________________
(१९०) संथार अभिधानराजेन्द्रः।
संथार संस्तारको विप्रण्टः स्यात् तदावग्रहीं
रुकं, ग्लानस्थापने कालेन गुरुकं , चतुर्थपदे-श्रव्यक्तस्थापइह खलु निग्गंथाण वा निग्गंथीण वा पडिहारिए वा
नात्मके द्वाभ्यामपि-तपःकालाभ्यां लघुकम् । सागारियसंतिए वा सेजासंथारए परिब्भटे सिया,से य अ
तत्र दोषानुपदर्शयति
मिच्छत्तबहुगवारण-भडाण मरणं तिरिक्खमणुयाम्। णुगवेसियब्बे सिया,से य अणुगवेसमाणे लभेजा। तस्सव अणुप्पदायब्बे सिया, से अ अणुगवेसमाणे णा लभेजा।
आएसबालनिके--यणे य सुन्ने भवे दोसा ॥ ६३६ ।। एवं से कप्पइ दोच्चं पि उग्गहं प्रोगिरिहत्ता परिहारं प
बलिधम्मकहाकिड्डा-पमजणा चरिमणा य पाहुडिया। रिहरित्तए ॥२८॥
खंधारअगणि भंगे, मालवतेणा एमाइया ॥४०॥
गाथाद्वयं पीठिकायां सविस्तर व्याख्यातम् । यत एते दोषा अथास्य (सूत्रस्य ) संवन्धमाह
अतो वसतिः शून्या न कर्त्तव्या, न वा बाली ग्लानोऽव्यक्तो दोरहेगयरं णटुं, गवेसिउँ पुचसामिणो देंति । वा वसतिपालः स्थापनीयः । अपमादट्ठा अहिए, हिए य सुत्तस्स आरंभो ॥६३६॥ संथारविप्पणासो, एवं खु भविञ्जतीति चोएति । द्वयोः-प्रातिहारिकसागारिकयोः परिशाट्यपरिशाटिनोर्वा सुत्तं होइ य अफलं, अह सफलं उभयहा दोसा ।६४१॥ संस्तारकयोरेकतरं संस्तारकं नष्ट गवेषयित्वा पूर्वस्वामिनः नादयति-परः प्रेरयति, एवं खुः-अवधारणे सुरक्षित क्रिप्रयच्छन्ति । अतः अहते-अनट प्रमादार्थ, हृते च गवेषणा- यमाणे संस्तारकस्य विप्रणाशो न विद्यते । तथा च सेजा दिसामाचारीप्रदर्शनार्थमस्य सूत्रस्यारम्भः क्रियते। अनेन संथारए विप्पणस्सिन्जा' इत्यादिलक्षणं सूत्रमफलं भवति । संवन्धनायातस्यास्य (२८) व्याख्या-इहास्मिन् मौनीन्द्रे प्रव- अथ सूत्रं सफलं मन्यध्वे ततो बालादिदीपरहितो वसतिचने स्थितानां खलुक्यालंकारे निग्रन्थानां चा निर्ग्रन्थीनां पालः स्थापनीयः इति यदुक्तं तदफलं प्राप्नोति । एवमुभयथा या प्रातिहारिको वा सागारिकसत्को वा शय्यासंस्तारको ऽपि दोषा भवन्ति । विप्रणश्यत्-विविधैः प्रकारैः प्रकर्षण रक्षमाणोऽपि नश्यतास
सूरिगह-यथा द्वयमपि सफलं भवति तथाऽभिधीयतेचानुगवेषयितव्यो विप्रणाशानन्तरं पृष्ठन एव गवेषयितव्यः स्यात्-भवेत् । स चानुगवेष्यमाणा लश्चत, तस्यैव-संस्ता
निजंताऽणिजंतो , पायावणणीणितोऽवहीरेजा। रकस्वामिनः प्रतिदातव्यः-प्रत्यर्पणीयः स्यात् । स चानुग- तेणऽगणिउदगसंभम-बोहिकभयरट्ठउट्ठाणे ॥ ६४२ ।। येष्यमाणा नो लभ्यत, तत एवं 'से' तस्य कल्पते द्वितीय प्रत्यर्पणार्थ नीयमानः संस्तारको राजपुरुपैरन्तराऽपहियेमप्यवग्रहमनुज्ञाप्य । एकं तावत्प्रथमं यदा गृहीतस्तदाऽनु
