रभावको जात इत्याहअजाणे अणुजाती, पुप्फारुहणाइ ओकिरणगाई । पूयं च चेहयाणं, ते वि सरजेस कारिति ॥ ११३४॥ अनुवानं रथयात्रा तत्राप्यसी सुपतिरनुपाति जिकादिसहितो रथेन सह हिण्डते । तत्र पुष्पारोपणम् आदिशब्दात् माल्यगन्धचूर्णामरणारोप च करोति, 'उकिरण'गाई' ति रथपुरतो विविधफलानि खाद्यकानि पत्रसीनियोरिकरणानि करोति आद निशी य तो विविफलवत्थमादी यर करे सि । अषां तानां यानां भगवद्विम्बानां पूजनं महतां विच्छद्दनं करोति तेऽपि च राजान एवंमेव स्वराज्येषु रथयात्रामहोत्सयादिकं कारयन्ति । इदं च से राजानः संशतिनृपतिना भणिताः । जति मं जागृह सामि, समयागं पणमहा सुविदिया। दब्बे मे न कर्ज, एवं स्तु पिवं कुह म ।। ११२५ ।। यदि मां स्वामिनं यूयं जानीथ मन्यध्ये ततः श्रमणेभ्यः सुचितेभ्यः प्रणमतता भवत द्रव्ये ददाम्येनार्थेन मेन कार्य कियेतदेव भ्रममनादिकं मम प्रियं तदेव यूयं कुरुत । वीसज्जियाय तेणं, समयं घोसावणं सरजेसुं । साहू सुहविहारा, जाता पचतिया देसा ।। ११२६ ।। एवं तेन राज्ञा शिक्षां दत्त्वा विसर्जिताः, ततस्तेषां स्वराज्येषु गमनं तत्र च तैः स्वदेशेषु सर्वत्राप्यमातिघोष कारितं चैत्यगृहाणि च कारितानि तथा प्रात्यन्तिका दे शाः साधूनां सुखविहाराः संजाताः । कथमिति चेदुच्यतेतेन संप्रतिना साधवो भणिताः - भगवन्तः ! एतान् प्रत्यस्वदेशान् गत्वा धर्मका प्रतियोध्यमानाः पसापुभिरक्रम् राजन्नात्र साधूनामाहारवस्त्रपात्रादेभः । ततः किमभूदित्याहसमणभडभाविएसुं, तेसुं जे सणादी | साहू सुहं विहरिया, तेणं वि य भद्दगा ते उ ॥ ११३७॥ श्रमविषधारिभिर्भटैरेषणादिभिः शुद्ध माहारादिग्रहणं कुबरीः साधुविधिना भाषितेषु तेषु राखेषु साधवः सु विद्रुताः । तत एव च संप्रतिनुपतिकाला प्रत्यन्तदेशा भ द्रकाः संजाताः । इदमेव स्पयति- उदिमजोहाउल सिद्धसेणापढिद्वितो सिजिससेधो । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy