________________
संथार अभिधानराजेन्द्रः।
संथार स्वयमेव गुरुभिरनुक्का युवते-अस्माकमवकाशे यूयं श्रथ 'पाहुणए जं विहिग्गहणं' ति पदं व्याख्यातुमाहसंस्तारयत।
रायणिो आयरिओ, आयरियस्सेव अकमइ ठाणं । जइ पुण अच्छिअंता, न दिति ठाणं बला न दावेंति ।
इतरो वसभट्ठाए, ठायइ जे ते व दो एगो ।। ७२४ ।। देंति तह पुच्छणादी, बहिभावा संखडं मा वा ॥७२०॥
यदि प्राघुर्मक श्राचार्यो रवाधिकस्ततोऽसावाचार्यस्यैव स्था. यदि पुनस्तरुणाः समं भूभागमयमाना अपि न प्रय- नमवकाशमाक्रामति । वास्तव्याचार्यस्थाने संस्तारयतीत्यच्छन्ति, ततो वृषभा सूरयो वा न तैर्बलाहापयन्ति । मा ब- र्थः । इतरो वास्तव्याचार्यो वृषभस्योपाध्यायस्य वा अवलादाप्यमानास्ते बहिर्भाव गच्छेयुः, असंखडं वा कुर्यः । स्थ- काशे तिष्ठति संस्तारयति । अथाचार्यसत्कं संस्तारकत्रयं तविराश्च तत्र विषमे ऽवकाशे पादपोछनादिकं ददति, येन न्मध्यादेकस्मिन् प्राघूर्णकाचार्यः प्रसुप्तः 'जे ते वा दो एग' सुखेनैव संस्तारयितुं शक्यते ।
त्ति । ततो यौ तौ द्वाववशिष्यमाणो संस्तारको तयोरेकखेलद्वारमाह।
स्मिन् वास्तव्याचार्यः संस्तारयति । मज्झम्मि ठाओ मम एस जातो,
ओमे पुण आयरिओ, वसभो मासे अणंतरे वसभो। पासंदए निच्च ममं च खेलो।
संछोभपरंपरो, चरिमं सेई व मोत्तूणं ।। ७२५ ॥
अथाऽसौ प्राघूर्णक आचार्यः अवमपर्यायलघुस्ततो वृषभबाओ सरावस्स य नऽत्थि एत्थं,
स्याबकाशे संस्तारयति । वृषभस्तु तदनन्तरमवमरात्रिसिविजखेलेण य मा हु सुत्ते ।। ७२१॥
कस्थाने स्वपिति । एवं संस्तारकाणां संघो परंपरकः परंपश्लेष्मलो घूयात्-मम तावदेष स्थायः-अवका- रया स्थानान्तरसंक्रमणरूपस्तावन्मन्तव्यौ यावद् द्विचरमः शो मध्ये संजातः, मम च खेलः-श्लेष्मा नित्यं प्रस्यन्दते ।। साधुः। यस्तु चरमः सर्वपाश्चात्यावकाशशायी तं शैक्ष अत्र चोभयतोऽपि पार्श्ववर्तिसंस्तारकाकीरणे शरावस्य- च मुक्त्वा तयोः संस्तारको नान्यत्र संक्रामयितव्य इति खेलमल्लकस्य नास्त्यवकाशः । अत्र संस्तारयन् अहं भावः। प्रत्यासत्रसुप्तान् शेषसाधूनपि मा श्लेष्मणा सिञ्चयमिति
इदमेव व्याचष्टेततो यस्य विविक्ते प्रदेशे संस्तारकः स तस्यात्मीयमबकाशं प्रयच्छति।
चरिमो बहिं न कीरइ, सेहं न सहायगा विहुयलं ति । प्रघातनिवातद्वारमाह
रंगिद्विपुरिसनायं, सव्वे तत्थेव मावेति ॥७२६॥ निदंण विंदामि य उद्धरेख,
चरमः-प्रत्यन्तवर्ती बहिर्न क्रियते । शैक्षमपि सहायकान्
शिक्षाप्राहकान् न विहुगलन्ति-न स्फाटयति,बहिनिष्काश्यमा . को मे पवायम्मिदएज भूमि ।
नौ हि तो बहिर्नावगच्छतः, बहिरवगमनतः प्रतिगमनासीएण वारण य मज्झ बाहिं,
दीनि कुर्याताम् । अतः संस्तारक संक्षिप्य तथा प्रस्तारणीयः,
यथा तयोरपि चरमशैक्षयोः संस्तारको प्रतिश्रयमध्य एव पू. न पञ्चए अन्न महऽसमाह ॥ ७२२ ॥
येताम् । तथा चात्र रङ्गे ये बुद्धिमन्तः पुरुषास्तीतः कर्तव्यः। पित्तलो ध्यात्-महमिह निवाते संस्तारयन् उद्धरेण- यथा रणभूमी पूर्व प्राकृतजनैराकीायामपि ये राजामाधर्मोपतापेन निद्रा न विन्दामिन लभे, अतः को नाम प्र- त्यश्रेष्ठिप्रभृतयः प्रधानपुरुषाः पश्चादागच्छन्ति तेषामुपवेबाते भूमिका बचात् । अथानन्तरमन्यो पातलः स आह- शनयोग्यानवकाशान् दत्त्वा संक्षिप्ततरावकाशस्थापनेन प्राघूयात्, शीतेन पातेन पीज्यमानस्य मम बहिः सुप्तस्यानं न| गुपविष्टा अपि तत्रैव मापय्यन्ते । एवमस्माकमपि प्राधर्मका पच्यते-न जीर्यति । तत एतौ परस्परं संस्तारकं परिव- प्रधानपुरुषकरूपस्ततस्तेषां यथायोग्यमवकाशान् दत्वा - सयतः । वह संग्रहगाथायां खेलप्रपातनिवातग्रहणमुपलक्षणं षभाः संस्तारकभूमीः संक्षिप्य प्रयच्छन्तः सपूर्वानपि सातेनेदमभिधीयते।
धून तत्रैव मापयन्तीति । वृ० ३ उ० । जो एति एकं न उ एकलेणं,
प्रातिहारिक शय्यासंस्तारमनर्पयित्वा न ..
गम्तव्यम्ठवेंति तं सूरगहस्स पासे ।
नो कप्पति निग्गंथाण वा निग्गंथीण वा पाडिहारियं एकम्मि खंभम्मि न मत्तहत्थी,
सेआसंथारयं पायाए अपडिहा संपव्वएत्तए ॥ २५ ॥ ___वज्झन्ति वग्घा न य पंजरे दो ॥७२३॥
अस्य सूत्रस्य कः संबन्ध इत्याहयः एका असंखशिका-कलहनशीलः इत्यर्थः, तमेकेन सह नयोजयन्ति, किंतु यः शूरो प्राहका-कलहाविकुर्वता शि
अविदिममतरगिहे, परिकहणमियं पदिम मिह जोगो । को कर्तुं समर्थः तस्य पाबें तं स्थापयन्ति, यतः एकस्मिन्
निग्गमणं वसभाणं, बहिं व वत्तं इमं अंतो ॥६१६।। भालीनस्तम्भे ही मत्तहस्तिनी नषध्येते, परस्परं भर:- अन्तरगृहे यत्परिकथनमुपदेशप्रदानं तश्यतीर्ण तीर्थकरैनसंभषात् । एवमेकस्मिन् पञ्जरे जो व्याघी न प्रक्षिप्येते। । हपतिनाथाननुज्ञातम् । इदमपि मातिहारिकं शय्यासंस्तार
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org