________________
संधिमरण
संधिमग्ग-सन्धिमार्ग-पुं० । मर्मस्थाने, आ० म० १ ० । संधिमुह सन्धिमुख० बाद्वारे उत्त० ४ ०
संधिरण - सं (घी) धिरण- पुं० । पितामहकृत स्वाभिधाने देवदसम्भयेऽधिकात्रे, ती० ३५ क संधुक्क-प्र-दीप-धा० । प्रज्वाले, " प्रदीपेस्तेअव - संदुम-सखाता ८४ १५२ ते संधुकादेशः।
सन्धुका | प्रदीप्यते । प्रा० ४ पाद । संधुकिम प्रदी०ि उद्दीपिते, "संधुषिक उदीधि"
पाइ० ना० १६ गाथा ।
संधेमाण-सन्दधान - त्रि० । सन्धानं कुर्वाणे, आचा० १ श्रु०
६ अ० ३ उ० ।
( १६८) अभिधानराजेन्द्रः ।
"
||श
संधेयव्य-सन्धातव्य(-त्रि० । जोडनीये, “ जं रोव छिन्दियव्वं संघेयां च सिवियत्र्यं च । तं होति श्रधाकड जहरण्यं मज्झिमुकोसं ॥ १ ॥ " नि० चू० १ उ० । संपचा सम्पद्-स्त्री० प्राकृते "त्रियामादविद्युत ६५ || इति ना अन्त्यभ्यञ्जनस्य । संपत्तौ प्रा० ९ पाद । संपइ सम्प्रति-अध्यात्मवादः ॥ ८१ । २०६ ॥ इति तस्य न डः । इदानींतनकाले, प्रा० "इह संपर इसिंह " पाइ० ना० ६७ गाथा । सम्प्रतिज्ञातत्वात् सप्रतिः । स्वनामख्याते
Jain Education International
31
संप्रतिनृपतिदृष्टान्तमाह
कोसेबाहारकते, अजमुहत्थीय दमगपच्या
अव्वले सामा- इस रो घरे जातो ।। ११२७॥ कायामादार आर्यसुहस्तिनामन्तिके इमकेण
"
।
ज्या गृहीतास सेनाय्य सामायिकेन सुत्या राशो गृहे जात इत्यक्षरार्थः । भावार्थस्तु कथानकगभ्यः । बद-कीनपरी अदन्धी समोसढो तया समागच्छति। प्रथपमेन दम ते दिडा तांबे से भ जायति वैदि भणियं अहं आयरिया जाति तां सो गया आयरिसमा आयरिया उघडत्ता, तहिं खातं एस पवयण उग्गद्दे वह्निद्दिति । तां भणियां अति पव्वयसि तो दिजए भतं । सो भगइ-पब्यामिति । ताई पवारतो सामाइयं कारिडं । तेण श्रतिसमुद्दि | तो कालगतो । तस्स श्रव्यत्तसामाइयस्स पभावेग कुणालकुमारस्स धस्स रनो पुसा जातो को कुणालोकाति-पालि सोगसिरी राया तस्सा। तस्म कुमारभसी की दवा | सांय अरियो रखा हो विसजितशीमधीयतां कुमारः ' असंवत्तिय संह ररागो उट्ठितस्स माइसबत्तीए क तं. अधीयतां कुमारः । सयमेव तत्तलोद्दार अच्छी - जियाणि सुरक्षा गामो से दिल्ली स पुत्तस्स रजत्थी । श्रागतो पाडलिपुत्ते श्रसोगसिरिणी - यतिरिगंधव्यं करे । श्राउट्टो राया भण्इ-मग्गिजंते अभिरुयं ति । ते भण्यिं
,
संप
19
