________________
संधार
इतो मे शीर्षमितः पादौ भविष्यतः । इह च मे वादका भाजनानि वा स्थाप्यन्ते, एवं यद्यगृहीतसंस्तारक श्रारमीषयाच्या भराति, विष्टिकादिकं च स्थापयति तदा सघुमासः प्रायश्चित्तम् अधिकरणादया दोषा भवन्ति । अ धिकरणं नाम द्वितीयोऽपि साधुरेवमेव ब्रूयात् ममाप्यत्रैव शीर्षादि भविष्यतीति । ततश्चास्थिभङ्गादयो दोषाः ।
,
9
(१७६) अभिधानराजेन्द्रः ।
यत एवमतः
संथारग्गहणीए, वेंटियउक्खेवणं तु कायव्वं । संधारी घेतब्बो, मायामयविष्यमुकेणं ॥ ७०२ ॥ 'संथारग्गहणीप' त्ति अर्षत्वात् स्त्रीत्वं, संस्तारक ग्रहणकाले मिस्टिकाया उत्क्षेपणं कर्त्तव्यम् येन सुखरायां भुवि संस्तारका विभकं शक्यन्ते स च संस्तारको यो यस्मै साधवे दीयते स तेन मायामदविप्रमुक्तेन ग्रहीतव्यः । माया नाम सतीयों ममात्रैयाका प्रयच्छत इत्यादि सुन्दर तरावकाशलोभेनासङ्गतकारणनिवेदनलक्षणा, मदोऽहंकारः, अहो अहममुष्मादपि गरीयान् येन मे शोभना संस्तारकभूमिः प्रदत्तेति
:
अथ किमर्थं संस्तारक ग्रहणकाले विरिटका उत्क्षिप्यन्ते ? । उच्यतेसमविसमा न पास, दुक्खं व टियम्मि ठायई अन्नो । व संखडादी, विणयो अममत्तया चेव ॥७०३ ॥ विटिका यदि नोत्क्षिप्यन्ते, तदा गणावच्छेदिकादिसंस्तारकान् विभजमानः समविषमाणि स्थानानि न पश्यति अवकाशानित्यर्थः । तथा एकस्मिन्साथी विष्टिकासहित पू ये स्थिते सति अन्यो न तिष्ठतिखातुं न शक्नोतीति भावः । अपि च-विष्टिका सूरिक्षप्तासु असंखडादयो दोषा मै भयन्ति । यधारनाधिकं च संस्तारकग्रहणे विनयः कृतो भवति । श्रममता च ममत्वं संस्तारकभूमिविषयं परिहतं भवति । अतः साधुभिः स्वस्पोपकरणे प्रत्युपेक्षिते, उपाश्रये च प्रमार्जिते सूरिभिर्वक्रव्यम्श्रार्या ! उत्क्षिपत स्वा वेण्टिकाः, एवमुक्ते यो नोक्षिपति तस्य मासलघु । अथ बेरिटका समुत्क्षिप्यमाणासु कश्चिदिमां मायां कुर्यात् ।
संथारग्गहणीए, कंटगवीयारपासवणधम्मे | पयलायणमासगुरु, सेसेसु वि मासियं लहुगं ॥ ७०४ ॥ संस्तारक ग्रहणकाले समसुन्दरभूमिलाभेन कटकोदरमह संप्रति करिष्यामि विचारं वा संपा बहिर्गमिष्यामि, या शब्यातरादेरने कथयिष्यामि इत्यादि ब्रूयात् । प्रवलायनं स्वपनमिदानीं विदध्यात्। एवं शेषेषु कण्टकादिषु मायाभेदेषु मासलघुकम् । अथ कण्टकादिपदानि विवृणोति -
Jain Education International
दुक्खं ठियोग निअर, नियाणुधारण पेल्लिउं सका | जो विवहि, तं पिय नेहामि इति मंता ।।७०५ ॥ संधारभूमिलुडो, भणे चंदे अंत ! गिरितो । संचारगभूमीओ, कंटकमहमुद्धरामे ||७०६ ||
संधार
