________________
मंधार
(१७८) संथार
अभिधानराजेन्द्र।। अप्रत्युपेक्षिते प्रतिश्रये स्थाणुकण्टकव्याला भवेयुस्तदा- भयं ततस्तत्र गत्वा समुद्दिशन्ति । अथारण्यं सभयं यमनिकुले-विलसमाकुले वा प्रदेशे यदि व्युन्सृजति तेन आत्म- समीपे एवं यः प्रच्छन्नप्रदेशस्तत्र समुद्देशनं कर्तव्यम । विराधना । अथ पृथिव्यादिषट्कायवति भूभागे व्युत्सृजति अथ प्रच्छन्नस्थानं नास्ति ततस्तत्रैव शून्यगृहादी कमटकेषु ततः संयमविराधना । एते द्वे अपि विराधने 'गमणे' त्ति शुक्ललेपन सबाह्याभ्यन्तरं लिप्तेषु कांस्यकादकाकाग्पु समुसंज्ञाकायिकीव्युत्सर्जनार्थ वा गच्छतः । 'पत्ते' ति संज्ञा- विशन्ति । कुरुचावसमुद्देशनानन्तरं पादप्रक्षालनादिका - भुवं-कायिकीभुवं वा प्राप्तस्य 'अइंते य' त्ति संज्ञां कायि- हुना द्रवेण कर्त्तव्याः। समुद्दिशन्तश्च सान्तराः-सावकाशाः की वा व्युत्सृज्य भूयोऽपि वसतिं प्रविशतो यथासंभवं वृहदन्तराला उपविशन्ति । एवं कृत्वा बहिरेव संशादि व्यमन्तव्ये ।
त्सृज्य ततो ग्राम प्रविशन्ति, प्रविष्टाश्च या पूर्व भिक्षां हिअथ विराधनाभयान्न व्युत्सृजति तत इमे दोषाः
एडमानैर्वसतिः प्रत्युपेक्षिता तस्यां वसन्ति । मुत्तनिरोहे चक्खं, बच्चनिरोघण जीवियं जहइ ।
कथमित्याह--
कोदृग सभा व पुव्वं, कालवियारादि भूमिपडिलेहा। उड्डनिरोहे कोर्ट, गेलन्नं वा भवे तिसु वि ॥ ६६३॥
पच्छा अतिति रत्तिं, अहवण पत्ता निसिं चेव ॥६६८।। मूत्रनिरोधे विधीयमाने चक्षुरुपहन्यते । वर्चः--पुरीष तस्य निरोधेन जीवितं परित्यजति । अचिरादेव मरण- कोटक--श्रावासविशेषः, सभा प्रतीता, एवमादिकं यत्पूर्व भवतीत्यर्थः । ऊर्ध्व-वमनं तस्य निरोधे कुष्ठ भवति । ग्लानं भिक्षां पर्यटद्भिः प्रत्युपक्षितं तत्र कालग्रहणयोग्यां भूमि या सामान्यतो मान्द्य त्रिष्वपि सूत्रपुरीषवमनेषु निरुध्यमा- विचारस्य च--संज्ञायाः, श्रादिशब्दात् कायिक्याश्च भूमि नेषु भवेत्।
सूर्ये ध्रियमाण एव प्रत्युपक्षन्ते । ततः पश्चात्सर्वेऽपि वसयत एते दोषाः अतः
तो रात्री प्रदोषसमरे अतियन्ति' अहवण'त्ति अथवा न ।
साधवो निशायामेव प्राप्ता भवेयुः। पढमविइयाएँ तम्हा, गमणं पडिलेहणाएँ वेसो य । पुवठिया जइ गच्छं, ठवेतु बाहिं इमे तिन्नि ॥ ६६४॥
ततः को विधिरित्याहतस्मात्प्रथमद्वितीयस्यां वा पौरुष्यां विवक्षितग्रामे ग
गोम्मियभेसणसमणा,निब्भयवहिठाण वसहिपडिलेहा। मनं कृत्वा ततो घसतेः प्रत्युपेक्षणा प्रवेशश्च तस्यां कर्त्त- सुन्नघरपुवमणिए, कंचुग तह दारुदंडेणं ॥ ६६६ ।।. व्यः । कथमित्याह-यदि तत्र केऽपि साधवः पूर्वस्थिताः स
गुल्मेन-समुदायेन चरन्तीति गौल्मिकाः-स्थानरक्षपालास्त न्ति तदा सर्वेऽपि प्रविशन्ति । अथ न सन्ति पूर्वस्थितास्त
