________________
संधार
विद्यादीनामभावे न ज्ञायते केनापि गृहीत इति, ततो भोगिकादीनां कथयन्ति । संस्तारकोऽस्माकं नष्टो वर्त्तते, यूयं तं पयत । भोगिक ग्राहकेनहीतः साधवो व ब्रुवते न जानीमो वयम् । भोगिकः प्राह-अज्ञायमानं कथं गवेषयामि । साधुभिर्वप्य दीर्घो हि राजस्तो भयति, तेन द्वि गरेष्यमाणः सुखेनेव स्तेक प्राप्यते । ततो यो भद्रको भवति व आमं सत्यमिदमिति भणित्या मार्गयति । प्रान्तः पुनरिदमाह
जाख जेर्स हडो सो, कत्थति मग्गामि से अजातो । इति पंते असिद्धी, धम्मनिमित्ताइ तह चैव ॥ ६५६ ॥ यः प्रान्तः स ब्रूयात् जानीत पूर्व पेनासी संस्तारको हृतः । अशातेन तु कुत्राहं मार्गयामि । श्रशकवदन्धवद्वा इति शान्ते भुषा अशिष्टिधर्मकथानिमित्तानि तथैव प्रवोक्रल्पम् ।
असती य मेसणं वा भीया या भोइयस्स व भएखं । साहिति दारमूले, पडिणीए इमेसु पि मेआ || ६५७॥ अथ नास्ति तत्र भोगिकः अस्ति वा परं न दापयति, सदा साधवो मे कुर्वन्ति ततो भीता या भोगिकस्थ वा भयेन द्वारमूले संहरति, संस्तारकं स्थापयन्तीत्यर्थः । वस्तु प्रत्यनीकः स एतेष्यपि पृथिव्यादिषु कामेषु पृथिव्यादिषु कायेषु प्रक्षिपेत् । यद्यस्माकं न जातस्तत एतेषामपि मा भूदिति कृत्या पप पुरातन गाथासमासार्थः । अथैनामेव व्याख्याति-
( १८२) अभिधान राजेन्द्रः ।
,
भोइयमादी सती अहवा ते वि चिंति जयपुर । मुरहीहाम्रो सकओ, किह लोगमयाह जागता ।।६५८|| भोगादीनामभावे तेषु वा संस्तारकमदापयत्सु साधयो बहुजनस्य पुरतो ते वयं लोकमभिजानन्तः स्वकार्ये कथं मुह्यामहे, यदि लोकस्य नष्टं विनष्टं विस्मृतं वा जानीमस्ततः कथमात्मीयं न शास्याम इति भावः । अतो यद्यस्माकं संस्तारकं नाथ ततो वर्ष जनपुरतस्तं हस्ते गृहीत्वा दापयिष्यामः ।
अथ यूयं न प्रतीच्छ्थ ततःपेडुग तंदुलपव्यय भीया सारंति भोगस्सेते ।
Jain Education International
साहित्थि साहरंति व दोराह वि मा होउ पडिणीए । ६५६ | तन्दुला द्विधा क्रियन्ते - एके 'पेहुणमिश्रिताः, अपरे केवसाः एव पेडु नाम-मपि तत एकः साधुः साधूनां मध्यादपसरति गृहबांध भति। युष्माकं मध्यादेकः किमप्युपकर ततो ते सति स साधुरागत्य - सति युक्त्या सर्वेऽपि तिष्ठन्तु स्थितेषु च स नैमित्तिकसामुदकं तेषामञ्जली ददाति । येन च साधुना तत् गृह्यमाणं दृष्टुं स तन्दुलान् प्रयच्छन् येन गृहीतं तत्र पेहुणमिश्रितान् ददाति । ततो नैमित्तिकसाधुस्तानि पेहुणानि दृष्ट्वा भति, अनेन गृतमिति । एवं प्रत्यये उत्पन्ने भीरान्तियति । नूनमेते एवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति एवं विचिन्त्य स्वहस्तेन प्रतिश्रयद्वारमूले संस्तारकं स्थापयन्ति । प्रनीकता वा द्वयोरपि वर्गयोरस्माकममीषां च मा भूदिति बुद्धया एतेषु संहरन्ति ।
