________________
(१७२ ). अभिधानराजेन्द्रः ।
संचार
एवमुक्रेन प्रकारेण उष्टे-वारे पर भेदाः प्रकाशिता एव भाषितेऽपि षड् भेदा भवन्ति - ज्ञातव्याः । तद्यथा--प्रधर्मत्वेति द्वारे द्वितीयं यथामायेनेति द्वारं तृती विपरिणामद्वारं चतुर्थ धम्कचाद्वारं पञ्चमं व्यवच्छिन्नशारं षष्ठमन्यो या तस्पति द्वारम् । तत्र पते खलु षड् मेदा अवभाषणे भवन्ति षोजन्याः ।
"
प्रथमद्वारव्याच्यानार्थमाह
श्रभासिते अलद्धे, अव्वोच्छिन्ने य तस्स मावे उ । सोउं अपो भासद, लद्धोऽतप्पुरिइस्स ।। ५५ ।। संघाटकेन भिक्षामटता संस्तारकस्वामी व संस्तारकं याचितः परं न लब्धः, अथ च तस्य-संघाटकस्य संस्तारकोपरि भाषोऽद्यापि न च व्यवच्यते तेन च संघाटन गुरुसमीपमागत्यालोचितो यथा अमुकस्य गुद्दे संस्तारको याचितश्च परं न लब्धः द्वितीयं वारं याचिष्यते एवमवमपिते अलब्धे अव्यवहिग्ने च तस्य संस्तारकस्योपरि माये विकटनं भुत्वा अन्यः संघाटकस्तत्र गत्वा याचते लभते, , स लब्धो नीतः सन् कस्याऽऽभवतीत्यत श्राह - पूर्वस्य । येन पूर्वमवभाषितोऽपि न लब्धस्तस्पाऽऽभवति, तद्विषयभावाप्यवच्छेदात्रेतरस्य ।
साथि जहा दिडे, अह भावादीणि जाव वोच्छिन्ने । दाराई जोएज, छडे सेसं तु बुच्छामि ॥ ५६ ॥
शेषाणि यथा भावादीनि चत्वारि द्वाराणि यावद् व्यवबिद्वारम् यथा रऐवारे पूर्व भावितानि तथा योजयेत्। तद्यथा-एकेन संघाटेन भिक्षामा कापि सं स्तारको हो याचितश्च परं न लभ, द्वितीयः संघाटको यथाभावेन तत्र गत्वा तं संस्तारकमानयति स पूर्वसंघाटकस्थाssभवति, न येनानीतस्तस्य । अन्ये तु ब्रुवते--द्वयोरपि संघाकयोराभनमधिकृत्य साधारणमिति गतं यथाभावद्वारम् ॥ २ ॥ अधुना विपरिणामद्वारमुच्यते गुरुसमीपे विकथ्यमानमन्यस्य कथ्यमानं याचितमलब्धं संस्तारकं मां सम्प्रति देहि, अत्रापि पूर्वस्यैव संघाटकस्य स आमयति न पेनानीतस्तस्य । गर्त विपरिणामद्वारम् ॥ ३॥ सप्रतिधर्मकथाद्वारमुच्यते - प्रेतनेन संघाटकेन याचिते अबधे चाम्यसंघाटकस्तत्र गत्वा तं संस्तारकस्यामिनं धम्मंकथाकथनेन समाकर्ण्य याचते संस्तारकम् स तथा लब्ध्वानीतः सन् पूर्व संघाटकस्याऽऽभवति न येन पश्चादामीतस्तस्येति । धर्मकाद्वारम् ॥ ४ ॥ अधुना व्यव निभावद्वारमुध्यते प्रथमसंघाटकेन संस्तारको पाचितो न] [लम्धस्ततस्तद्विषये भावो व्यवच्छिन्नः गुरुसमीपे च गत्वा तथैवालोचितं यथा अमुकस्य गृहे संस्तारको दृष्टो याचितश्च परं न लब्धः, स तिष्ठतु द्वितीयं वारं न कोऽपि याचिभ्यते । एवं पयनिं मा हात्या योऽपसंघाटको याचते, लभते च स च तस्याऽऽभवति न पूर्वस्य । तदेवं योजितानि पथाभावादीनि चत्वार्यपि द्वाराणि ॥ ५ ॥ अत ऊमाह द्वारे अन्यो वाऽन्यस्येति लक्षणे विशेषोऽस्ति तं वक्ष्यामि ।
