________________
( १६७ ) अभिधानराजेन्द्रः ।
संघणा
भावं संदधाति एषा उत्पन्ना मावसंधना शुभभावसंघनस्यास्यन्नित्वात् ।
( भाष्यम्) इयं पुनश्छिन्न संघना
"
मीत दयं गयस्स मीसगमणे पुणो छिन्नं । अपसत्थपसत्थं वा, भावे पगयं तु छिनेण ॥ ३४ ॥ हिम्नाभावे संघनामिथः क्षायोपशमिको भावः । तस्मात् मिश्रात् क्षायोपशमिकभाषात् यदा श्रीदधिकभावं संक्रामन्ति तदा तस्य श्रदयिकं गतस्य छिन्नभावसंधना भावान्तरे संक्रान्तत्वात् । तथा तस्मादौदयिकभावात् यदा पुनमिश्रगमनं भवति मिश्र भार्य संक्रामति तदापि दिनभावबंधना एवं शेयपि भावेषु यथायोगं भावनीयम्। अथवा द्विविधा छिन्नभाव संघना - प्रशस्ता, अप्रशस्ता च । तत्र यदा प्रशस्ते चरणादिभावे स्थितः सन् तथाविधकम यवशतोऽप्रशस्तमचरणमा संक्रामति तदा प्रशस्ता निभा यसंधना [अ] प्रकृतमधिकारः विधेन भावसंधान तत्राप्रशस्तेन । तथाहि प्रायश्चित्तस्थानं तदा प्रतिसेवतो, बदा प्रस्ताद्भावादप्रशस्तं मार्च संक्रान्तो भवति तदेवं स्थानमिनि० रूपणा | व्य० | स्था० । श्राचा० । ग्रहणे गुणने, चू० १ संदोह संदोह पुं० निकुरम्बे, "संदोहो निकुरंबो" पा०
उ० ।
ना० १६ गाथा ।
"
संधाय सन्धान-न० पाटितसीच चाचा०१ ० ६ ०३ उ० । मीलने, आचा०१ श्रु० ३ ०३ उ० । अर्जे सन्धियोग्ये, पं०० ४ कल्प | सूत्रादेः प्रदेशान्तरे नष्टस्य मीलने श्र० म० १ ० | आत्मना सद्दाविच्छेदेन संघट्टने, (अचार) - घाणाख्याते नानाव्यसंयोगजे रस्थे साचा० १ ० १ अ० १ ० संघानं निम्बकविकानामसनिमि तत्वाद् वर्ज्यम् । ध०२ अधि०। ('संघावण' इत्यस्य व्याख्या 'उपभोगपरिभोगपरिणाम शब्दे द्वितीयभागे २०१ पृष्ठे गता) विस्तृतस्य पुनरनुसन्धाने, पञ्चा० १२ विष० । संघावण - संन्धावन - न० । पौनःपुन्येन गमने श्राचा०१ श्रु० १ ० १ उ० ।
"
1
संधि - सन्धि-पुं० । सुरङ्गादौ, सन्धानं सन्धिः कर्मसन्ततिः । ६० सम्धीयते इति वा भवात् भवान्तरमनेनेति सन्धिः । अष्टप्रकारे कम्मसन्ततिरूपेऽर्थे 'अंद्देरथ मए संधी भोसिए एवमणत्थसंधी दुज्झोसिए भवति श्राचा० १ ४० ५ ०२३०००० संथा द्रव्यतो विवरे, भावतः कर्मविवरे, धाचा० । सन्धिव्यतो, भावश्च । तत्र द्रव्यतः कुक्यादिविवरं भावतः कर्म्मविवरम्, तत्र दर्शनमोहनीयं यदुदीर्णे तत्क्षीणं थेपमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्ष्णो भावसन्धिः, यदि वा ज्ञानावरणीयं विशिष्टतायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः । श्रथवा चारित्रमोहनीमक्षयोपशमात्मकः सन्धिस्तं ज्ञात्या न प्रमादः श्रेयानिति यथाहि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सधि-दिशात्योपलभ्य न प्रमादः श्रेयान् एवं मुमुक्षोरपि
.3
५०
Jain Education International
