________________
संधार
इदानीं गाथा व्याख्यायते
'
पोरिसि श्रपुच्छणया, सामाइय उभय कायपडिलेहा । साहणिय दुवे पट्टे, पमभूमि जो पाए । २०४ ॥ पौerri नियुक्तीर्गुणयित्वा ' आपुच्छण 'ति - श्राचार्यसमीपे मुखयत्रिकां प्रतिलेखयित्वा भणति बहुपडिपुराणा पोरिसी 'संविशन संस्तारके तिमीति सामाति. सामायिकं वारत्रयमाकृष्य स्वपिति । ' उभयं ति-संशाकायिकोपयोगं कृत्वा 'कायपडिलेड ' सि-सकलं कार्य प्रमृज्य ' साहणिश्न दुबे पट्टे ' सि-साहणिय - एकत्र लाएता दुवे पट्टे - उत्तरपट्टो संधारपट्टो अ, तत ऊर्वोः स्वापयति । पमभूमि जो पाओ सि-पादी यतस्तेन भूमिं प्रमृज्य ततः सोत्तरपट्ट संस्तारकं मुञ्चति । अस्याश्च सामाचार्य गाथायां संबन्धो न कृतः किन्तु स्वबुदधा यथाक्रमेण व्याख्येयाः ।
( १६५ ) अभिधानदराजेन्द्रः ।
,
एमसी संस्तारकमारोहन कि भनीत्याहअगुजाराह संचार, बाहुवा वामपासे । कुक्कुडपायपसारणें अतरंत पमअए भूमि || २०५ ।। अनुजानीध्वं संस्तारकम् पुना वाहूपधानेन वामपार्श्वे न स्वपिति । 'कुक्कुडिपायपसारणं ति यथा कुक्कुटी पादावाकाशे प्रथमं प्रसारयती एवं साधुनाऽप्याकाशे पादौ प्रथममशक्नुवता प्रसारणीयौ ।' अतरतो' त्ति-यश - काशव्यवस्थितायां पादाभ्यां न शक्नोति स्थातुं तापम 'जर भूमि ति भुवं प्रसृज्य पादौ स्थापयति ।
3
,
Jain Education International
4
संकोए संडास, उच्चत्तंते य कायपडिलेहा । दब्वाई उपयोगं, खिस्सासनिरंभणा लोयं ॥ २०६ ॥ यदा तु पुनः सङ्कोचपति पादौ तदा 'संडास 'ति संईशम् ऊरुसन्धि प्रमृज्य सङ्कोचयति उपय उदासी साधुः कार्य प्रमार्जपति यमस्य स्वपती विधिरः । यदा पुनः कारिकार्यमुत्सित सतदा किं क रोतीत्याह-वाई उपभोगं ' द्रव्यतः क्षेत्रतः कालतो भातोपयोगं ददाति तत्र यतः कोऽई जिता क्षेत्रः किमुपरितन्यत्र वा फालतः किमिये रात्रिर्दि या ?, भावतः कायिकादिना पीडितोऽहं न वेति पवमुपयोगे इतेऽपि यदा निद्रयाऽभिभूयते तदा विस्वासनि भए' ति निःश्वासं निरुकि नासिकां ढं गृह्णाति निःवासनिरोधार्थं ततोऽपगतायां निद्रायां आली विमा लोकं पश्यति द्वारम् |
1
6
-
यतः
दारं जा पडिले, ते मए दोषि सावए तिथि । जय चिरं तो दारे, भांठावे परि ॥२०७॥ तदाऽसौ द्वारं यावत् प्रत्युपेक्षयन् प्रमार्जयन् प्रजति, एवमसौ निर्गच्छति, तत्र च यदि स्तेनभयं भवति ततः 'दोरिग ' ति द्वौ साधू निर्गच्छतः, तयोरेको द्वारे तिष्ठति अन्यः कायिकां व्युत्सृजति । 'सावर तिरिए ' ति श्वापदभये सति यः साधय उतिष्ठन्ति तथैको द्वारे द्विति
संथारपोरसी
