________________
संथारपोरसी . अभिधानराजेन्द्रः।
নম্বঘা ( 'संथार' शब्देऽस्मिन्नेव भागेऽनुपदमेव तद्विधिरुतः।) । अत्थेसु दोसु तिसु वा, सामनभिहाणओ उ संदिद्धं । संथारप्पलोड-संस्तारप्रलोकिन-त्रि० । शिशयिषोर्गुरोः स-| जह सिंधवंत मागाय. अथवत्तयि मंटेटो॥ स्तारप्रेक्षणं कर्तरि, कथं संस्तारः कृतः कात्र त्रुटिरिति
यस्मिन्नर्थे ऽभिधीयमाने द्वयोस्त्रिषु सामान्याभिधानतः सं. द्रष्टरि शिष्ये, प्राचा०१ श्रु०५ १०४ उ० ।
देह उपजायते तत्संदिग्धं, यथा-सैन्धवमानयेत्युक्ने किमसंथारुत्तरपट्ट-संस्तारोत्तरपट्ट-पुं० । संस्तारकोत्तरपट्टयोईन्द्वे श्वस्य ग्रहणमाहोश्वित् पुरुषस्य , उताहो लवणस्यत्यर्थव"संथारुत्तरपट्टो, अहाइजा य ायया हत्था । दोरहं पि. हुत्वे सन्देहः । वृ०१ उ०१ प्रक०। “ संदिचं संसहअं" वित्थारो, हत्थो चउरंगुले चेव ॥१॥” ५० ३ अधिक। पाइ० ना० १८५ गाथा। संथीण-संस्त्यान-न० । विनाशे, सम्म० ३ काण्ड । । संदिसाविय-संदिश्य-श्रव्याअनुज्ञाप्येत्यर्थे, पं०व०२द्वार। संथुय-संस्तुत-त्रि० । विनयविषयत्वेन परिचिते,सतगुणो- संदिसाविऊण-संदेश्य-श्रव्य०।संदिशन्तमनुजानन्तमाचार्यकीर्तनादिभिः सम्यक्स्तुते च । उन०१०। पुं० । संयु- मनुप्रयुज्य संदिशत यूयं मां येन पारयामीत्येवमनुज्ञाप्येत्यर्थे, तकरमुद्राविशेषवृन्दे, जं०२ वक्षः । उत्त० । त्रि० । सम्बद्धे,
पञ्चा०५ विव०। सूत्र०१ श्रु०१२ अ० । दर्शनभाषणादिभिः परिचिते, प्रश्न संदिहाण-संदिहान-त्रि० । संशयाने, विशे। ४ संव. द्वार । भिक्षोः पुरः संस्तुताः भ्रातृव्यादयः, पश्चात् ।
संदीण-संदीन-त्रि० । संदीयते जलप्लावनात् क्षयमाप्नोतीसंस्तुताः श्वशुरकुलसम्बद्धाः । आचा०२ ध्रु०१ चू०१० ४ उ०।
ति संदीनः । उत्त०४ अ०। यो हि पक्षमासादुदकेन प्लाव्य-'
ते तस्मिन् द्वीपभेदे, प्राचा० १ श्रु० ६ ०२ उ० । संदट्ट-संदष्ट-त्रि० । “टस्यानुष्ट्रेपासंदष्टे" ॥ ८ । २ । ३४॥ अत्रानुष्टेष्टासन्दष्टग्रहणात् एकारस्य टकार एव । चुराण
| संदुम-प्रदीप-धा० । प्रज्वालने, “प्रदीपेस्तेअव-संदुम-सन्धुव्व सन्दहो । संदष्टे, प्रा० ।“ संदष्टो देशमशकै-स्त्रासं द्वेषं न
काभुत्ताः॥।४।१५२ ॥ अनेन प्रदीप्यतेः संदुमादेशः वा ब्रजेत् । न वारयदुपेक्षत, सर्वाहारप्रियत्ववित् ॥१॥"
संदुमइ । प्रदीप्यते । प्रा०४ पाद । प्रा० म०१०।
