________________
(१००) अभिधानराजेन्द्रः |
संधार
एव' से ' तस्य तीव्रतरमायाविनो मासगुरु प्रायश्चित्तम्। अथ संस्तारकग्रहणे विधिमाह
वित्थिन्नकुट्टिमतले, डहराए विसमए य घेप्पते । होइ अहाराइणियं राखियाते इमे होंति ।। ७११ ॥ विस्तीर्णायां वा डहरायां वा संपूर्णयां बसतौ कुट्टिमतले विषमे वा भूभागे पधारनाधिक संस्तारको गृह्यते । ते च रत्नाधिका इमे भवन्ति ।
उवसंपज गिलाणे, परित्तखमए अवाउडियथेरे । तेरा परं वित्थसे, परियाए मोति मे तिमि ॥ ७१२ || प्रथमतो गुरूणां संस्तारकत्रयं दत्त्वा ततो यो ज्ञानाद्यर्थमुपसंपदं प्रतिपन्नस्तस्य संस्तारको दातव्यः, ततो ग्लानस्य, ततः परीत्तोपधेः, ततः क्षपकस्य, ततः अपावृतकस्य श्रपावृतेन मया सकलाऽपि रजनी गमनीयेत्येवं प्रतिपन्नाभिग्रहस्य, तदनन्तरं स्थविरस्य - श्रुतेन वयसा वा वृद्धस्य ततः परं विस्ती प्रति पर्यायेण रत्नाधिककमेरा संस्तारको ग्रहीतव्यः परं मुक्त्वा श्रमन् त्रीन् क्षुल्लकशैक्षवैयावृत्यकरान् वक्ष्यमाणगाथायामभिधास्यमानान् । श्राह उपसंपन्नग्लानादीनां क्रियतां प्रथमं संस्तारकप्रदानेनानुग्रहः, यस्तु तपस्वी विपुलां निर्जरामभिलषन् स्वयमेवापावृतेन मया स्थातव्यमित्येवमभिगृह्णाति तस्य किमर्थ स्थविरादिभ्यः प्रथमं संस्तारको दीयते ।
कार्म सफामकिचा, अभिम्गहो नो बलाभियोगे । तगुसाहारसहे, तहवि निवाए व ठावेंति ।। ७१३ ।। काममनुमतमिदं स्वकामेन - खकीयया एव इच्छया कृत्यः कर्त्तव्योऽभिश्रो न तु क्लाभियोगेन परं तथापि न तु साधारखंडेतोः शरीरस्य शीतोपद्रयसंरक्षण निमित्तं निषा प्रदेश तं स्थापयन्ति ।
कुत इति चेदित्याह - अन्नोकारेण विनिज्जरा जा, न सा भवे तस्स विवञ्जए । जहा तपस्सी धुणुते तवेर्ण,
कम्मं तहा जाय तयोऽनुमंता ।। ७१४ ॥ अन्योन्यकारो नाम -- परस्परं वैयावश्यकरणं तेन या निर्जरा विशिष्टकर्मक्षयरूपा सा तस्य अन्योन्यकारस्य विपर्ययेण - व्यतिरेकेण न भवति । यथा किल तपस्वी तपसा कर्म- ज्ञानावरणादि धुनोति, तथा यस्तस्य साहाय्यकरणेन तदीयतपसोऽनुमन्ता तमपि तथैव कर्मक्षयकारिणं जानीहि
तो मानाभिप्रदिकस्यानुपदविधानम् । अथ यदुक्रममून श्री मुक्त्वेति तस्य व्याख्यानार्थमाहवीहंत एक खुट्टे वैयावकरे सेहो (जस्त) पासम्म । विसमऽप्यतिभि गुरु इतर महियम्मि गेर्हति । ७१५।
कस्वभावादेव विभ्यन् भवति ततो यहि थाप्यमानः कूजितरुदितादि कुर्यात् अतो यस्तं परिवर्तयति तस्य समीपस्थाप्य वृत्कग्लानस्य प्रतिवर कः स ग्लानपार्श्वे क्रियते । शैक्षो यस्य पार्श्वे भिक्षां गृह्णा
