________________
(१७४) संथार अभिधानराजेन्द्रः।
संधार ज्ञात्वा माऽपान्तराले वर्ष पतेदिति कृत्वा मानेतुं तीर्ण:
अपभुम्मि लहू आणा, एगतरपदोसतो जं च ।। ७३ ॥ शक्तः । तया मा वर्षेणात्र प्रस्तारित आर्दीक्रियेत । तथा मा अन्यः संघाटकः समागत्य मार्गयेत्-याचेत इति छन्ने
तयोः पितापुत्रयोर्मध्ये यः प्रभुतरस्तेन यस्य दत्तस्तस्याऽऽ प्रदेशे कुज्ये-अवष्टभ्य ऊकृतस्ततो गुरुसमीपे समागत्य
भवति । अथ द्वावपि प्रभू ताभ्यामपि संभूय यस्य. दत्तस्तविकटयति, तच्च श्रुत्वा अन्य उपत्य-आगस्य याचते स च
स्याऽऽभवति, यस्य तु प्रतिषिद्धस्तस्य नाऽभवति । अथातेनानीतः पूर्वसंघाटकस्याऽऽभवति न येनानीतस्तस्य । गतं
प्रभुणादत्तं गृह्णाति, गाथायां सप्तमी तृतीयार्थे, तदा तस्य
प्रायश्चित्तं चत्वारो लघवः, तथा आशादयो दोषाः । यच्च श्रुत्वा द्वारम् ।
एकतरप्रद्वेषत आपद्यते प्रायश्चित्तं तदपि तस्य द्रष्टव्यम् । इदानीं यथाभावद्वारं विवक्षुराह
एकतरप्रद्वेषो नाम-यः प्रभुः स संयतस्य-बोपरि प्रवर्ष पुच्छाए नाणतं, केणुद्धकयं तु पुच्छियमसिटे। यायात्, येन वा अप्रभुणा सता दत्तस्तस्य । अन्नासढमाणीयं, पि पुरिल्लो केइ साहार ।। ६६॥ अहवा दोमि वि पहुणो, ताहे साहारणं तु दोएहं पि । यथाभावद्वारे पृच्छायां नानात्वं , किं तदिति चेत् ? । उ- विप्परिणामादीणि उ, सेसाणि तहेव भासेज्जा १७४|| च्यते-अन्यः संघाटकस्तत्र यथाभावेन गतस्तेन ऊकृ
अथवा द्वावपि पितापुत्रौ प्रभू, द्वाभ्यामपि च पृथक पृथक तं संस्तारकं हवा चिन्तितम्-किं नामैष संयतेन ऊकृत
द्वयोः संघाटकयोरनुज्ञातः, तदा तयोर्द्वयोरपि संघाटकयोः उत गृहस्थेन ?, यथाभावत एवं तेन संशयेन पृष्टः-केना
साधारणमाचक्षते संस्तारकम् । तर यथाभावे विशयो यमूढाकृत इति?, गृहस्थैश्च न किमपि शिष्ट-कथितम् , त
दर्शितः । शेषाणि तु विपरिणामादीनि पश्चापि द्वाराणि तोऽन्येन संघाटकेनाशठेन संस्तारको याचितो लब्ध-श्रा
तथैव भावनीयानि यथा प्रागभिहितानि । नीतश्च । तथाऽन्येनाशठेनानीतमपि संस्तारकं पूर्वस्य संघारकस्याऽऽभवन्तमाचक्षते, केचित् पुनर्द्वयोरपि संघाटकयोः
साम्प्रतमुपसंहारमाह-- साधारणम् । अथ पृष्टे गृहस्थैराख्यातं गृहोतेनोझुकृतः, एसो विही उ भणितो, जहियं संघाडएहि मग्गंति । यथाभावेन याचितो लब्धश्च सोऽप्यानीतः पूर्वसंघाटस्या- संघाडे अलभंतो, ताहे वंदेण मग्गंति ।। ७५ ।। ऽऽभवति । अपर तु द्वयोरपि साधारणमाहुः ।
