________________
संथार
येन प्रथम संघाटन संस्तारको याचितो लब्धः श्रुतश्च तस्य तद्विषये भावः कुतश्चित्कारणात् व्यय अभ्या शठभावेन याचितो लब्धश्च तस्याऽऽभवति, न प्रथमसंघाटस्य तस्य तद्विषयभावव्यवच्छेदात् । तथा प्रथमसंघाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैव मुक्त अन्यः संघाटकस्तत्र समागत्य संस्तारकं याचते । तत्र यदि अन्यो मनुष्योऽन्यं संस्तारकं दद्यात् स वा प्रथमसंघाटवाचि तोऽन्यं तदा स तस्य कल्पते । यः पुनः प्रणयितः स तेनान्येन वा दीयमानो न कल्पते ।
9
( १७३ ) अभिधानराजेन्द्रः ।
तथा च विपरिणामद्वारमुक्त्वा शेषद्वाराणामतिदेशमाह-अहभावोऽऽलोयणध-म्मकहण वोच्छिन्नमन्नदाराणि । नेयाणि तहा चैव उ, जदेव उ छट्टदारम्मि ।। ६१ ।। यथाभावद्वारम्, 'आलोयण' त्ति-पदैकदेशे पदसमुदायोपचाराद् आलोचना खेति द्वारं धर्मकथनद्वारं व्ययद्वारमन्यद्वारं चेति पञ्च द्वाराणि यथैवावभाषितद्वारेऽमि हितानि तथैव ज्ञेयानि पहुं तु विपरिणामद्वारं साक्षादुम् । गतं लब्धद्वारम् ।
इदानीं संज्ञाविकद्वारमाद
सराय वि एचिय, दारा नवरं इमं तु नावचं । आरिणामिहितो, गेएहह संधारयं अज ! ॥ ६२ ॥ सुद्धदसमीठिपाणं, बेति य घेच्छामि तद्दिणं चेव । नायfit परिष्ातो, मए उ संधारतो भंते ! ॥ ६३ ॥ याम्येव श्रुताऽऽदीनि पद द्वाराणि लग्धद्वाराभिहितानि एताम्येय संज्ञातिकद्वारेऽपि इय्यामि नयरं भाषायां यज्ञानात्वं तदिदं वच्यमाणम् । तदेषाऽऽह-' आयरिपणे' स्यादि आचार्येणाभिहितः आर्य संस्ताकं एवमु कः सन् संज्ञातिकानां गृहमागच्छन् दृष्टः संस्तारको याचितो लब्धश्च । अथवा संज्ञातिकैरयाचितैरेव स उक्लो गृहाण संस्तारकम् ततस्तेनोक्रम्-परिमन् दिवसे संस्तारके स्व"तुमारभ्यते तस्मिन् दिवसे नेष्यामः, आचार्यश्वशु म्यां तत्र स्थितः स आगत्य शुद्धशमीस्थितानां गुरुणामन्ते यूरो आलोचयति भदन्त । मया हातिगृहे संस्तारकः प्र तितो निभालितस्तिष्ठति । ततो यत्र दिने संस्तारके स्वप्स्यते तदिवसमेव तस्मिन्नेव दिने प्रहीष्यामः । एवमालोचितं वा अन्य याचते लभते च स ज्ञानीतः पूर्वसंघाटकस्याssवति न येनानीतस्तस्य । गतं श्रुत्वा अपरः संघाटकोमेशन संघटकान्तमनयहाय वचाभावेन गत्या याच ते लभते च स तेनानीतः पूर्वसंघाटकरूपाऽऽभवति न तस्य । अपरे तु द्वयोरपि संपादकयोस्तं साधारणमाचक्षते । यथाभावद्वारमपि गतम् ।
3
Jain Education International
इदानीं साक्षाद्विपरिणामद्वारमाहविपरीणामे तह विय, अन्नो गंतूण तत्थ नायगिहं । आसअवरो मेहर, मिचो भयो वि मं चोनुं ।। ६४ ।।
वि तस्स नियगा, देहिह अन्नं च तस्स मम दाउं । दुल्लभलामणा उं-ठियम्मि दाणं हवति सुद्धं ॥ ६५॥
४४
संधार
