________________
( १७०) अभिधानराजेन्द्र
संधार
व्यः, तत्र च ग्रहणे इमे - बंदयमाणाः पञ्च वर्णिता भेदाः । सानेवारी अनुज्ञापनायामेकाहि अकु प्रायोग्य च । तत्र प्रथमतो ग्रहणद्वारमाहगहणं च जाणएणं, सेजाकप्पो उ जेण समहीतो । उस्सग्गववाहिं, सो गहणे कपिओ होइ ||३३||
येन समधीतः - सम्यगधीतः शय्याकल्पः शय्याग्रहविधिः तेन जानता ग्रहणं संस्तारकस्य कर्त्तव्यम् । य पादाभ्यां महले कल्पिको योग्या भवति । गतं ग्रहणद्वारम् ।
तः
इदानीमनुज्ञापने या यतना तामाहअणुवणाएँ जयणा, गहिते जयणा य होति कायव्वा । अणुवणाऍ लद्धे, वेंति पडिहारियं एयं ॥ ३४ ॥ अनुज्ञापनायां यतना गृहीते यतना कर्तव्या । तत्राशायामियम्-सधे संस्तार संस्मारकं प्रातिहारिकं ग्रहीष्यामो यावत्प्रयोजनं तायद्धरिष्यामः पचात्समर्पयिष्याम इति ।
कालं च वेइ तर्हि, बेइ य परिसाडिवजमप्यहिमो । Sणुष्व जयों ऐसा, गहिय जपणा इमा होति ॥ ३५ ॥ यदा संस्तारको लब्धो भवति तदूर तत्र कालं स्थापयति एतावन्तं कालं धरिष्यामः, तथा ब्रूते - एष संस्तारको जराजीर्णतया परिशादिरूपस्तमेने वयं ग्रहीष्यामः तत्र निय घातेनैतावता कालेन यत्परिशटति तन्मुक्त्वा शेषमर्पयिष्यामः । एवं यदि प्रतिपद्यते तदा गृह्यते, अथ न प्रतिपद्यते तदा न ग्रहीतश्यः किं त्वभ्यो याच्यते । अथान्यो याच्यमानो नलभ्यते तदा स एव प्रतिगृह्यते केवलं परिशादौ यतना विधेया । एषा अनुज्ञापने यतना । गृहीते यतना इयं वक्ष्यमाणा भवति ।
तामेवादकीसं पुणयन्त्र, चेति ममं जा हि तुं भवे सुनो। अनुगस्स सो विसुनो, ताहे घरम्मि जाहि ॥ ३६ ॥ कहि एत्थ चेव ठाणे, पासे उवरिं व तस्स पुंजस्स । अवातरथेव थच्यो, ते विहु नीवलगा अम् ||३७|| गृहीत संस्तारके पुनः पृच्छति कार्यसमासी कस्य पुनरपयितव्य एप संस्तारकः ? एवमुक्ते स यदि ब्रूते म मैव समर्पयितव्यः इति, तदा वक्तव्यं यदा त्वं भवति भू न्यः । किमुकं भवति - यदा यूयं न दृश्यध्वे तदा कस्य समर्पणीयः ? एवमुक् स ब्रूयादमुकस्य । ततो भूयोऽपि वक्रव्यम् सोऽपि यदा शून्यो भवति न दृश्यते इत्यर्थः तदा कस्मै समर्पणीयः ? | अथ ब्रूयादत्रैव गृहे स्थापयेत् ततः पुनरपि पृच्छेत् कतरस्मियकाशे स्थापनीयः पचमु यदि सध्या याऽवकाशान् गृहीतोऽय स्थान स्थायत् यदि यावदेत् अयस्थाने प्रदेश अथवा यतोऽवकाशात् गृहीतस्तस्य पार्श्वे, अथवा अस्थ पुञ्जस्योपरि स्थापयेत् । यदिवा-यत्र यूथं नयथ तत्रैव तिष्ठतु, यता यस्योपाश्रये यूयं वसथ सोऽपि हु-निश्चितम् अस्माकं निजकः । किं बहुना यत्र वदति तत्र नीत्वा स्थापयितव्यः ।
·
"
"
Jain Education International
संधार
