________________
संधार
(१८३) संधार
अभिधानराजेन्द्रः। सम भा तृतीयमग या कम्बिकास्तृणानि या एकस्मिन् गृह |
अथ नियुक्त्या विस्तारयितुमाहअर्पयताउनणं भवति । यत एत दोषास्तस्मात्पृथक पृथक सागारिसंत विकरणे, परिसाडि अपरिसाडियं चेव । सर्वंगपि प्रत्यर्पणीयाः । कारंग पुनर्विपरीतमर्पयति ।
तम्मि वि सो चेव गमो,पच्छित्तुस्सग्गप्रववाए ॥७३२।। नंदय कारगमाहविइयपयझामित वा, दसुट्ठाण व बोधिकभए वा ।
सागारिकसत्कस्य संस्तारकस्य विकर कन्या गन्तव्यम् ।
सच परिशाटी, अपरिशाटी चति द्विविधः । तत्रापि स पय अद्भाणमीसए वा, संछोवपधाविते तुरियं ।। ६२८॥
प्रायश्चित्तात्सर्गापवावंषु गमा मन्तव्यः । हिनीयपद सम्तारको ध्यामिता भवत् , वंशात्याने या सं.
अधिकरण चम दोषाःकतारकस्वामी कुत्रापि गत इति न ज्ञायत । बाधिकभये संस्तारकम्थामी साधा धा नपाः, मध्यसार्थका था सार्थ
किड तुभट्टण बाले,णयणे उहणे य होइ तह चव । स्त्वरितं प्रधायिता भयत् , यावत् संस्तारकं प्रत्यर्पयति विकरणपासुटुं वा , फलगतणेसुं तु साहरणं ।।७३३।। तायत् सार्थो दुरं गच्छति, अपर सार्थो दुर्लभः ।
बालानां-कल्पस्थकानां क्रीन त्यग्यतन अन्यत्र नयने एतेहि कारणेहिं, वचने कोऽपि तस्स उणिवेदे ।। बदापास्तथैव भयन्ति , सता यिकरण कर्मव्यम् । कामअप्पाहंति व सागा-रियाइ असदप्मसाहूणं ॥ ६२६ ॥
स्याह-फलकस्य पार्श्वनः स्थापनमूर्जकरणं या तृगषु पतः कारणः न प्रत्ययेयुः, अध्वशीर्वक च स्यरितं घ
सहरणम्-एकत्र मीलनं,तुशब्दात्कम्बिकासु बन्धनच्छोटनम
तद्धिकरणम् । जतामकः कोऽपि साधुस्वा तस्य संस्तारकस्यामिनो निये.
इदमेव व्याण्यातिदति-श्रमकास्मन्कुल संस्तारकः प्रत्यार्पणीयः ।अन्यसाधूनामसत्यभावे सागारिकादीन् ' अप्पाहनि' संविशन्ति । एवं
पुंजे वा पासे वा, उरि पुंजेसु विकरणतणेसुं । संस्तारकाऽमुकस्याप्पणीयः एप तृण कम्बिकासु यिधिसक्तः ।
फलगं जत्ती गहियं, वाहाए विकरणं कुआ ॥ ७३४ ॥ एमेव गमा नियमा, फलएसु त्रि होइ आणुपुवीए ।
यानि तृणाणि पुआत् गृहीतानि तानि पुञ्ज पय निक्षपणीया. चउरा लहगा माई, य नऽस्थि एयं तु नाणत्तं ॥६३०॥
नि, यानि पावतस्तानि पार्थ स्थापनीयानि, एवं सृगापु बि
करणं भवति । फलकं यता गृहीतं तत्रय नीत्या यदि पावनः एष एव गमा नियमात् फलकेष्वपि भानुपूठा वक्तव्या भयनि , नवरं प्रायश्चित विशषः । फल
स्थापितमासीलदा पाय, अथाई स्थापितमासीत्तत ऊई
स्थाप्यताकाम्यका अपि यता गृहीतास्तत्र बन्धात् छाटायल्या कमयस्य सम्तारकस्याप्रत्यारण चतुर्लघुकः । मायि