यत्र संघाटकैः प्रत्येकं प्रत्येकं संस्तारका मृग्यन्त तत्र एप छन्ने उड्डो व कतो, संथारो जइ वि सो अहाभावा । प्रत्यकं प्रत्येकमानीतानां संस्तारकाणामाभवनव्यवहारवितत्थ वि सामायारी, पुच्छिजा इतरहा सहुतो ॥७०॥
पया विधिरुक्तः, यत्र पुनरेकैकः संघाटको न लभते तदा यद्यपि संस्तारो यथाभावात-यथाभावेन ग्रहस्थैः छन्ने। वृन्दसाध्यान कार्याणि वृन्दनः कर्तव्यानीति न्यायात् संघाप्रदेशे ऊर्जीकतो शायते चैतत्तथापि तत्रयं सामाचारी
टकैरलभमाने वृन्देन-समुदायेन मार्गयन्ति । गृहस्थाऽवश्यमुक्तप्रकारेण पृच्छ्यते , इतरथा-पृच्छाकरणा
तत्र विधिमतिदेशत आहभावे प्रायश्चित्तं लघुको मासः । गतं यथाभावद्वारम् ।
वंदेणं तह चेव य, गहणुलवणाइतो विही एसो । विपरिणामेन धर्मकथाव्यवच्छिन्नभावान्यद्वाराणि पूर्ववत् भावनीयानि।
नवरं पुण नाणतं, अप्पणए होइ णायव्वं ।। ७६ ॥ तथा चाह
वृन्दनापि मार्गणे तथैव तेनैव प्रकारण ग्रहणे अनुज्ञाचनासेसाई तह चेव य, विपरीणामाइया दाराई। यामादिशब्दादर्पणे च विधिरेष प्राभिहितो द्रष्टव्या नवर बुद्धीऍ विभासेजा, एत्तो वुच्छं पभूदारं ॥७॥
पुनरर्पण भवति नानात्वं ज्ञातव्यम् । शेषाणि-विपरिणामादीनि द्वाराणि बुद्धया यथा प्रागभि
तदेवाऽऽहहितानि तथैव परिभाव्य विभाषेत-प्रतिपादयेत् । मतमू- सव्वे वि दिहरूबे, करेहि पुन्नम्मि अम्ह एगयरो । कृतद्वारम् । श्रत ऊर्ध्वं प्रभुद्वारं वक्ष्यामि ।
अमो वा वाघाए, अप्पहिति ज भणसि तस्स ।। ७७ ।। प्रतिज्ञातमेव निर्वाहयति
सस्तारकस्वामिनं प्रति उच्यते-सर्वानप्यस्मान् दृएरूपान्पभुदारे वी एवं, नवरं पुस तत्थ होइ अहभावे । । दृएमृतीन् कुरू अस्माकमेकतरः पूर्णे वर्षाकाल संस्तारकं एगेण पुत्तों जॉइओ, विइएण पिया उ तस्सेव।।७२।। । युष्माकमर्पयिष्यति । अथास्माकमतेषां कश्वनापि व्याघाता प्रभुद्वारेऽपि एवं-पूर्वोक्तप्रकारेण श्रुत्वादीनि षद द्वाराणि
भवेत्तदा अन्योऽपि यत्तं भणसि तस्य समर्पयिष्यति । झेयानि ; नवरं पुनस्तत्र प्रभुद्वारे यथाभावलक्षणे अ- एवं ता सग्गामे, असती आणज्ज अमगामातो। बान्तरभेदे नानात्वं भवति । एकन संघाटकेन यथाभा- सुत्तत्थे काल मग्गइ भिक्खं तु अडमाणो ।। ७८ ॥ चेन पुत्रो याचितः, एकेन तस्यैव पिता, द्वाभ्यामपि दत्तः
एवमुक्तपक र वत्स्वग्राम संस्तारकानयने विधिरुक्तः, स कस्याऽऽभवति?।
असति-स्वग्रामे संस्तारकस्याभाव अन्यग्रामादपि श्रानयेत् । तत पाह
कथमित्याह--सूत्रार्थी कृत्वा सूत्रपौरुषीमर्थपौरुषीं च जो पभुतरो तेसिं, अहवा दोहिं पि जस्स दिन्नं तु। कृत्वा भिक्षामटन् संस्तारकं मार्गयति । यदि पुनरम्यग्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org