________________
संधार अभिधानराजेन्द्रः।
संधार अन्नो वि ताव देयो, देजाणमजाणताऽऽणीय ॥४४॥ ते भोगिकादयो भणयुः, गच्छत यूयं वयं संस्तारकं संय एष भवता संस्तारको गृहीतः स भवद्विधनव शिष्ट- स्तारकस्वामिनं समर्पयिष्यामः, इति एप विधिप सपुरुषेण दत्तस्तता ‘णे'-अस्माकं न नाहसि दातुम् , अताऽपि स्तारके मन्तव्यः । अढऐ इदं वषयमाणं भवति । ताबद्भवता संस्तारको देयः किं पुनयोऽन्यदत्तः । ततः अ
अथैनामेव गाथां व्याचलेजानता जानता वा आनीतमतोऽस्माकं प्रयच्छ ।
खताइसिट्टे दिते, महत्तरकिच्चकरभोइए वाऽवि । एवम् अनुशिष्टी यदि न प्रयच्छति ततोऽयं विधिः- देसारक्खियमचे, करणे निवे मा गुरू दंडो।। ६५०॥ मंतनिमित्तं पुण रा-यवल्लभे दमगभेसणमदेंते ।
'खंत 'त्ति-पितरि तदानीमनन्तरोक्लनीत्या शिष्टे-कथिते धम्मकहा पुण दोसु वि,जति अवराहो दुहा वाहिओ९४५ ऽप्यददाने महत्तरस्य-ग्रामप्रधानपुरुषस्य कथयन्ति । कृत्यराजवल्लभ अददति,मन्त्री निमित्तं वा प्रयोक्तव्यम्। द्रमकस्य करो-ग्रामकृत्ये नियुक्तो भोगिको-ग्रामस्वामी तयोर्वा कतु भेषणं कर्तव्यम् । धर्मकथा पुनद्धयोरपि द्रमकराजबल्ल
थयन्ति । देशारक्षिका-महावलाधिकृतः,अमात्यो-राजमन्त्री भयाः प्रयुज्यते, यथा यतयः-साधयस्तेषामुपकरणापहारा
तयोर्वा यथाक्रम निवेद्यते । तथाप्यददाने करण ऽपि निवद्यपराधो हि इह लोके परलोक वाऽहितो भवति ।
दयन्ति । नृपस्य तु न निवद्यते, मा गुरुगरीयान् सर्वस्वइदमेव व्यनक्ति
हारणादिको दण्डो भवदिति कृत्वा । अन्नं पि ताव तेन्नं, इहपरलोके य पारिणाम हियं । एए उ दवावंती, अहव भणज्जा स कस्स दायव्यो। परतो जायितलद्धं, किं पुण मन्नुप्पहरणेसुं ॥६४६॥
अमुकस्स त्ति य भणिए,बच्चह तस्स प्पणिस्सामो॥६५१|| अन्यदपि प्राकृत जनविषयमपि यस्तैन्यं तत्तादिह परलोके
एते भोगिकादयो यदि दापयन्ति तता लएम् । अथवा-ते चा परिणामे ऽहितं भवति । किं पुनः परतो याचितं यल्लब्ध
भणयुः-स संस्तारकः कस्य दातव्य इति । ततः साधुभिरताप ह्रियमाण मन्युप्रहरणेषु साधुषु । मन्युः-क्रोधस्त
मुकस्यति भणित ते बुवंत-व्रजत यूयं, बयेमेव तस्यार्प
यिष्याम इति । प्रहरणास्तदायुधा एव ऋषयः । ततस्तेषां हियमाणमिहपरलोकयोः सुतरामहितं भवति ।
जति सिं कजसमत्ती, वयंति इहरा उ घेत्तु संथारं । एवमप्युक्तो याद न दद्यात् ततः
दितु णाते चवं, अदिट्ठ णाए इमा जयणा ।। ६५२ ।। खते व भूणए वा, भोइगजामातुगे असइ साहे । यदि 'सिं' तपां साधूनां तेन संस्तारकग कार्यसमाप्तिः संसिम्मि य ज कुणइ, सो मग्गणदाणववहारो॥१४७।।
जाता मासकल्पश्च पूर्णस्तता भागिकादिभिर्विसर्जिता वज'खंत' त्ति-पिता तेन गृहीते पुत्रस्य निवेद्यते, भ्रूणकः-पुत्र