निक्षपणीयाः । अथ व्याघांतन तत्र नतुं न पार्यन्त तदा तत्रना यथा सुगपु कम्यिकासु घा अपगस्तृगणकम्बिकाः
थ स्थापयित्या नियमाद्धिकरण कुर्यात् ।। प्रक्षिप्यन्त तथा फलकानां नास्ति प्रक्षपति भावः । एतन्नानान्धमत्र मन्तव्यम् । ०३ उ।
वितियमहसंथडे रा, देसुट्ठाणादिसूबकमु ।। सागारिकसत्कं संस्ताग्मादाय विकरणं कृत्या न संप्रजितुं। एएहि कारणहि, सुद्धा अविकरणकरण वि ॥७३॥ कल्पत
द्वितीयपंद यथासंस्तृत विकरणं न कुर्यात् । न च प्रायनो कप्पइ निग्गंथाण वा निग्गंथीण वा सागारियमंतियं श्चित्तमाप्नुयात् यथासंम्तृतं नाम-निष्प्रकम्पचम्पसञ्जासंथारगं आयाए अहिकरणं कट्ट संपवइत्तए (सू०२३) |
कपट्टादि देशान्थादिषु पूर्वसूत्रोक्लषु कार्येषु विकरणं
न कुर्यात् । एतैः कारणः-विकिरणाकरणऽपि शुद्धः । अस्य संबन्धमाहसंथारगअहिगारो, अहवा पडिहारिगा उ सागारी ।
वृ०३ उ०।
सागारिकसंस्तारकं सागारिकसत्कं बहिनयनिनीहरिमो अणीहा-रिमो य इति एस संबंधो ॥७३१।। संस्तारकस्याधिकारोऽयमनुवर्तत इदमपि संस्तारक
जे भिक्खू वा भिक्खुणी वा सागारियसंतियं सज्जासंथारयं सूत्रमारभ्यत । अथवा-पूर्वसूत्र प्रातिहारिकः संस्तारक
आयाए अधिकरणं कट्ट अणप्पणित्ता संपव्ययति संपन्यउक्तः , अत्र तु सागारिकसत्काऽभिधीयते । यद्वा-निहारि- यंतं वा साइजइ ॥ ५६ ॥ माऽनिहारिमश्चति द्विधा संस्तारकः, तत्र निर्हरणमन्य- अधिकरणं गाम-जं संजतण कयं नगाण वा संथरण कंत्र नयनम् , निवृत्ती निहारिमः अन्यत्र नीत्वा प्रत्य- बीण या बंधी फलगरस वा श्रावणं एवं च णं अष्फोडित्ता पणीय इत्यर्थः । तद्विपरीताऽनिहारिमः । तत्र निहारि- अप्पणित्ता बर्यात मासलहु । इमा णिज्जत्ती पडिगाहा । म उक्तः । इह पुननिर्वारिम उच्यते , एष संबन्धः । दोसु सिसिरगिम्हासु गहर्जात वा दामु वा पदसु रिइजअथास्य सूत्रस्थ (२३) व्याख्या-न कल्पत निर्ग्रन्थानां ति, अविकरण इमे दोसा। किड्तुयट्टणगाहा । कप्पटुगाणं वा निग्रन्थीनां वा सागारिकः शय्यातरस्तस्य सत्क किडणं , तुअगं थीपुरिसाणं । तुयट्टणे अणायारसवणं शय्यासंस्तारकमादाय-गृहीत्वा, अधिकरण कृत्या अधि- श्रमत्थ वाहणं डहणं वा, पंतसुचव दोसा, पच्छित्तं च पूकरणं नाम-यत् साधुना करणं कृतं तृणानां प्रस्तरणं चंवत् । फलगस्स विकरण पाल्लियं करोति, उड़ाहं वा करेइ, कम्बिकानां बन्धनं फलकस्य स्थापनं तदनपनीय संप्रव- तणेसु साहारण कंबीसु बंधणं छोडण वा। पुंजाणं जितु-विहर्तुमिति सूत्रार्थः ।
सा गाहा । जे तणा पुंजातो गहिता ते पुंज वयब्बा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org