त 'श्राणितो 'त्ति गृहपतिगृहादानीयमानो वा राजपुरुज्ञापितः, ततो विप्रनष्टः सन् गवेष्यमाणोऽपि यदा न लब्ध
पैलादपहियत । आतापनमाताप संस्तार कस्य प्रदानं तदस्तदा संस्तारकस्वामिनः कथिते सति यदसावन्यं संस्ता- थ वा बहिर्निष्काशितः केनापि हियत , स्तनाग्म्युदकसंभ्ररकं ददाति , यद्वा स एव संस्तारकस्वामिना मृग्यमाणो मेपु वा बोधिकभय वा राष्ट्रस्य देशस्य यदुत्थानम्-उद्वसीलब्धः , ततस्तद्विषयं द्वितीयमवग्रहमनुज्ञाप्य परिहारं
रहार- भवन तत्र हियेत ।। धारणापरिभोगलक्षणं परिहत्तु धातूनामनेकार्थत्वात्कर्तुमिति सूत्राथः।
पडिसहेण व लदो, पडिलेहणमादिविरहिते गहणं । . अथ नियुक्तिविस्तरः
अणुसिट्ठी धम्मकहा, वल्लमो वा निमिन ४३।।
प्रतिपधो नाम संस्तारको माय॑माणस्तेन स्वामिना संथारो नासिहिती, वसहीपालम्ल मग्गणा होति ।
नाहं प्रयच्छामीति भवत् प्रतिपिद्धस्ततः स केनचित् सुन्नाई उ विभासा, जहेब हेडा तहेव इ ।। ६३७ ॥
भद्रकेणानुशिष्टः-किं न प्रयच्छसीति ?, स प्राह-विशून्यायां वसतौ कृतायां संस्तारको नश्यतीति प्रथमत प्रणाशभयात् । इतरो ब्रवीति-नामीपां हस्ताद्विएव वसतिः शून्या कर्त्तव्या येनासोन नश्यति। अतः एवात्र
प्रणश्यति , एवंविधन प्रतिषधेन बा लब्धः स प्रयलेन यसतिपालस्य मार्गणा भवति । कथमित्याह-'सुन्नाई' इत्या
रक्ष्यमाणोऽपि प्रत्युपेक्षणानिमित्तं बहितिः , साधुश्च दि यथैवाधस्तात्पीटिकायां शय्याकल्पिकद्वारे 'सुन्न बाल- विस्मृतरजोहरणार्थ मध्ये प्रविष्टः । स चोकृष्णाऽयमिति कृगिलाण' इत्यादिका विभाषा कृता तथैवेहापि मन्तब्या।
न्या विरहितं मन्या केनापि गृहीतः। श्रादिग्रहणादुपाश्रय
स्यान्तः राजयनभन दृष्टा बलमोटिकया ग्रहणं कृतम् । एवं स्थानान्यार्थ पुनरिदमाह
विप्रनऐ सति येन हृतस्तस्य पार्वान्मागयितव्यः । श्रथ मापदमम्मि य चउलहगा, सेसेसुं मासियं तु नाणतं । । र्गितोऽपि न ददाति ततोऽनुशिष्टिः क्रियते । तथाप्यप्रयदोहि गुरू एकेणं, चउत्थपऍ दोहि वी लहुगा ॥१३॥ च्छति धर्मकथा कर्तव्या। एवमप्यददाने यो द्रमकस्तस्य प्रथम स्थान वसतेः शून्यताकरणलक्षणे चतुर्लघुकाः, द्वाभ्यां
तापन क्रियते । यस्तु राजवल्लभः स निमित्तेनावर्तनीयः। तपःकालाभ्यां गुरुकाः । शेषेषु-वालग्नानाध्यक्तस्थाप
कथं पुनरनुशिष्टिः क्रियते इत्युच्यतेनलक्षणेषु त्रिपु लघुमासिकम् । तत्र बालस्थापने तपसा गु- दिन्नो भवबिहेणे-व एस णारिहसि णे ण दा जो ।
अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org