________________
(२०२) संपराइय. अभिधानराजेन्द्रः।
संपसारय सहितास्तदोच्यते अथवैते ध्यादयो बध्नन्ति अपगतवेदश्च, | औ० । भ० । सेवागतनानाधिधपरिवारोपेते , पा० म० १ तस्यैकस्यापि सम्भवात् । अर्थवते स्त्र्यादयो बध्नन्ति अप- | अ०भ० । सम्यक परिवारिते, परिकरभावेन परिकरिगतवदाश्च, तेषां बद्नामगि सम्भवात् , अपगतवेदश्च सा- ते , भ० २ श०५ उ०। झाकावेष्टिते, सूत्र० १ श्रु०७० म्परायिकबन्धको बेदत्रये उपशान्त क्षीण वा यावद्यथा- संपलग्ग-संप्रलन-त्रि० । योचु समारब्धे, विपा० १ श्रु०३ ख्यातं न प्राप्नोति तावल्लभ्यत इति , इह च पूर्वप्रतिपन्न
अ०रा०। प्रतिपद्यमानकविवक्षा न कृता, द्वयोरप्येकत्वबहुत्वयोर्भा
संपलियालग-सम्पलिस्थालक-न। बल्लादिफलीना पाके, वेन निर्विशेषत्वात् । तथाहि-अपगतबंदत्वे साम्परायिकबन्धोऽल्पकालीन एवं तत्र च योऽपगतवेदत्वं प्रतिपन्नपूर्वः
- आचा०२ श्रु०१ चू० ११०। साम्परायिकं बध्नात्यसादेकोऽनेको वा स्यात् , एवं प्रति
संपलिय-सम्पलित-पुं०। आर्यकालकशिष्ये,कल्प० २ अधिक पद्यमानकोऽपीति । अथ साम्परायिककर्मबन्धमेव का- ८ क्षण । गोयमगुत्तकुमारं, सम्पलियं तह य भयं वंदे' लत्रयेण विकल्पयन्नाह-'तं भंते ! किमि' त्यादि इह च पू. कल्प०२ अधि०८ क्षण । नपुं० । मुद्रादीनां विध्वस्तफले, बोक्लिष्वासु विकल्पेवाद्याश्चत्वार एष सम्भवन्ति नेतरे, आचा०२ श्रु०१चू०१०१० उ०। .. . जीवानां साम्परायिककर्मबन्धस्यानादित्वेन 'न बंधी' त्य
संपलियंक-सम्पर्यडू-पुं० । पद्मासने, औ०। स्यानुपपद्यमानत्वात् , तत्र प्रथमः सर्व एव संसारी यथाख्यातासंग्राप्तोपशमकक्षपकावसानः स हि पूर्व बद्धवान्
संपलियंकणिसम्म-समपर्यङ्कनिषाल-त्रि०ापनासनसन्निविष्ट, वर्तमानकाले तु बध्नाति अनागतकालापेक्षया तु भन्त्स्य
रा० भ०। ति । द्वितीयस्तु मोहक्षयात्पूर्वमतीतकालापेक्षया बद्धवान् संपवत्तमाण--संप्रवर्तमान-त्रि० । व्याप्रियमाणे, पश्चा०८ वर्तमानकाल तु बध्नाति भाविमोहक्षयापेक्षया तु न भन्त्स्य | विव०। ति २। तृतीयः पुनरूपशान्तमोहत्वात् पूर्व बद्धवान् उपशा- | संपवयमाण-सम्प्रव्रजत्-त्रि०। सम्यक्-प्रव्रज्यामभ्युपगच्छन्तमाहत्वे न बध्नाति तस्माच्युतः पुनर्भन्त्स्यनीति ३ । च- ति, आचा०१ श्रु०५० । सम्यक प्रबजने, नि० चू०२ तुर्थस्तु माहक्षयात्पूर्व साम्परायिकं कर्म बद्धवान् मोहक्षये
। उ० । सम्-एकीभावेन प्रव्रजति, नि० चू०२ उ०। न बध्नाति न च भन्स्यतीति । साम्परायिककर्मबन्धमेवाथित्याह-'त' मित्यादि, 'साइयं वा सपज्जवसिय यंघा'