सन्नायगिहो अन्नो, न गेरहए तेरा असममातो । सति विहवे सत्तीए, सो वि हुन वि तेण निव्विसति ।। ६६ ।। तेन साधुना मया भदन्त ! ज्ञातगृहे संस्तारकः प्रतिशप्तोऽस्ति ततस्तस्मिन्नेव दिने समानेष्यते, इत्यालोचितं श्रुवा अन्य श्रासन्नतरो. मित्ररूपो वा ज्ञातिगृहं गत्वा तत्र तथैव संस्तारकस्यामि विपरिणामपति स चान्यो यिपरिणम्य गृह्णाति हर्दयमाणमुत्या वाह वी' त्यादि अन्येऽपि च तस्य निजकाः संस्तारकं दास्यन्ति । यदि वा ममामुं संस्तारकं दत्वा तस्यान्यं संस्तारकं दयाः । अथवा अस्माद अशोवृत्तिजीविनि यद् दुसभदानं दीयते तद्भवति शुद्धमिहपरलोकाशंसाविप्रमुक्तत्वात् । तथा स्वज्ञातगृहे ऽन्योऽसंज्ञातिकस्तेन संस्तारकस्था मिना असमनुज्ञातो न गृह्णाति । श्रहं पुनः संज्ञातिकस्ततोया शय्यामेकवारमनुज्ञातस्थापि संस्तारकस्य प्रये, तथा सति विभवे यदि वा विभवाभावेऽपि पि संज्ञातिस्तेनात्मीयेन संज्ञातिकेन विना न निर्विशति उपभुङ्क्ते भक्तपान संस्तारकादि तस्मान्मम दातव्य एष संस्तारक इति । एवं विपरिणम्यानीतः पूर्वसंघाटस्याऽऽभवति न येनानीतस्तस्य । गतं विपरिणामद्वारम् ॥ अधुना धर्मकथाद्वारमुच्यते तथैपालोचनामाकन्या संघाटकस्त त्रागत्य धर्मकथामारभते, ततो धर्म्मकथया तमत्यन्तमावउसे संस्तारकं याचते स धर्मकथाश्रवणोपरोधतो न निपेंशन इति तस्मै दत्तवान् सोऽपि पूर्वसंघारस्याऽऽभवति न येनानीतस्तस्य । गतं धर्म्मद्वारम् ॥ संप्रति व्यवच्छिन्नद्वारमाह, भावना - तस्य संज्ञातिकस्य याचितसंस्तारकविपये भावः कुतधित्कारणतो व्योम्पेन संघाटकेनाभावेन याचित्वा समानीतः। स येनानीतस्तस्याऽभवति, न] पूर्वसंज्ञातिकस्य अन्यद्वार भावना स्वियम् पूर्वप्रकारे तेन संज्ञातिकेन गुरूणामन्तिके विकटने कृते तत् श्रुत्वा श्रन्यः संघाटकस्तत्र गत्या संस्तारकं वाचते तथान्यो मनुष्योम्यं संस्तारकं यदि ददाति यदि वा स एव पूर्वसंघाटकयाचितः संस्तारकस्वामी परमभ्यं संस्तारकं तदा कल्पते । पूर्व याचितस्त्वनेनान्येन वा दीयमानो न कल्पते ।
तथा चाऽऽह
साथि य दाराणि, तह वि य बुद्धिए भासणीयाई । उद्दारे वि तहा, नवरं उदम्मि नाय ।। ६७ ।। शेषाण्यपि विपरिणामजानि त्वादीनि द्वाराणि तथैव प्रा गुरूप्रकारेव तथा परिभाव्य भाषणीयानि तानि च तथैव भाषितानि गर्त संज्ञाविकद्वारम् इदानीमद्वारमा ह - ऊर्द्धद्वारेऽपि तथा पूर्वोक्तप्रकारेण द्वाराणि षडपि श्रुत्वादीनि योजनीयानि नरम-कारणे नानात्वम् । तदेव भावयतिआऊण न तिथे, वासस्स य आगमं तु नाऊणं । मा उल्लेख हु छम्मे, ठवेइ असो व मग्गेजा ॥ ६८ ॥ संघाटन कापि गृहे संस्तारको दो, पाचितो सध आनेतुमपि व्यवसितः परं वर्षस्य श्रागमम् - आगमनं
For Private & Personal Use Only
www.jainelibrary.org