Jain Education International
संधार
प्रतिज्ञातमेष करोति ।
अच्छि अभो, सो वा अनं तु जइ से देजाहि । कप्पर जो उ पणइतो, तेण व श्रभेण व न कप्पइ || ५७ ॥ येग प्रथमसंघाटन संस्तारको रहो याचिता नलधस्तस्य तद्विषये भावे अहि-अव्यय अन्येन संघाटकेन तत्र गत्वा याचिते अन्यो मनुष्योऽपसेस्तारकं यदि दद्यात्, यदि वा स एव संस्तारकस्वामी अन्यं संस्तारकं दद्यात् तदा 'से-तस्य कल्पते । यस्तु प्रयतो याचितः संस्तारकः स तेन स्वामिना अपेन वा मनुष्येण दीयमानो न कल्पते । गतमयभाषितद्वारम् ।
अधुना लब्धद्वारमाह
लद्दारे चेवं, जोए जहसंभवं तु दाराई । जतियमेत्तो विसेसो, तं बुच्छामी समासेणं ॥ ५८॥ लब्धद्वारेऽप्येवमुक्रमकारेण त्वादीनि द्वाराणि यथासंभवं योजयेत् । यावन्मात्रश्च विशेषस्तावन्मात्रं तं विशेष समासेन वदये ।
तत्र प्रथमं । श्रुत्वेति द्वारमधिकृत्य विशेषमाहओभासिग्मि लडे, भांति न तरामि इरिह नेउं जो । अच्छउ नेहामो पुख, कल्ले वा पिच्छिहामो नि ॥ ५६ ॥ प्रथम संघाडेन कापि संस्तारको दृष्टो याचितो लब्धंश्ध, तस्मिन् श्रवभाषिते लब्धे च साधवो भणन्ति न शक्नुमः संप्रति मिक्षामन्तः संस्तारकं नेतुम् ततस्तिष्ठतु पा च्यामः । एतच गुरुसमीपे समागत्य तेन संघाटकेनालोचितम् तच श्रुत्वा अन्यो याचते लभते च स श्रानीतः सन् पूर्वपाकस्याऽऽभवति न येनानीतस्तस्य । अपरः संघाटको प्रेतनसंघाटकवृत्तान्तमविदित्वा यथाभावेन गत्वा याचते तेनाप्यानीतः पूर्वसंघाटकस्याऽऽभवति न तस्य । अपरे द्वयोरपि तं साधारणमाचते ।
9
9
विपरिणामद्वारं साक्षादाह
नवरि श्रमो श्रागतो, तेण वि सो चैत्र पणयितो तत्थ । दिओ अमस्स तो बी(वि) परिणामेह तह चैव ॥ ६०॥ प्रथमसंघाटन संस्तारके याचिते लक्ष्येनेतुमशक्यतथा तथैव मुनयरि-केवलमन्यः संघाटक आवतनापि तत्र स एव संस्तारका प्रथितो याचितः। संस्कारकस्वामिनो दशो ऽन्यस्य ततस्तथैव तं विपरिणामयति, यथा सर्वदेवाएं तय प्रियस्ततो मयि सति मि
मुचितं तस्माद्यदि स श्रागच्छति तर्हि तस्य प्रतिषिध्य पश्चान्मम दातव्य इति । एवं यदि विपरिणम्यानीतो भवति ततः पूर्वतमस्वाऽऽभवति, नेतरस्य तदेवमुक्रं विपरिणामद्वारम् । अधुना धर्मकथाद्वारम्-तथैव प्रथम संपादकेन सं स्तारके याचिते लब्धे नेतुमशक्यतया तत्रैव मुझे अन्यसंघाटकस्तत्र समागत्य तं संस्तारकं याचितवान् । ततः संस्तारकामिनोस्। ततो धर्मकथाकथनस्तमाय ब्रूते यथा तस्य प्रतिषिध्यायं संस्तारको मह्यं देयः । एवमानीतः पूर्वसंपादकस्य स आभयति, नेतरस्य । तथा
For Private & Personal Use Only
www.jainelibrary.org