________________
( १८५ ) अभिधान राजेन्द्रः ।
संधार
चिंता गहियाई, सिवाणि तहा य असिवाणि ॥ ४६६ ॥ से तफलगा तस्स तेणाइडा वा अप्पा वा तेणाह - डेसु जिंतेसु अंतरे पुग्वसामी दठ्ठे गहितेसु साधू पुति जति कति जस्स ते कति या तो उभा चिदोखा, तम्हा दोसपरिहरणार्थ विही भगत-परिलैवेठिताएं तो मास मासा तो मासकका ऊ पति तत्तफलमा मेहंतु अह स लम्भति अण्णामं वयंतु । श्रह तेसु असिवादिकारणा स्थितो सिदेखि फलादी इमा विही
गाहा
असवस्तयगमणे, अणपुच्छा णत्थि किंचि तव्वं । जो यति भयापुच्छा, तरथ उ दोसा इमे होंति॥४६७॥ सपरिकथेचे अएण उपस्वयं वयंता अशापुच्छार न किंविथ अनापुष्प नास्ति किचिन्नेयमिति । जो युग अणपुच्छार देति तस्सिमे दोसा ।
गाद्दा
कम्मे तेा फलगा, सिट्ठे अमुगस्स तस्स गहणादी | विति व सो भी गिरलोगमुट्टाहो ||४६८ || दिट्ठे सिट्ठे गहि-ए कट्टण (व) बहारववह रिते । उड्डाय विभंगे, उद्दवणे चैव विव्विसए ||४६६॥ लडुबो लगा गुरुगा, बल्ल छग्गुरुगछेदमूलदुर्ग |
हवा व सिम्मिय, एसेव उ संकणे लहुया ।। ५०० | निस्संकियम्मि गुरुगा, एगमयेगे य गहयमाईया | अणवटुप्पो दोसुं, दोसु य पारंचिश्रो होति ॥ ५०१ ॥
साइडाणाच्छादिता पुण्यसामिया विट्ठा साहू पुच्छितो-कस्ले तराफलगा ? | साहू भगति - अमुगस्स सर मे कहरामाईचा दोसा ग्रह एवेति सो भीतो संतो साह तो पचगिरहोसो परितोषः तस्मिन् संभाब्यत इति प्रत्यंगिरा लोगे वि उड्डाहो साधो प परदव्यावहारिणों चि । गहणादिपदस्स इमा वक्वा-तणफलया भाच्छादेति तेणाइड पिजमायो पुरुषलामिणादि पुछिपण साहुणा सिद्धं अमुगस्स । सो रा
|
पुरिसेहि हत्थे गहिरं कहिवहारमेव नि पुण्यसामिया सर्व वराहन्ति दुतं भवति । वारियार तुमारजे पुच्छाकडे ति जिते उद्वेषिधाय पकपर्व । उदिते विव्विस एकं पदं । पते चउ परेपfogi | मालडुगादि, मालगुरुं मोतुं गिरहबति पच्छवक्खा - अहवेत्ययं निपातः अविशब्दः खस्स इमा प्रकाराची । सिट्टे अनाक्याते एसेव तु तेयो नि संकिते लहुगा, निस्संकिते एस तेयो ति बउगुरुगा । तस्सेवेगस्स अणगाण अलि साहू गहणादी ।
इमे दोसा गाडा -
ये गहिलेकडे विकडे कडेवनहारगवहरिए । उड्डाहे य विभंगे, उद्दवणे चेव शिब्बिसए ।। ५०२ ।। एका दोए पि पच्चिसं । तेणाहजादी
४७
Jain Education International
संधार
तणफलयाणं श्रणापुच्छार भयणे पुब्वसामिणो द तणफलपाणि साहुस वा गह कथं विकोपा स्वं चौर इति विको साहुस्स रायपुर कर्त साहू ते रायपुरिये प्रती कति सि किसा चैव पदा तं चैव पच्छित्तं । शिष्यः प्राह-किमस्तीद्दशसंभवः ? । श्राचाय्र्याह ।
गाहा
दंतपुरे हरणं, तेणाहडवच्चगादिसु तणेसु । छावण मीराकरणे, अत्थरणत्थं तु चंपादी ||५०३ || दैतपुरे दंतवक्क श्राख्यानकं प्रसिद्धं । तद्यथा-तत्र तेनाइडप्यगादिसु तवे संभव भये तानि पुनः किमर्थ साधवो नयेति उच्यते हावयनिमित्तं वा मीराकर या मेराकरणमित्यर्थः । परथरणार्थ था। फलगा वि मीराकरण पत्थरनिमित्तं ते पुरा चंपपट्टादी नयंति इह्मणीं ।
गाद्दा
अतेणहडाणयणे, लडुओ लहुगा य होंति सद्धम्मि । अप्पत्तियम्मि गुरुगा, वोच्छेदपस अगा सेसे || ५०४ ॥ भाणिपब्या असातवा अदि नेति अणापुच्छार तरेसु लहुगो अप्पण से सिहं तुज्झ चया तणफलया साधूहि बाहिं नीणिता हु एत्थ लहुगा । अगुग्गहो ति एत्थ विच उलहुगा अप्पत्तियम्मि गुरुगा वोच्छेदं वा करेज । तस्स साधुस्स तव्वस्सन्नस्स वा पसजणा । सेसेति असिंपि साधू असणादियाण य दव्वाणं य वोच्छेदो।
सराफलगविशेषञ्चापनार्थमाह । गाहा
एसेव गमो खियमा, फलएसु वि होति श्रणुपुन्त्रीए । वरं यायचं, चतुरो लडुगा जहम्मपदे ॥४०५॥ पुण जो तणेसु विधी भणितो फलगेसु षि एसो चेव विधी । नवरं नाचतुरोग जस्थत मासलाई तत्फलगेच भवतीत्यर्थः ।
गाहा
वितियं पहुव्विस, राष्ट्ठितसुमतप्पणमब्भे । संधारअगणिभंगे, दुखभसंधारए जतया ||५० ६ ॥ अपुच्छा वि सेखासंधारणपभू निम्बितोनट्ठो वा उट्ठितो । उषसितो वा सुमो पविसितो मतो वा अ पोवा जातो, संधावारता वा पहिलो प्रतिमेति अग्भये या नेति विलयभंगे वा नेति, दुल्लभसंधारण वा जताए नेति ।
1
इमा सा जतणा गाहा
तम्मि तु श्रसधीणा वा, परिचरितुं वा सहीण वक्खिते । पुष्वावरसंकासुव ययंति अंतो व बाहिं वा ।। ५०७॥ गिहसंधारयामी जदा असहायो तथा नयेति । सहयो या पडिचरितुं जया मतदानपेति पुण्यसंभार अवरसंभार वा तो वा बाहि, बाहितो वा तो नयति ।
जे भिक्खू पाडिहारियसंतियं वा सेजासंधारयं दोषं
For Private & Personal Use Only
www.jainelibrary.org