चंदगुपतोयं, बिंदुसारस्स नतु । असोगसिरियो पुसो, अंधी जायति काक ि ॥ १ ॥ चन्द्रगुप्तस्य राशः प्रपौत्रो बिन्दुसारस्य नृपतेर्नप्ता पौश्र, अशोकश्रियो नृपस्य पुत्रः, कुणालनामा अन्धः काकणीं राज्यं याचते । तो राइणा भणितो- किं ते घस्स मणिपुनरस मे कयति । राहो मखियं-दिते पुल आदि हम मे संपजाओ पुत्तोत्ति, ते चेव नामं कथं । तम्रो संघहिश्रो दिन्नं रखं तेण संपइराच्या उज्जेणि आयकार्ड यो सो तत्थणि अवि सब्बे पच्चतरायाणो वसीकया । तसो विउ सिरि मुंज किंच
66
अधीगमनं ददई सरपंच पुच्या कणा पावयम्मिय भती, तो जाता संपतीरराणो " ॥ जीवन्तस्वामिवन्दनार्थमुज्जयिन्यामार्यसुहस्तिन
66
आग
मनम्
1 तत्र च रथयात्रायां राजाङ्गदेशे रथपुरतः स्थितानार्थान् सुदस्तिगुरून् र नृपतेजीतिस्मरणम् । ततस्तंत्र गत्वा गुरुपदकमलमभिवन्द्य पृच्छा कृता । भगवन् ! अव्यक्तस्य सामायिकस्य किं फलम् ?, सूरिराह राज्यादिकम् । असौ संभ्रान्तः प्रगृहीताञ्जलिरानन्दोदकपूरपूरितनयनयुगलः प्राह - भगवन् ! एवमेवेदं परमदं भवद्भिः कुत्रापि दृष्टपूर्वो नवेति ? । ततः सूरयः उपयुज्य कथयन्ति महाराज पूर्वपूर्वमद य आसीदित्यादि । ततोऽसौ परमं संवेगमास्तदन्तिके सम्यग्दर्शनमूखं पञ्चाशुत्रतमयं आपकधर्ममयं प्रपद्मवान्। ततश्चैव प्रवचने संप्रतिराजस्य भक्तिः संजाता । किंच-"जवमज्झमुरियवंसे, दाणावणि विवणिदारसंलोए । तसजीव पडिक्कमत्रो, पभावओो समणसंघस्स ॥ १ ॥ " यथा यवो मध्यभागे पृथुलः श्रादावन्ते च हीनः एवं मौर्यवंशोऽपि । तथाहि चन्द्रगुप्तस्तावद् बहुलवाहनादिविभूत्या विभूषित श्रासीत् । ततो बिन्दुसारो बृहत्तरस्ततोऽयशोकश्रीसमस्ततः संप्रतिः सर्वोत्कृष्टः । ततो भूयोऽपि तथैव हामिचसातव्या एवं यचमध्यकश्यः संप्रतिपतिरासीत् । तेन च राशा द्वारसंलोके चतुर्ष्वपि नगरद्वारेषु दानं प्रयर्तितम् 'शिथियणि सिह इतरा आपणास् यः इत्युच्यन्त ये तु यद्वाये आपणान् व्यवहरन्ति ते वणिजः । ये पुनरापणेन विना - प्यर्द्धस्थिता वाणिज्यं कुर्वन्ति ते विवणिजः । एतेषु तेन राहा साधूनां वादिकं दापितम् स च राजा वश्यमानीत्या सजीवप्रतिकामका प्रभावकध अमसंघस्यासीत् । अथ 'दाणाचदिबियरिति भापयतिओदरियम दारे- सुचउसु महाणसे स कारेइ । गितातेि भौयण, पुच्छा
"
य सुन्ने य ॥ ११२८ ॥ दरिको दमकः पूर्वभवे भूत्या मृतः सन्निदायात इत्यात्मीयं वृत्तान्तमनुसारन् नगरस्य चतुर्षु द्वारेषु स राजा सत्राकारमहानसानि कारयति । ततो दीनानाथारिको लोको यस्तत्र निर्णयन या प्रविशन्वा ममिच्छति स सर्वो भोजनं कार्यते यच्छेषमुद्ररति वन्महानसिकानामापति। ततो दक्षा ते महान्न सिकाः
"
For Private & Personal Use Only
www.jainelibrary.org