श्रन्यः कायिकां व्युत्सृजति, अन्यस्तत्समीपे रक्षपालस्तिष्ठति जति यचिरेति यदि च चिरं तस्य तो जातं ततो योऽसीद्वारे व्यवस्थितः साधुः सोऽवारे स्थापयित्वा साधु पुनधासी व्युत्सृजन्तं पडिअरति लि प्रतिजागर्त्ति ।
"
4
आगम्म पडिकतो अणुपेहे जाव चोइस वि पुब्बे । परिहारिण जा तिगाहा, निद्दप माओ जढो एवं ॥ २०८ ॥ खोऽपि साधुः काविकां व्युत्सृज्य आगत्य वसतो 'पडि तो 'थिको प्रतिकान्तः सन् अनु गुणनं करोति । कियद् दूरं यावदत श्राह - जाव बोहस वि पुग्वे ' यावश्चतुर्दश पूर्वाणि समाप्तानि । यश्च साधुः सूक्ष्मानप्राएलब्धिसंपनः अन शोति तक परि हाणि जा तिगाहा ' परिहाण्या गुणयति स्तोकं स्तोकतरमिति यावद्गाथात्रयं जघन्येन यद्वा तद्वा परिगुण्यति शैक्षोऽपि । एवं ते विधी निद्राप्रमाद जदो परि स्पो भवति ।
"
9
,
अतरंतो व निवजे, असंथरंतो अ पाउणे एकं । गद्दभदितेणं, दो तिमि बहू जह समाही ॥ २०६ ॥ अथासी गाथात्रयमपि गुयितुं न शक्रांति ततः ग ज्जे 'ति ततः स्वपित्येवेति । असंथरंतो अ ' ति उत्सर्गतस्तावत्प्रावरणरहितः स्वपिति । अथ न शक्नोति यापयितुमात्मानं ततोऽसंस्तरमाः प्रावृयोति एक कल्पं हो श्रीन् वा । तथाऽपि यदि शीतेन बाध्यते तदा बाह्यतोऽप्रावृतः कायोत्सर्ग करोति । ततश्च शीतव्याप्तोऽभ्यन्तरं प्रविशति । तत्र प्रविष्टोऽनिवासमिति मन्यते तत्रापि स्थातुमनुवन् गृहाति एवं श्री श्रीस्सापद्यावत्समाधान जतम् । अत्र च गर्दभदृष्टान्तः, 'जदा मिछगद्दभो भगुरूमारेण आरुषिरण सो पनि ताई जोि अरणस्स भारो सो वि बडाविजर, अप्पा आरोदति । जाहे नातिदूरं गया ताहे अप्पणा उत्तरति, ताई सो जाहाति - उत्तरितो मम भारो त्ति तुरियतरं पाविश्र । पer] असे प्रवण ताई सो सिग्य पहाबियो । एयं साहू व शिवाय मसुदे अच्छति जाय र तिं, एस विही, श्रववापस जहा वा समाधी होति तद्दा काव्यं । संगारवितिश्रवसद्दि ' सि व्याख्यातम् । श्रोघ० । त्रि० । संस्तारकत्र्त्तरि, प्रब० ७१ द्वा० ।
संचार संस्तारक पुं० संस्तीर्यते भूपीठ शयालुभिरिति संस्तारः स एव संस्तारकः । पर्यन्तक्रियां कुर्यद्भिर्भादिविस्तरणे तरिकायाप्रतिपादन प्रकीर्णक, संथा
हस्तमाने (अनु) लघुतरे श०१०५
अ० । स्था० । घ० ।
संधारगपाग संस्तारकप्रकीर्णक संस्तारकप्रतिपादके प्रकीर्णकप्रन्थे, संथा० । संथारपोरसी-संस्तारपौरुषी-स्त्री० । “साधुविभ्रामणाद्यैश्च, निशाद्यप्रहरे गते। गुर्वादेशादिविधिना, संस्तारे शयने तथा ॥१॥" संस्तरे शयनयोग्ये रात्रद्वितीयप्रहरे, ध० ३. अधि० ।
For Private & Personal Use Only
www.jainelibrary.org