________________
( १८४ ) अभिधानराजेन्द्रः ।
संधार
जे पासातो गहिता ते तर्हि ठवेयव्वा । जं वा जतो गहियं तं तहिं ठवेयव्वं ति । कंबीमादीफलगं जतो पवेसातो गहितं तर्हि ठवेयव्वं । मासकप्पे वा पुराणे अंतरा बाघाते उप्पले यिमावकरणं कायव्वं, ण करेजा विकरणं वा करेजा पावेजा पच्छित्तं । वितियपदगाहा । अहासंखड णाम - णिष्पकंपं पट्टादि । शेषं पूर्ववत् । नि० ० २७० । जे भिक्खू सागारियसंतियं सेजासंथारयं पचप्पिणित्ता दोच्चं पि अणुविय अहाठि अहाठतं वा साइजइ ||२४|| जे भिक्खू पडिहारियं वा सागारियसंतियं सेजासंथारयं पच्चपिणित्ता दोच्चं पि श्रणुष्मविय हिडेति 'अहितं वा साइजइ ॥ २५ ॥
सेज्जा एव संथारओ सेज्जासंथारओ, अहवा— सेजा-सsiगिना, संथारो अरिज हत्थो । अथवा सेजा वसही संथारगां पुण पडिसारिमितरो वा । सामिणो अप्पेडं भणगुणता पुणो अधिट्ठेति परिभुंजति तस्स मासलहुँ । सेज्जासंथारगगाद्दा-परिसाडि अपरिसाडी पिज्जायमाणा - पेडं गता श्रवस उणेहिं पश्चागता सो य संथारओ तहेव अच्छति, तं दोघं अणगुरवेत्ता पुणो अधिट्ठेति परिभुंजति भासलहुं, आणाइमा य दोला । नि० चू० ५ उ० ।
सांप्रतं प्रातिहारकसंस्तारकप्रत्यर्पणे विधिमाह
से भिक्खू वा भिक्खुणी वा अभिकंखिजा संथारगं पचप्पतिए, से जं पुण संथारगं जाणिजा सचंडं० जाव - ससंताययं तहप्पगार संथारगं नो पच्चप्पिणिजा । ( सू० १०४ ) से भिक्खू वा भिक्खुणी वा अभिकंखिजा संथारगं पचप्पियत्तए, से जं पुण संथारगं जाणिजा समप्पंड •जाब ससंतायगं तहपगारं संथारगं पडिलेहिय, पडिलेहिय पमजिय २ श्रायाविय २ विहुणिय २ तभो संजयामेव पचपिणिजा । ( सू० १०५ )
' से ' इत्यादि स भिक्षुः प्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकाङ्गेदेवंभूतं जानीयात् तद्यथा--गृहकोकि लकाण्डकसंबद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति । किश्च -' से ' इत्यादि सुगमम् । श्रचा० २ ० १ ० २ अ० ३ ० ।
प्रातिहारिकं शय्यासंस्तारमन्यसरकं द्वितीयमप्यवग्रहमननुज्ञाप्य न कल्पते
यो कप्पर णिग्गंथाण वा विग्गंथीय वा पाडिहारियं वा सागारियसंतियं वा सेजासंथारगं दोच्चं पि उग्गहं
सविता बहिया खीहरित्तए । कप्पइ विग्गंथाय वा ग्गिंथीय वा पाडिहारियं वा सागारियसंतियं वा सेजासंथारगं दोच्चं पि उग्गहं श्रणुरयवित्ता महिया बीहरि - ए || ६ || यो कप्पति विरगंधाण वा णिग्गंधीय वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं पच्चपिता दोच्चं पितमेव उग्गहं श्रणुष्यवेत्ता महिडि