संथार
पुढवी आउकाए, अगणिस्सइतसेसु साहरछ । पित्तूस य दायचो, अदिट्ठे दिडे य दो पि ॥६६॥ कश्चित्प्रत्यनीकः चिनीकः साधुसामाचारीकोविदः सचित्तपृथिव्यस्कायवनस्पतित्रसेषु प्रक्षितेन प्रहीष्यतीति बुवा तेषु आगादे या गतीयां प्रतिपति । यद्यप्येतेषु प्रक्षिप्तस्तथापि ततो गृहीत्वा संस्तारकस्वामिनो दातव्यः । श्रथ प्रयत्नेन गवेषितोऽपि न कुत्रापि दृष्टः । यद्वा-स प्रत्यनीकतया न ददाति ततो 'दोघं पित्ति द्वितीयमपि चारमवग्रहमंनुज्ञापयेत् । परः प्राह-यथाऽहं भवामि तथा द्वितीयावग्रहः अनुज्ञापनीयः । कथमिति यस संस्तारकस्वामी म ज्ञाप्यते; यया नष्टः संस्तारकः, किं तु गत्वा भणितव्यं देहि तं संस्तारकमिदानीमेव द्वितीयोऽपग्रह उच्यते ।
गुरुराद्द
"
दित पडिणित्ता, जयणाए भद्दतो विसखेति । मग्गते यताए, उवहिग्महणे ततो वाओ ।। ६६१ ॥ दृष्टान्तो नाम गोदकेन स्वमल्या योऽभिप्राय दृष्टः प्रतिहत्य निक्षेप्य संस्तारकस्वामिनो यतनया सद्भावः कथनीयः । कथिते च भद्रको विसर्जयति गच्छत नाहं किंचिदपि भणामि । यः प्रान्तः स संस्तारकं मार्गयति, तत्रानुशिष्टिः कर्त्तव्या । श्रथ नेच्छति तदा यतनया प्रान्तोपधिदतव्यः । श्रथ बलादेव सारोपधिग्रहणं करोति ततो राजविवादः कार्यः ।
अनुमेवार्थे व्याख्याति परवयणाऽऽउडे, संथारं देहि तं तु गुरु एवं आह भणति पंतो, तेयं दाणं न वा दाहं ॥६६२ ॥ परः प्रेरकस्तस्य वचनमत्र भवति 'आउट्टेउ ' ति धर्मकथया संस्तारकस्वामी श्रावर्त्य याच्यते । तं संस्तारकं नियजं प्रयच्छ । गुरुराह एवं मायया याचमानस्य चतुर्गुरुकम् । भद्रकप्रान्तकृताश्च दोषा भवन्ति । प्रान्तो भति आनयत संस्तारकं ततो दास्यामि काना । किं च
दितो विन गहि किं सुहसेजो इयाणि संजाओ । हियनो वा नूणं, अथकजायाऍ थवयामो ॥ ६६३ ॥ दीयमानोऽपि तदानीं यो न गृहीतः किमसौ संस्तारक इदानीं सुखशय्यः संजातः । अनया अथक्कयाञ्चया अका प्रार्थनया तयामः स्तवं कुर्मः स नूनं हतो या म
या ।
भदो पुण अग्गह, जातो वा वि विपरिणामेजा | किं फुडमेवंसीसह इमो हु अने वि संधारा ||६६४|| यः पुनर्भद्रकः स साधुषु अग्रहणमनादरं कुर्यात् यो बा जानाति संस्तारको तीन देति स सम्यदर्शनाः
,
भिमुखो विपरिणमेत् श्रहो मायाविनोऽमी । विपरिणतो ब्रूयात्- किं स्फुटमेवास्माकं न शिष्यतेन कथ्यते यथा संस्कारको गए, किमेवं मायया याच्यते । इमो रिति प्रत्यक्षमुपलभ्यमाना अन्येऽपि संस्तारकाः सन्ति ।
इह चोयगदितं पडितुं सिस्सते य सम्भायो ।
For Private & Personal Use Only
www.jainelibrary.org