________________
( १७१ ) अभिधानराजेन्द्रः ।
संधार दाम्यदाषिते याचिते संस्तारकं साधे वसतिमानयति ।
अत्रैवापान्तराले पक्रप्यशेषमाह-
--
संधारो दिट्ठो न य तस्स पभू लघुगों अकरणें गुरुं । कहिए व अकहिए वा अण्येण वि आणितो तस्स ॥ ४४ ॥ यदा संस्तारकं प्रेक्ष्य तस्य स्वामिनमा यसती प्रत्यागतस्तदा तेन गुरुणामाचार्यायां कथनीयम् - यथा दृष्टः संस्तारको न च तस्य संस्तारकस्य यः प्रभुः स उपलब्ध इति । एवं चेन्नालोचयति तस्य प्रायश्चित्तं लघुको मासः । तथा कथिते श्रकथिते गुरु पद्यथन संघटनामुकस्य गृहे संस्कारको मुकेन संघाटकेन दृष्टः परं स्वामी नोपलब्ध इति न याचितस्तस्माद्वयं याचित्वा नयाम इति विचिन्त्य तत्र गत्वा स्वामिनमनुज्ञाप्य श्रानीतस्तथापि येन पूर्व दृष्टस्तस्याऽऽभवति न पाश्चात्यसंघाटस्य । तदेवं 'दट्ठूऐति' व्याख्यातम् ।
वा
इदानीं यथाभावेनेति व्याख्यानयतिबिति उ नदि, श्रभावेणं तु लद्धमाणेति । पुरिमस्सेव उस खलु केई साहारखं बेंति || ४५||
प्रथम संपाठके संस्तारकं दृष्ट्रा स्वामिनमनुपलभ्य चाचिस्यैष यसतो प्रत्यागते द्वितीयः संघाटको भावोऽस्थेन पूर्व दृइत्यजानानो यथाभावे तमन्यदृष्टं संस्तारकं स्वामिनमनुज्ञाप्य लब्ध्वा समानयति स कस्याऽऽभवतीति चेदत आह- स खलु नियमात्पूर्वस्य संघाटकस्य येन पूर्व हटो, न पाश्चात्यस्य येन लब्धः समानीतः, किं तु उभयोरपि संघटयोराभवनमधिकृत्य साधारणं यते। गर्त यथामावेनेति द्वारम् ।
इदानीं तस्यैव वचनतः सुखेति द्वारव्यानार्थमाहतो उ गुरुसगासे, विगडिजंतं मुझेतु संधारं । मुत्थ मए दिट्ठो, हिंडतो वासीसंतं ॥ ४६ ॥ तृतीयः संघटक प्रथमेन संघाटकेन कापि संस्तारकं दृष्ट्रा स्वामिनमनुपलभ्य पसती प्रत्यागतेन गुरुसका आयायस्य समीपे दृष्टो मया संस्तारकः परं स्वामी न दृष्टस्तत आगतं न याचिये इति संस्तारकं विद्यमानमालोच्य मावा दिवा मित्रांनोऽम्यस्य संघाटकस्य शास्ति - कथयति यथा श्रमुकत्र मया दृष्टः परं स्वामी नास्ति इति न याचितः स्वामिन्यागते याचिष्यामि एवं शिक्ष्यमाणं श्रुत्वा-
3
गंतूय तहिं जायर, लक्ष्म्मी बेति अम्ह एस विही । अन्नदिडो न कप्पर, दिडो एसो उ अनुगेणं ॥ ४७ ॥ मा दिजसि तस्सेयं, पडिसिर्द्धतम्मि एस मज्भं तु ।
यो धम्काए, आउऊस तं पुत्रं ॥ ४८ ॥ संधारगदाग फला- दिलोभि पेति देहि संधारं । अतिथि व वारो, पढ़ियेऊस तं मयं ॥ ४६ ॥ गत्वा तत्र संस्तारकस्वामिने संस्तारकं वाचन
Jain Education International
3
संधार