Jain Education International
For Private
संधार
ए । कप्पति णिग्गंथाण वा ग्गिंथीण वा सेज्जासंथारयं पाडिहारियं वा सागारियसंतियं वा सेजासंथारयं पचपिशित्ता दोच्चं पि उग्गहं अगुणवत्ता अहिट्ठित्तए
॥ ७ ॥ ( व्य ० )
अस्य सूत्रस्य संबन्धमाहसंथारसु पए-सु अंतरा छत्तदंडकत्तिले । जंगमथेरे जयणा, अणुकंपरिहे समक्खाया ॥ १२६ ॥ दो वणवण, भणिया इमिगा वि दोच्च सुवणा । नियउग्गहम्मि पढमं वियहं तु परोग्गहे सुतं ॥ १२७॥ संस्तार के पूर्व सूत्रेष्वधिकृतेषु श्रन्तरा छत्रदण्डकृत्तिचत्रिजङ्गमस्थविरे समस्तस्याऽपि गच्छस्थानुकम्पार्धे यतना अननन्तरसूत्रेण समाख्याता ॥ १२६ ॥ संप्रति पुनः संस्तारको 5मेन सूत्रेण भएयते एष सूत्रसंबन्धः । अथवा अन्यथासूत्र संबन्धस्तमेवाह - ' दोघं वे ' स्यादि द्वितीयावप्रहानुज्ञापना जङ्गमस्थविरस्यानन्तरसूत्रेण भणिता । इयमपि सूत्रेणाभिधीयमाना द्वितीयावप्रद्दानुज्ञापना । ततः द्वितीयावग्रहहानुज्ञापन प्रस्तावादिदं सूत्रं पूर्वसूत्रादनन्तरमुक्तम्, नवरं प्रथममनन्तरसूत्रं निजकस्यात्मीयस्योपकरणस्यावग्रहे अनुज्ञापनाविषयम् । द्वितीयमधिकृतं तु सूत्रं परस्य परकीयस्य शय्यातरसत्कस्यान्यसत्कस्य वा इत्यर्थः, अवग्रहे श्रनुहापनायामेवमनेन संबन्धेनायातस्यास्य व्याख्या । नो क रुपते निर्मन्थानां वा निर्मन्थीनां वा प्रातिहारिकं शय्यासस्तारकं शय्या दातृसत्कमन्यसत्कं वा द्वितीयमप्यवग्रहमन
शाप्य बहिर्विहर्तु नवरमनुज्ञाप्य पुनः कल्पते इति सूत्रसंशेपार्थः । व्य० ८ उ० ।
जे भिक्खु वा भिक्खुणी वा पाडिहारियं सेजासंथारंगं दोषं पि श्रणुष्पवेत्ता बाहिं बीयार यीतं वा साइअइ ॥५२॥ जे भिक्खु वा भिक्खुणी वा सागारियसंतियं सेजासंथारयं दोषं पि श्रणुष्यवित्ता बाहिं बीयार यीयंत वा साइआइ ।। ५३ ।।
पाडिहारिको प्रत्यर्पणीयो म लेजातरस्स वा संतिओतं जदि पुराणे मासकप्पे दोडचं अणुण्णवेत्ता अंतोहितो बाहिं गीणेति बाहिंतो वा अंतो अतिणीति तहाऽवि मासल, एस सुत्तरथो ।
इमा गिज्जुती । गाहापरिसाडिमपरिसाडी, सागरियसंतियं व पडिहारि । दोषमणसवेत्ता, अंतो बहि खेति आणादी || १४६५|| कुलातितणसंधारण परिभुजमाणे जस्स किंचि परि सडति सो परिसाडी, बंसकपिमादी अपरिसाडी । दोषं अगुणवत्ता जो ऐति तस्स आणा अणबत्यादी दोला भवंति | बोदगाह - सुत्ते भरतस्स वि मासल तं शिकार, आयार्थ्याह-विकारणे सुतं । अरथो तु का रणे विधि दरिति ।
अविधी हमे दोसा । गाहा
ताई तयफलगाते, तेयाहडगाणि अप्पयो वाऽवि ।
Personal Use Only
www.jainelibrary.org