कोऽपि समन्दरे अवकाश संस्तारकं कर्तुकामस्तत्र था परः कोऽपि साधुः स्थितः - उपविष्टशे वर्त्तते, स च दुःखं दुःयेन नीयते अन्यत्र स्थाप्यते नानुपायेन कटोरादिव्याजमन्तरेण प्रेरयितुं शक्यः योऽपि इति मदीय कराकमपनेष्यति तमप्यई शास्वामीति मत्या संस्तारक भूमि लुब्धो भगति - भदन्त ! इह संस्तारकभूमी छन्देन स्वाभिप्रायेण गृहीत श्रहं पुनरत्र कण्टकमेनमुद्धरामीति, एवं मायाकरणे मासलघु प्रायश्चितम् ।
अथ सद्भावादेव कण्टको लग्नस्तत्र किमित्यत आहलग्गे वहियासम्मि, कंटए उक्खिये विभे । मकिञ्चगमवणेत्ता, कमाये गए मर्म पि ॥७०७|| वा इति अथवा सद्भावेनैव तस्य कण्टको लग्नः, स चानधिस दुमशक्यः । ततो बेटिकामन्येनार क्षेपयेत् उत्क्षिप्य च भूयात् मदीपकण्टकमपनीय क्रमागतं ममापि योग्यं सेस्तारकं गृह्णीत । एष शुद्धः ।
9
अथ विचारादीनतिदिशग्राह
एमेव व बीयारे, उज, अगुज्जू तदेव पासवसे । धम्महालक्खेण व आवज मासियं मायी ||७०८ || एवमेव विचारविषयेऽपि ऋजुरनृजुश्च वक्तव्यः, मायी श्र मायी चेत्यर्थः । तथैव प्रस्रवणद्वारेऽपि विभाषा कर्तव्या । धर्मकथाया वा लक्ष्याजेन कश्चित् क्रमागतस्तारकं व्यत्यासं करोति सोऽपि मायी मायावानिति कृत्वा मासिकं लघुक्रमापद्यते । श्रथ सद्भावतो धर्मकथां करोति ततः शुद्ध
एव ।
"
अपि च तदानीं सद्भावतो धर्मकथायां विधीयमानायाममी गुणाःदुविबुद्धिमल सड्डा सजायरेयराणं च । तित्थवियडिपभावण, असारियं चेत्र कहते ।। ७०६ || श्रोतॄणां दुर्विदग्धा - विपरीतशास्त्रपल्लवग्राहिणी बुद्धिस्तस्या मलनं मर्दनं कृतं भवति । शय्यातरस्य इतरेषां च भाना पता भवति धर्मश्रवणानन्तरं च पु
ज्यां प्रतिपद्यमानेषु तीर्थस्य विवृद्धिः कृता भवति। - भावना व प्रवचनस्य जायते । अहो विजयते जैनेन्द्रशासनं, यंत्रेदृशी धर्मकथा लब्धिसंपन्ना इति । येऽपि च सागारिका बहिधमंश्रवणव्याक्षिप्ताः सन्तः--प्रतिश्रयमध्ये न प्रविशेयुः, ततश्च साधूनामुपकरणं प्रत्यु - पेश्यमाणानामखागारिकं भवति एवंमंत गुणा धर्मे क थयति भवन्ति ।
अथ प्रचलायनद्वारं भावयति
मा पयल गिरह संथा - रंगं ति पयलाइए वि जड़ बुत्तो । को नाम न निगियहइ, खणमेचं तेरा गुरुच्चो सो १७१०॥ गावच्छेदिकादिना कश्चित्सलायमानां भणितः मा प्रचलायस्व गृहाण संस्तारकमित्युक्तोऽपि यद्यसौ प्रचलायते ततो ज्ञातव्यं शठ एषः । कुत इत्याह-को नाम महानिद्रालुरपि क्षणमात्रं यावता संस्तारको गृह्यते तावन्मात्रकाले निद्रां निगृह्णाति स तु तावन्तमपि कालं निद्रानिरोधमकुर्वाणः परिस्फुटं मायाषी मन्तव्यः प्रत
"
For Private & Personal Use Only
www.jainelibrary.org