________________
संथार अभिधानराजेन्द्रः।
संथार मेऽपि प्रत्येक संघाटकस्यालाभस्तदा अर्थपौरुषी हापयि- एगगियादिदादारा, एत्तो उडू पवक्खामि ॥ ८४ ॥ स्वा तत्र वृन्देन गत्वा याच्यते। ..
एवम्-उक्नप्रकारेण साधूनामनुज्ञापनायां भणितायामेतत् अद्दिद्वे सामिम्मि उ, वसिउं आणेइ विइयदिवसम्मि । अनुशापनालक्षणं द्वारमिह परिसमाप्तम् , श्रत ऊर्दु तु एसक्खेत्तम्मि उ असते, प्राणयणं खेत्तबहियातो ॥७॥ काङ्गिकादीनि द्वाराणि प्रवक्ष्यामि । यदि स्वग्रामे न दृश्यते संस्तारको, दृश्यमानो वा न लभ्यते
प्रतिज्ञातमेव निर्वाहयतितदा स्वक्षेत्राद् द्विगव्यूतप्रमाणे वा, तत्रापि न लभ्यते तदा अ. असंघातिमेव फलग, घेत्तव्यं तस्स असति संघाई। न्यप्रामे गत्वा याचनीयः। अथ न दृश्यते तत्र संस्तारक
दोमादि तस्स असती,गण्हेज अहाकडा कं(बी)ठी|८|| स्थामी तदा गृहे उषित्वा द्वितीयदिवसे संस्तारकमनुशाप्य गृहीत्वा समागच्छति । अथ स्वक्षेत्रे न लभ्यते तदा स्वक्षेत्रे
पूर्वमसंघातिममेव फलकं ग्रहीतव्यम् , तस्यासत्यभावे संस्तारकस्याभावे स्वक्षेत्रावहिष्ठादप्यानयनं संस्तारकस्य
संघातिमम् । किंविशिष्टमित्याह-द्वयादिफलकात्मकं-द्विद्वित्रिदिनमध्ये कर्त्तव्यम् ।
फलकात्मकम् , श्रादिशब्दात्-त्रिफलकात्मकं चतुः
फलकात्मकं वा गृह्णीयादिति योगः । तस्य फलकसंघासब्वेहि आगएहिं, दाउं गुरुणो उ सेसे जहवुड्डू।
तात्मकस्य संस्तारकस्याभावे यथाकृताः कराठी(म्बी)गृह्णीसंथारे घेत्तूणं, ओगासे होइऽणुन्नवणा ॥८॥ यात् , गृहीत्वा तन्मयः संस्तारका विधीयते । तत्र या नमसर्वैरपि संघाटकैः परपरतरग्रामेभ्यः समागतैः सं
न्तिकं व्यस्ताः सान्तराः क्रियन्ते, निरन्तराभिः प्राणजातेस्तारकपरिपूर्णतायां सत्यां त्रय उत्कृष्टाः संस्तारका गुरा
विराधनात् , एतच्च फलकेष्वपि द्रष्टव्यम् । र्दातव्याः, ततः शेषैर्यथावृद्ध-यथारत्नाधिकतया ग्रही
तथा चाहतव्याः । तान्संस्तारकान् गृहीत्वा तदनन्तरमवकाशे भवत्य
दोमादिसंतराणि उ, करे इमा तत्थ ऊऽनमंतेहिं । नुज्ञापना । एतावता ग्रहणमिति द्वारं समाप्तमनुशापनाद्वारंसमापतितमित्यावेदितम् ।
संघरिसेणऽप्लोमं, पाणादिविराहणा हुजा ॥८६॥ जो पुत्रमणुप्मवितो, पेसिजंतेण होति ओगाढो ।
द्वयादीनि फलकानि नमनशीलानि सान्तराणि करोति ।
किमर्थमित्याह-तत्र द्वयादिफलकात्मके; संस्तारकेऽनमद्भिः हेडिल्ले सुत्तम्मी,तस्सावसरो इहं पत्तो ॥८॥
फलकैरन्योन्यं संस्तारके प्राणादीनां विराधना भवेत्। प्राणा यः पर्वमधस्तने प्रथमे पिण्डसूत्रे प्रेष्यमाणेनावकाशोऽनु- द्वित्रिचतुरिन्द्रियाः,श्रादिशब्दाद-जीवादिपरिग्रहः ।गतमकाज्ञापितस्तस्यावसर इह प्राप्तस्ततः स भएयते ।