संदमित्र-संदीप्त-त्रि० । “संदुमिश्रं ऊसिकिअं" पाइ० ना० संदय-देशी-संलग्गे, दे० ना०८ वर्ग १८ गाथा । १६ गाथा। संदन-स्यन्दन-पुं० । रथविशेषे, प्रश्न०५ संव० द्वार | द्वि- संदेव-देशी-सीमायाम् , दे० ना० ८ वर्ग ७ गाथा। विधो रथः सांप्रामिको, देवयानरथश्च । प्रश्न०१ आश्र० संदेस-संदेश-पुं०। भाषकान्तरेण देशान्तरस्थस्य भणने, शा० द्वार । "संदणो रहो" पाइ० ना० २२३ गाथा। अतीतोत्स- १ श्रु०६०। अपभ्रंशे स्वार्थे उप्रत्ययः । प्रा०। पिण्यां भारते जाते प्रयोविंशतितमे तीर्थकरे, प्रव०७ द्वार। संदेह-संदेह-पुं० । दोलायमानतायाम् , दर्श०५ तत्त्व । प्रासंदभ--संदर्भ-पुं०। सूत्रण ग्रन्थने, स्था० ४ ठा०४ उ० । चा संशये, आचा० ११०५०१ उ०। आ० म०॥
संदोह-संदोह-पुं० । निकुरम्बे, को० । सारे, श्राव० ६ ० । संदभिय-संदर्भित-त्रि० । स्नेहरज्जुभिग्रंथिते, स्था० ४ संधणा-संधना-स्त्री० । अभिसन्धनायाम् , प्रार्थनायाम् , ठा०३ उ०।
सूत्र० १ श्रु० १ ० १ उ०। संधानकरण, व्य० । संदमाणिया-स्यन्दमानिका-स्त्री० पुरुषस्य स्वप्रमाणावका
संधनास्थानमाहशदायिनि दीर्थे जम्पानविशेष, रा०। जी० । भ०। औ० । रज्जुयमादि अछिन्नं, कंचुयमादी य छिन्नसंधणया। शा० । अनु । जं० । दशा । शिबिकायाम् , औ० । सूत्र० । सेदिदुर्ग अच्छिन्नं, अपुचगहणं तु भावम्मि ॥ ३३ ॥ संदाण-क-धा० । अवएम्भकरणे, "निष्टम्भावष्टम्भे णिट्ठ- संधना-संधानकरण, सा द्विधा-द्रव्यसंधना, भावसंधना ह-संदाणं" ॥८।४। ६७ ॥ अनेनावष्टम्भविषयस्य कृत्रो च । द्रव्यसंधना द्विधा-छिन्नसंधना, अच्छिन्नसंधना च । तत्र वैकल्पिकः संदाण इत्यादेशः । संदाणइ-अवष्टम्भं करो- रज्जुकादिकमच्छिन्नं यत् वलयति एषा अच्छिन्ना द्रव्यसंधतीति । प्रा०४ पाद।
ना । कञ्चुकादीनां छिन्नसंधनता कञ्चुकादयो बन्योन्यखसंदाणि-संदाणित-त्रि० । बन्धिते, " बद्धं संदाणि एडमीलनतः संघीयन्त ततस्ते छिन्नसंधनाः । भावसंधनापि निअलिअंच" पाइ० ना० १६७ गाथा ।
द्विधा-छिन्नसंधना, अछिन्नसंधना च । तत्राच्छिन्नसंधना
श्रेणिद्विकम् , उपश्रमश्रेणिः, क्षपकश्रेणिश्च । तथापशमश्रेसंदिद्व-संदिष्ट-पुं० । गुरुणाऽभिहिते, कथिते, निरूपिते,
गयां प्रविष्टो यदाऽनन्तानुबन्धिप्रभृतिमोहनीयमुपशमयितुं पञ्चा० १३ विव० । श्रा० म० । उत्त० । संदेशिते , नपुं० ।
तथा यतते, यथा सर्व मोहनीयमुपशमयति, तदा भवत्यु" संदिट्ट अप्पाहिअं" पाइ० ना० १८५ गाथा।
पशमणिरछिन्नसैधना क्षपकण्यामपि दर्शनसप्तकक्षसंदिद्ध-संदिग्ध-त्रि० । अनिश्चिते सकलसंशयादिदोषसहि
यानन्तरं कषायाष्टकादि क्षपयितुं प्रवृत्तो नियमादाकेवलते, स्था० ६ ठा० ३ उ० । सैन्धवशब्दवत् लवणपटघोटकाद्य- प्राप्तन निवर्तते ततः क्षपकणिरप्यच्छिन्नसंधना । 'अपुब्बा नकार्थसंशयकारिणि, प्रा० म०१०।
गहणं तु भावम्मि' इति प्रशस्तेषु भावेषु वर्तमानो यदपूर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org