यदि भीषण-वित्रासनं कुर्वन्ति ततो वक्तव्यं श्रमणा वयं न स्न. तो गच्छं क्वचित् वृक्षादरधो बहिः स्थापयित्वा इमे ईदृशा
नाः यदि रात्री वासा निर्भयो भवति तदा'ठाण'त्ति । वहिग्व स्त्रयः साधवो ग्रामं प्रविशन्ति ।
गच्छ्रस्तावदवस्थानं करोति , वृषभास्तु वसतिप्रत्युपक्षणार्थ परिणयवषगीयत्था, हयसंका पुंछचिलिमिलीदारे। ग्रामं प्रविशन्ति तत्र च शून्यगृहं पूर्वभणितन विधिना प्रत्युतिनि दुवे एको वा, वसहीपेहट्ठया पविसे ॥ ६६५ ॥ पेक्ष्य सर्पादिपतनभयात् गोपालकं परिधाय दामदगंडन प्रोगीतार्था परिणतवयसः अत एव हृतशङ्का-अशङ्कनी
छनकेन वसतिमुपरिशस्फोटयन्ति ततो गच्छः प्रविशति । याः ते गुरुमापृच्छय दण्डनोञ्छनकं चिलिमिलीदवरकांश्च
अथ संस्तारकग्रहणविधिमाह-- गृहीत्वा त्रयो जनास्तदभावे द्वौ जनौ तदप्राप्तावेको वा
संथारगभूमितिगं, आयरिए सेसगाण एकेकं । वसतिप्रत्युपेक्षणार्थ ग्रामं प्रविशति । ततो वसतिं गृही
रुंदाऍ पुप्फकिन्ना, मंडलिया पावली इतरे ॥७००।। स्वा प्रमृज्य च चिलिमिलिकां च दत्त्वा सबालवृद्धमपि गच्छं तत्र प्रवेशयति ।
'पायरिए ' नि षष्ठीमप्तम्यार) प्रत्यभदादाचार्यस्य योग्य अथ बिकालवेलायां न प्रवेष्टव्यमिति यदुक्तं तदपबदनाह- संस्तारभूमित्रयं प्रथमता निरूपणीयम् । तत्रका निवाता सं. विइयं ताहे पत्ता, एए व ततो उवस्सयं न लभे। स्तारकभूमिरपरा प्रकाता, अनिवातप्रवाता च शपागां सासुन्नघरदेउले वा, उजाणे वा अपरिभोगे ।। ६६६ ।।
धूनां योग्यामकैकां संस्तारभूमिमन्वेषयेत् । इह वसतिरित्र
धा-विस्तीरा , क्षुल्लिका, प्रमाणयुक्ता च । तत्र रुन्दा नाम द्वितीयपदमत्राभिधीयते-तदानी विकालबेलायामय प्राप्ताः,
विस्तीर्णाः घङ्घशालादिरित्यर्थः । तस्यां पुष्पायकीराणाः पुसयद्वा-प्रगे-प्रभाते प्राप्ताः परमुपाश्रयं न लभन्त तता विकाले
करबदवकीय अनियतकमा अयथार्थाः स्वपन्ति, येन सा. प्रविंशयुः प्रभातमाताश्च दिवा शून्यगृहे देवकुले या उद्याने
गारिकारणामवकाशो न भवति । अथ नलिका तता मध्ये या अपरिभोग्य-जनोपभोगरहिते तिष्ठन्ति तत्रैव च समुद्दे
पात्रकाणि कृत्वा मरालिकाकारेण पाश्वतः शरत । इतरा शनं कुर्वन्ति ।
नाम प्रमाणयुक्ता तस्यामावल्या पङ्क्त्या स्वपन्ति । आवाय चिलिमिणीए, रन्ने वा निब्भये समुदिसणं ।
अत्रैव विधिविपर्यास प्रायश्चित्तमाहसभये पच्छमासइ, कमढगकुरुयावसंतरिया ॥ ६६७ ।। अथ शून्यगृहादी सागरिकाणामपि यतो भवति ततः
सीसं इतो य पादा, इहं च मे वंधिया इहं मज्झ । चिलिमिलिकां दत्त्वा समुद्देष्टव्यम् । अरएवं या यदि नि- जइ अगहियसंथारो,भणेइ लहुगो हिकरणादी ॥७०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org