Jain Education International
संधार
ति तस्थान्तिके स्थापनीयः । तथा विषमे वा अल्पे वा संकीर्णे प्रतिश्रये श्रीन् संस्तारकान् गुरूणां दत्त्वा तत इतरे उपसंपन्नादयो गुरुभिगृहीते सति संस्तारकत्र्य यश्रीलक्रमेण गृहन्ति] एप संग्रहाथासमासार्थः ।
अथास्या एव पूर्वार्द्ध विभावयिपुराह
वीज वाहिँ ठवितो उ खुट्टो, तेणाइगं मो व अजग्गरा वे । सारेइ जो तं उभयं च नेई, तस्सेच पासम्मि करेंति तं तु७१६
को यदि स्थापितः सन् अजागरणशीलवासी बहिः सुप्तः स न केनापि स्थापित प्रतिकमवेलायामपि न जागृयात्, ततो यस्तं तुल्लकं सारयति भिक्षां ग्राहयति उभयं च संज्ञाकायिकी सायं तदीयं यो नयति परिष्ठापयति तस्यैव पार्श्वेतं कुर्वन्ति ।
संथारगं जो इतरं व मत्तं,
उपमादी व करे तस्स । गाड़ सेहं खलु जो य मेरं,
करेन्ति तम्सेव उतं समासे ।। ७१७ ।।
ग्लानस्य संस्तारकं यः करोति इतरद्वा संयुत्सर्जनं यो ग्लानं कारयति मात्र या परिष्ठापयति, उपरावर्त्तना दीनि वा तस्य ग्लानस्य यः करोति तं वैयावृत्यकरं तस्यैव पार्श्वे स्थापयन्ति यो या शैक्षं मेरां समाचारों ग्राहयति तं तस्यैव सकाशे कुर्वन्ति ।
पर्वत वसती तावद्विधिरुक्त अ संकीय विधिमभिधित्सुराद्द
समविसमा धेरा, आवलिया तत्थ अप्पयो इच्छा । खलपपायनिवाए, पाहुणए जं विहिग्गहणं ॥ ७१८ ।। संकीर्णायां वसतौ सर्वत्रापि संस्तारणीयेन पुनर्विषम इति कृत्वा कश्चिदप्यवकाशस्थान्यो मोक्तव्यः । तत आयलिया पहुंचा यथारत्वाधिकं विभज्यमाना संस्तारक भूमिः स्थविराणां वृजानां समा वा समागच्छेद्विपमा वा तत्र विषमायां तेषामात्मीया इच्छा । कोऽर्थः यदि सहिष्णुतया विषमेऽपि संस्तारयितुं शक्नुयन्ति ततस्तत्रैव संस्तारयन्ति । अथ असहिष्णवस्तदा सर्मा भूमिमनुज्ञापयन्ति । 'खेल' त्ति यस्य खेलः स्यन्दते तस्य मध्ये अवकाशः समावातस्तेन विधि अवकाशे या संस्तारकः सोऽनुशाप नीयः यः पित्तलः स प्रयाते स्थापित यो वातूला स नियाते। एतयोः परस्परं संस्तारकपरावत भवति । प्राक आचार्यादिः समागतः तस्याऽपि यद्विपमान संस्तारक ग्रहणं तदनुज्ञातमिति पुरातनगाथासमासार्थः । अनामेव विभावयिषुरादविसमो मे संथारो, गाढ़ापासा में एत्थ भजंति । को देख मज् ठा, समं ति तरुणा सर्व वैति ।। ७१६।। संस्तारकभूमिः स्थविराणां विषमा तरुद्वानां समा याता । यः स्थवि असहिष्णुयात् विषमो मे महीयः संस्तारका पार्श्वणि चात्र विषमे शयानस्य गाढं मम भज्यन्ते, अतः को नाम महां समं स्थानं दद्यादिति । ततो ये तरुणास्ते
,
For Private & Personal Use Only
9
www.jainelibrary.org