संपवेयण--सम्प्रवेतन--न० । कम्पने, आचा०२ श्रु०४ चू० । त्ति-उपशाम्तमोहताया च्युतःपुनरुपशान्त मोहतां क्षीणमो-संपसार-सम्प्रसार-पुं० । सम्-एकीभावेन किमप्युद्दिश्य हतां वा प्रतिपत्स्यमामः, 'श्रणाइयं वा सपज्जवसियं बंधईत्ति एकत्र मीलने, समवाये, श्रा०म० १.१०। श्रादितः क्षपकापेक्षमिदम् , 'अणाइयं वा अपजवसियं बंधर'
| संपसारण-सम्प्रसारण--न । पर्यालोचने, प्राचा० १७०५ त्ति-पतचाभव्यापकं, 'नो चेवण साइयं अपज्जवसियं बंधर' त्ति सादिसाम्परायिकबन्धो हि मोहोपशमाच्युतस्यैव
। अ०४ उ० । सूत्र भवति , तस्य चावश्यं मोक्षयायित्वासाम्परायिकबन्धस्य
| संपसारय-सम्प्रसारक-पुं०। देववृत्यर्थकाण्डाविसूचककथाव्यवस्लेटसम्भवः ततन साटिरपर्यवसान सामायि- विस्तारके, सूत्र०१ श्रु०२ १०२ उ० । कुशीलभेदे, निचूक कबन्धोऽस्तीति । भ०८ श०८ उ०।
जे भिक्खू वा भिक्खुणी वा संपसारयं वंदइ वदंतं वा संपराइया-साम्परायिका-स्त्री सम्परायाः-कषायास्तेषु भ- साइजइ ।। ५७ ॥ जे भिक्खू वा भिक्खुणी वा संपसारयं बा साम्परायिकी । पुद्गलराशेः कर्मतापरिणतिरूपायां जी- | पसंसइ पसंसंतं वा साइजइ ।। ५८ ॥ बव्यापारस्याविवक्षणावजीवक्रियायाम् , साच सूरमसंपरा- जो संपसारयं इत्यादि द्वे सूत्रे गिहीणं कज्जाणं गुरुलाघयात्तानां गुणस्थानकवर्ता भवति । स्था०२ ठा० १ उ० । वेणं संपसारतो संपसारातो। संपराय-सम्पराय-पुं० । सम्परायन्ति भृशं पर्यटन्त्यस्मिन्
गाहा। जन्तव इति सम्परायः । संसार , उत्त० २० अ० । सूत्र० ।
अस्संजयाण भिक्खू , कजे अस्संजमप्पवत्तेसु । कपायोदये, आ० म०१०। स्था० । दर्श० । उत्त०। सं- जो देती सामत्थं, संपसारतो उ नायब्बो ॥ १०१॥ ग्राम,ज्ञा०१०६०। दश०। बादरकपाय, सूत्र०१ श्रु० जो भिक्खू असंजमकज्जपबत्ताणं पुच्छताण अपुच्छताणं ८० । विश० । अनु०।
या समत्थयं वंदति सो एवं इमं वा कोहि एत्थ बह दोसा संपरिखित्त-सम्परिक्षिप्त- त्रिवेष्टिते, स्था० ३ ठा०४ उन जहाहं भणामि, भट्ठा करहि त्ति । एवं करेंतो स परतो भ
वति । ते य इम असंजमकजा गिहीणं; संपरिखित्तु-सम्परिक्षिप्य-अव्य० । परिवार्येत्यर्थे, स्था० ५
गाहा। ठा०२ उ०।
गिहिणिग्गमणपर्वसे, आवाहविवाहविक्कयकए वा। संपरिवड-संपरिवृत-त्रि। सम्यक नायकैकचित्ताराधनप- गुरुलाघवं कहेंत, गिहिणो खलु संपसारीओ ॥१०२॥ रतया परिवृत , रा० । सम्यक् आराधकभावं बिभ्राणैः गिहिणं असंजयाणं गिहा दिसि जत्ताए वा णिग्गमण परिवृत , रा० । सम्यक् परिवाररीत्या परिवृते , रा० । दति, गिहिजत्ता वा आगयस्स या पंवसं दति, श्राबाहो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org