न्ति, इतरथा-संस्तारककायें असमाप्त. अपूगर्गे मासकल्पेतं स्तन गृहीते पिता प्रज्ञाप्यते । यद्वा-या तस्य भोजिका
वा अन्य वा संस्तारकं गृहीत्वा परिभुञ्जते । एवं दृष्ट संस्ताभार्या,यो वा जामाता ताभ्यामसी भाणयितव्यः । 'असइसा
रके शात वा स्नेने विधिसक्तः । हे 'त्ति सर्वथाऽपि यदि न ददाति तदा महत्तरादीनां निव
अदृष्ट अज्ञाते चैवं यतना भवति-- द्यत । तस्य शिष्टे कथिते यदसौ महत्तरादिः करोति त
विजादीहि गवेसण, अदिद्वे भोइयम्स वा कहिंति । प्रमाणम् । एवं प्रनएस्य संस्तारकस्य मार्गणा, एवमप्यलभ्य- जो भद्दो गवसति, पंते अणुसिट्टिमाईणि ।। ६५३ ।। माने प्रान्तस्य संस्तारकस्वामिनो 'दाण निवेदन दीयते, व्य
विद्यादिभिः संस्तारकम्य गवेपणा कर्तव्या । अथ न वहारो वा करणं प्रविश्य कर्त्तव्य इति संग्रहगाथासमासार्थः।
सन्ति विद्यादयस्ततोऽदृष्टऽशात स्तेने भोगिकस्य कथयअथैनामेव विवृणोति
न्ति । तता यो भद्रको भवति स स्वयमेव गयेषयति, यस्तु भृणगगहिते खतं, भणाइ खंतगहिते य से पुत्तं । प्रान्तः स स्वयं न गंवश्यति ततस्तत्रानुशिष्टयादीनि पदानि असति त्ति न देमाणे,कुणति दवावेति बलवाओ।ह४८॥ प्रयोक्तव्यानि । एपा पुगतनगाथा। भ्रणकन गृहीते खन्त-पितरं भणति-प्रज्ञापयति । खन्तेन
अत एनां व्याख्यानयनितु गृहीते ' से ' तस्य पुत्र भणति । उपलक्षणमिदं तेन भो- आभोगिणिए पसिणे-ण देवयाए निमित्ततो वाऽधि । जिकादीनपि भागात ' असइ' सि एतद्ग्रहणपदं व्या- एवं नाए जयणा, सा चिय खंतादि जा राया ॥१५४|| चट 'न दमाण' ति एवमप्यददान भोगिकादेः निवेद्यते । ततो
श्राभांगिनी नाम विद्या सा भरायते, या परिजापिता सती यदसौ बन्धनरोधनादि करोति दापयति वा तत्प्रमाणम् ।
मानसं परिच्छदमुत्पादयति । सा यद्यस्ति ततस्तया येन सं. भोइय व उत्तरोत्तर, नेयव्वं जाव ऽपच्छिमो राया।
स्तारका गृहीतः स श्राभोग्यत । एवं प्रश्नावस्याप्रश्नादाणं विसञ्जणं वा, विट्ठमदिटे इमं होइ ॥ ६४६ ॥ दिना देवतया या क्षपकप्रएव्यन निमित्तन वा अविसंवादिप्रथम भोगिकस्य निवेद्यते, यद्यसौ न दापयति ततो यस्तत्र नातं स्तन जानन्ति । एवं शाते सति सेव यतना कर्तव्या, देशारक्षिकः स ज्ञाप्यते । एवमुत्तरोत्तरं तावन्नेतन्यं यावद- या खन्तादिगृहीते संस्तारके भणिता । एतपामभावे विधिपश्चिमी राजा । ततो 'दाण' ति भोगिकादयश्चौरसकाशाद् गृ. माह-यावदपश्चिमो राजा।। हीत्वा साधूनां संस्तारकं दद्युः । विसज्जणं व' ति यद्वा विजादसई भोइय, विकहण केण गहिरो न जाणीमो । भाजिका-भार्या । भोगिक:-अश्वर चक. ।
दीहो हु रायहन्थो, भद्दो आम ति मग्गयते ।। ६५५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org