याचित्वा लब्धे तं परिणामयति । यथा एषोऽस्माकं विधिराचारो योऽन्येन दृष्टो दृष्ट्रा च संस्तारकस्थामिने पायिष्ये - त्यध्यवसितः सोऽन्यस्य न कल्पते एष च संस्तारकोऽन्येन दृष्टस्ततस्त्वं मम प्रियतया तस्य याच्यमानस्य संस्तारकममुं दद्याः, ततस्तस्मिन् प्रतिषिद्धे एष मम भविष्यति । श्रत्रेयमाभवनचिन्ता यदि विपरिणामकरणे त्वब्धस्ततस्तस्य नाऽऽभवति किं तु पूर्वस्यैव संघाटस्य अथवा द्वितीयो विपरिणामनप्रकारस्तमाह- गुरुसकाशे कथ्यमानमन्यस्य या संघाटस्य शिष्यमा संस्तारकं त्वाऽन्यः संघारकस्तत्र गत्वा संस्तारकस्वामिनं पूर्वकथवा धर्मकथाकथनेनावृस्यामानुकूल कृत्य पचाद्विपरिवामयति कथमित्याह- संधारगदायेत्यादि संस्तारकस्वामिनं पूर्वसंस्तारकदानफलादिलभितं ते घाटकं वाचमान श्रीस्वारान्यतिथिध्य तदनन्तरं मम संस्तारकं देहि एवं विपरिणामकरणो लब्धः स पूर्वस्यैव संघाटकस्याऽऽभवति न पाश्चात्यस्य । अत्र प्रायश्चित्तविधिमाह
एवं विपरिणामिऍग, लभती लहुगा य होंति सगणिच्चे । अन्नगरि गुरुगा, मायनिमित्तं भवे गुरुगो ।। ५० ।। एवम् उक्रेन प्रकारेण विपरिमितेन खामिना यदि लभते स्वगणसत्कसाधुस्तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः, अन्यगण सत् चत्वारों गुरुकाः। तथा स्वगणसत्को वा अन्य गएको वा विपरिणम्य लब्ध्वा यदि पृष्ठः सन् विपरिणामनमपलपति तदा मायानिमित्तो- मायाप्रत्ययो भवत्यधिको गुरुको मासः ।
सम्प्रति व्यवच्छिन्नद्वारमाह
पुण जे दिडो, अन्नो लद्धो उ तेण संथारो । छिन्नो दुवरि भावो, ताहे जो लभति तस्सेवं ॥ ५१ ॥ अथ पुनर्येन संघाटकेन दृष्टः संस्तारकस्तेनान्यो लब्धः संस्तारकस्तस्य पूर्वदृष्टस्यापरि भावोऽध्ययसायनि वच्छिन्नस्तता या पश्चात् लभते तस्यैव स भवति नेतरस्य । गर्त उपद्वारम् ।
अधुना विप्रतिषिद्धद्वारमादअहवादितिथि पारा, उमग्गितो न विय तेग लड़ो उ । भावे छिन्नमछिन्ने, अन्नो जो हवइ तस्सेव ॥ ५२ ॥ अथवा येन दृष्टस्तेन याचितः परं न लब्धो द्वितीयमपि वारं याचितो न लब्धस्तृतीयमपि वारं न लब्धस्तत एवं त्रीन् वारान् याचितो न च तेन लब्धस्ततस्तस्योपरि यदि तस्य संघाटकस्य भावो व्यवच्छिन्नो, यदिवा-न व्यवच्छिन्नस्तथा योऽस्यो लभते तस्याऽऽभवति न पूर्वघाटकस्य संद पभिरिः समासे प्रथमं द्वारम् ।
अधुनाऽपभाषितद्वारमाह
एवं ता दिट्ठम्मी, ओभासितके वि होंति छच्चेव । सोउं अभावेण व विपरिणामे य धम्म कहा || ५३|| वोच्छिन्नम्म व भावे, अन्नो वऽन्नस्स जस्स देखाहि । एए खलु भेषा, मोहासणे" होंनि बोद्धव्या ॥ ५४ ॥
For Private & Personal Use Only
www.jainelibrary.org