एसा गहिए जयणा, एतो गेरहंतए उ बुच्छामि । एगो थिय गच्छे संघाडो गएहति गहितो ||३८|| अनन्तदिता गृहीते चतना तत नां वक्ष्यामि । प्रतिज्ञातमेव करोति--गच्छ पुनरेक एव संघाटः श्रभिग्रहिकः संस्तारकं गृह्णाति न शेषोऽन्यथा व्यवस्थापत्तेः ।
अभिग्गहियस्स सती, वीसुं गहणे पमिच्छिउं सव्वे । दाऊण तिन्नि गुरुयो, गिरहँति सेसे जहा ॥ ३६ ॥ अभिप्रकियामा संघटकान ह प्रवर्त्तते । इयमत्र भावना - एकैकः संघाटकः प्रत्येकमेकैकं संस्तारकं मार्गपति, अभ्यधिकाश्रयः संस्तारका आचार्यस्य योग्या सूम्यन्त तथापि सेव मार्ग गृह यता यावत्कार्य समाप्तौ क स्थापयितव्य इति । एवं विष्वक् ग्रहणे सर्वान् संस्तारकान्प्रतीच्छप प्रतिगृह्य श्रीन् संस्तारकान सुरोश्या शेषानन्यान् यथावृद्धं गृहन्ति। इयमंत्र सामाचारी-अभिग्रहिक संघटन प्रत्येकं प्रत्येक संघाटकेरानीतानां यानानीतानां या मध्यान् श्रीन् संस्तारकान् प्रवर्त्तको दत्त्वा शेषाणां रत्नाधिकतया सं. स्तारकान् भाजयन्ति तानपि तथैव गृह्णन्ति ।
गाण उ णाणतं, सगणेयरभिग्गहीण श्रन्नगणे | दिडो भासण लढे, मन्नाउ पत्र ॥ ४० ॥ अनेकानां स्वगतरामग्रहिकाणां यनानात्वं प्रतिविशेषां यश्चाम्यगणेन सह वा समुदायेन संस्तारकान मा गयतामाभवद्ववहारनानात्वं तत् वक्ष्ये । तत्र पञ्च द्वाराणि, तद्यथा - दृष्ट्रद्वारमवभाषं नाम - याचनं तद् द्वारं, लब्धद्वारमभाषणं - मानयाचनं तद्द्वारं, प्रभुद्वारं च ।
दिट्ठादिए एत्थं एकेके होतिमे उ इन्भेया । द अहाभावे - वाचि सोउं च तस्सेव ॥ ४१ ॥ विष्परिणाम कहणा, वोच्छिन्ने चेत्र तिपडिसिद्धे य । एएसि तु विसे वृच्छामि महाणुपुथ्वी ॥ ४२ ॥
-
sery rhy द्वारेषु मध्ये एकैकस्मिन् द्वारे इमे वक्ष्यमाणाः षड्भेदा भवन्ति । तद्यथा--ति द्वारं, यथा-भावनेति द्वारं तस्य वा वचनतः श्रुत्येति द्वारं, विपरिणामनद्वारं, कथनद्वारं व्यवच्छ्चिद्वारं च । एतेषां तु द्वाराणां यथा नुपूर्व्या क्रमेण विशेषं वक्ष्यामि । यदपि च दृष्टादिषु द्वारनानात्यं तदपि यथावसरं वक्ष्यते ।
संथारं देहंतं, सहीणपभ्रं तु पेसिओ पढमो । ता परियरि ओभासिय लम्भमायेति ॥ ४३ ॥ मानसंस्तारकं फलकरूपं परूपं या देहान्तं देहप्रमाणम्, भुम् न विद्यते स्वाधीनस्तत्कालप्रत्यासन्नः प्रभुर्यस्य स तथा तमखाधीनप्रभुं दा कम ति कस्यैष संस्तारकः ?, स प्राह-अमुकस्य, परमिदानीमत्र स न तिष्ठति । ततः संघाटकश्चिन्तयति-यदा संस्तारकस्वामी समागमिष्यति तदा माथिष्ये इति विचिन्त्य प्रसरतिप्रतिनियतायागच्छतीत्यर्थः । ततः प्रतिनिवृत्त
For Private & Personal Use Only
-L
www.jainelibrary.org