निकद्वारम्।इदानीमकुचद्वारम् । कुच्-स्यन्दने । न कुचतीत्यनाऊण सुद्धभावं, थेरा वियरंति तं तु प्रोगासं।
कुचः, इगुपान्त्यलक्षणः कप्रत्ययः । यस्तथा बजः सन् न सेसाणि वि जो जस्स उ, पाउग्गो तस्स तं देंति ॥२॥ स्यन्दते सोऽकुचग्राह्यः । यस्तु कुचबन्धनः स परिहार्यः । तत्र प्रेष्यमाणस्यावकाशमनुशापयतः स्थविरा-प्राचार्याः
तथा चाह शुद्ध भावं ज्ञात्वा तमेवावकाशं वितरन्ति-अनुजानते, शेषा- कुयबंधणम्मि लहुगा, विराहणा होइ संजमायाए। णामपि योऽवकाशे यस्य साधोः प्रायोग्यस्ततस्तस्येदं सिदिलिजंतम्मि जहा, विराहणा होइ पाणाणं ।।८।। ददति।
पवडिञ्ज व दुब्बद्धे, विराहणा तत्थ होइ आयाए । अत्र विधिमाह
जम्हा एए दोसा, तम्हा उ कुयं न बंधेजा ।। ८८॥ खेलनिवातपवाते, कालगिलाणे य सेहपडियरए ।
कुचं-शिथिलं बन्धनं यस्य तस्मिन् कुचबन्धन संस्तारके समविसमे पडिपुच्छा, आसंखडिए अणुस्मवणा ॥३॥
गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकास्तथा विराधना भवति यस्य खेलः-श्लेष्मा प्रस्यन्दते स गुरुन् अनुज्ञापयति-भग- संयम, आत्मनि च । यतस्तस्मिन् शैथिल्यमाने शिथिलबन्धबन् ! श्लेष्मा पतति ततोऽन्यदवकाशान्तरमनुजानीत नतया प्रस्यन्दमाने प्राणानां विराधना भवति । एपा संयमततस्तस्मादन्योऽवकाशो दातव्यः। तथा निवाते धर्मे निपी- विधना दुर्बद्धे स तस्मात् प्रपंतत् , तत्र भवत्यात्मविराधना । ज्यमानो यदि प्रवातमनुज्ञापयति तर्हि तस्य प्रवातो दात- यस्मादते दोषाः तस्मात् यथा कुचं-शिथिलं भवेत् , तथा व्यः।प्रवातेन पीड्यमानस्य निवातः कालग्रहीति द्वारमूलम- न बध्नीयार्तिक तु गाढवन्धनवद्धं कुर्यात् । नुज्ञापयति । स तत्र स्थाप्यते ग्लानस्य समीपे शैक्षस्य प्रति
तद्दिवसं पडिलेहा, ईसी उक्खेत्तु हेतु उवरिं च । चारकः शिक्षाद्वयं ग्राहयित्वा शैक्षकस्य समीपे समविषमायां भूमौ यस्य पार्वाणि दुःखयति सोऽध्यास्यायां भूमौ
रयहरणेणं भंडं, अंके भूमीऍ वा काउं ।। ८६ ॥ स्थाप्यते,योऽयं पुनः पुनः प्रतिपृच्छति स तस्य पार्श्वे प्रासं.
तद्दिवसं-प्रतिदिवसं दिने दिने इत्यर्थः । भाण्ड संस्तारखडिकः सूत्रधारकस्य पार्श्वे, एवमनुज्ञापना साधूनां भवति ।
कादिलक्षणमीपत् उत्क्षिप्य अङ्क-उत्सङ्गे भूमौ वा कृत्या प्राचार्येण च शुद्धभावमवगम्य तथैवानुशायते ।
अध उपरि च रजोहरणेन तस्य प्रत्युपेक्षा कर्त्तव्या । अथ उपसंहारमाह
एवं तु दोस्मि वारा, पडिलेहा तस्स होइ कायव्वा । एवमणुमवणाए, एयं दारं इहं परिसमत्तं ।
सव्वे बंधे मुत्तुं, पडिलेहा तस्स कायया ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org