संधिवाल कर्मवियरमासाद्य यमपि पुत्रफलसंसारसुखन्यामोहो न श्रेयसे भवतीति । यदि वा सन्धानं सन्धिः स च भाबसन्धीनदर्शनचारित्राध्यवसायस्य कम्मोदयात् प
१
तः पुनः सन्धानं मीलनम् एतरक्षायोपशमिकादिलोकस्य विभक्तिपरिणामाद्वा लोके शानदर्शनचारित्रार्ह भावसन्धि ज्ञात्वा तदनुरणप्रतिपालनायै विधेयमिति । यदि वा-सन्धिः - अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्य भूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात् सर्वत्रारोपम्यं समाचरेदिति । चाचा० अ० अ०३०' धीत्यादि अि चक्षितकका अध्यका धालंबो, यथा पश्य मृगधापति एवमत्राप्यद्राक्षीदित्येतत्क्रियायोगे अप्ययं सन्धिरिति प्रथमा कृवेति' अब 'मिति प्रत्यक्षपण सीन्द्रियनिर्वृत्तिभ्रः अवसरी मिध्यात्व क्षयानुदयलक्षणो वा सम्यक्त्वापातितुभूतकर्मविवरलक्षणः संन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भगवानित्यतः क्षणमप्येकं न प्रमादयेत् न विषादमगेो भूयात् । चाचा० १ श्रु० ५ श्र० २ उ० 1 " तेणावि संधिव सं एच्या " -संधि दिदं विवरम् । संधिशानायरणादिकर्मविवररूपं नापि नैव ज्ञात्वा अशात्वेत्यर्थः । णं वाक्यालंकारे यथा जीवकर्म्मणोः संधिः- भिन्नत्वं भवति तथा ज्ञात्वा मोक्षार्थ प्रवृसा इत्यर्थः । संधिद्विविधः- द्रव्यसंधिः- कुख्यादेः भाषसंधिः कर्मविवररूपस्तमुत्तरोत्तरपदार्थपरिज्ञानं वा संधिस्तं ज्ञात्वा प्रवृत्ताः । सूत्र० दी० १ श्रु० २ श्र० १० । फलकद्रयापान्तरालदेशे, जी० ३ प्रति० ४ अधि० । रा० ॥ जं० ॥
3
० म० । संधाने प्रश्न० १ श्रश्र० द्वार । अङ्गुल्याद्यस्थिमेलापकस्थाने, सं० जानुपरादि सूत्र० १ ० १५० गृहद्वयान्तराले उत्त० २० श्र० । सन्निकर्षे, प्रश्न० २ संघ० द्वार | पं० चू० । खात्रे, सूत्र० २ श्रु० २ श्र० । चोरखा भित्तिसन्धौ च । श्राचा० २ ० १ चू० १ ० ६ उ० । विप्रतिपत्तौ संस्थायाम्, प्रश्न० ३ श्राश्र० द्वार | संधि - देशी - दुर्गन्धे, दे० ना० ८ वर्ग८ गाथा | संधिकरण सन्धिकरण-न० खात्रच्छेदे स्थूलमुपायाविर तेरतिचारे, उपा० १ ० ।
संधिच्छेयग- सन्धिच्छेदक- पुं०। मात्रखानके, प्रश्न०३ प्राध० द्वार आ० म० सन्धिच्छेदका ये गृहमिनिसन्धि विहार यन्ति । शा० १ ० १८ श्र० । विपा० । संधिच्छेययस सन्धिच्छेद करव १० समावे खननत्वे, सूत्र० २ श्रु० २ ० । शा० ।
संधिदोस सन्धिदोष-पुं० । विशिष्टसंदितये, सन्ध्यभावे च । श्र० म० १ ० । विशे० । यत्र सन्धिप्राप्तौ तं न करोति दुएं या करोति तत्र सन्धिदोषः । अनु० । संधिबन्धण - सन्धिबन्धन - न० । जानुकूर्परादिषु सन्धिषु संयमने, प्रश्न० ३ श्राश्र० द्वार ।
संधिवाल - सन्धिपाल- पुं० । राज्यसन्धिरक्षके, शा० १ श्रु० १
अ० | कल्प० । भ०
-
For Private & Personal Use Only
5
www.jainelibrary.org