________________
संथार अभिधानराजेन्द्रः।
संथार सम्पति कारणैरेव ऋतुबद्धे काले फलकरूपस्य
भिक्खं अडतो उ दुए वि एसे । संस्तारकस्य ग्रहणं, यतनां चाऽऽह
लाभे सहूए वि दुए वि घेत्तुं, जह कारणे तणाई, उउबद्धम्मि उ हवंति गहियाई।
लाभासती एगदुवे व हावे ॥ २७॥ तह फलगाणि वि गेएहे,चिक्खलादीहिंकजेहिं ॥२३॥
सूत्रं च अर्थ च द्वावपि कृत्वा भिक्षामटन् द्वावप्येषयेयथा कारणे-देशादिलक्षणे ऋतुबद्ध काले तृणानि गृही- त्-गवेषयेत् । तद्यथा-भिक्षां संस्तारकं च तत्र लाभे तानि भवन्ति, तथा ऋतुबद्ध एव काले चिक्खल्लादिभिः सति समर्थो द्वापि गृहीत्वा प्रत्यागच्छति , लाभेऽसति कारादिशदात्प्राणसंसक्तिहरितकायपरिग्रहः फलकान्यपि भिक्षां गतस्य संस्तारकाभावे एक सूत्रमर्थ वा, यदि घागृह्वाति ।
द्वावपि हापयति संस्तारकगवेषणेन। तत्र यतनामाह
दुल्लभो सेजसंथारो, उदुबंम्मि कारणे । अझुसिरमविद्धमफुडिय, अगरुयअणिसट्ठवीणगहणेणं ।
मग्गणम्मि विही एसो, भणितो खत्तकालतो ॥२८॥ आयासजमें गुरुगा, सेसाणं संजमे दोसा ॥ २४ ॥
ऋतुबद्ध काले कारण समापतिते दुर्लभे शय्यासंम्ताअधिरो अषिररहितोऽविद्यो-घेधरहितोऽस्फुटितोऽरा-| रके यन्मार्गणं तत्र क्षेत्रतः कालतश्च विधिरेष भणितः, जितोऽगुरुको-गुरुभारहिताऽनिसृष्टः-प्रातिहारिकः एते- अनेन विधिना नान्यथेति । षां च पश्चानां पदानां द्वात्रिंशद्भङ्गाः। ते च प्रागिव प्रस्ता
वर्षासु संस्तारग्रहणम्रतः स्वयं ज्ञातव्याः । अत्र यः प्रथमतः सोऽनुशातस्तत्र दोपाभावात् , अयं लघुकः शेषदोषविनिर्मुक्तश्च । ततो यथा|
उउबद्धे कारणम्मि, अगेण्हणे लहुगगुरुगवासासु । वीपालघुकत्वात् दक्षिणहस्तेन मुख-विवक्षितं स्थानं
उउबद्धे जं भणिय, तं चेव य सेसयं वोच्छं ॥ २६ ।। नीयते एषमेषोऽपि । तथा चाह-वीणाग्रहणेन यत्नतः तत्र.... ऋतुबद्धे काले कारणे सति यदि संस्तारकं न गृह्णाति या नीयते इति वाक्यशेषः । शेषा एकत्रिंशत् भगा नानु- तदा प्रायश्चित्तं चत्वारो लघुकाः, वर्षामु पुनरवश्य प्रहीज्ञाताः । तत्र गुरुके आत्मविराधनाप्रत्ययं च प्रायश्चित्तं च- तव्यः संस्तारकस्तत्र सूत्रस्याग्रहणे चत्वारो गुरुकाः। ततुर्गुरुकम् । संयमविराधना पुनरेवं भवति । गुरुके हस्तात्प-| था या ऋतुबद्ध काले यतना भणिता गवेषणादी सा बतिते एकेन्द्रियादीनामुपघातोऽत्र स्वस्थानप्रायश्चित्तं शेषेषु र्षास्वपि द्रष्टव्या शेष बच्यामि। संयमदोषाः-सैयमविराधना । ततस्तत्र प्रत्येक प्रायश्चित्तं
प्रतिक्षात्मेव करोति-- चत्वारो लघुकाः।
वासासु अपरिसाडी, संथारो सो अवस्स घेत्तव्यो । अझुसिरमादिपएहिं, जाणिसटुं तु पंचिमा भयणा।
मणिकुट्टिमभूमिए वि,तमगेएहणे चउगुरू आणा॥३०॥ अह संथडपासुढे, विपञ्जए होंति चउलहुगा ॥ २५ ॥ अधिरादिभिः पदैरारभ्य यावदनिसृष्टमिति पश्चम पर्व
वर्षासु यदि मणिकुट्टिमायां भूमौ वसन्ति तथापि संस्तार
कोऽपरिशाटिः फलकरूपोऽवश्यं ग्रहीमव्यः, तमगृहति प्रायतेषु पञ्चसु पसु प्रथमभहरूपेषु इय-वक्ष्यमाणा भजमा
विसं चत्वारो गुरुकाः, तथा प्राशा उपलक्षणमतदनवस्थाविकल्पना । तामेवाह-'मह संथड' इत्यादि शय्यातरेण
दयश्च दोषाः। य उपाश्रयो दत्तस्तस्मिन् यो यथाऽवस्तृतः प्रथमभकरूपः संस्तारकः स प्रहीतव्यः, तदभावे पार्श्वेन कृतस्तस्याप्यभावे
किं कारणमत पाह-- ऊर्द्धकृतः, एवं क्रमेण यतनया ग्रहणं कर्त्तव्यम् । यदि पुन- पाणा सीयल कुंथ, उप्पायगदीहगोम्हिसिसुनागे। विपर्यासेन गृहाति तदा विपर्यस्ते गृह्यमाणे प्रायश्चित्तं च- पणए य उवहिकुच्छण,मलउदकवहो अजिमादी ॥३१॥ त्वारो लघुकाः।
कालस्य शीतलतया भूमौ प्राणाः सम्मूर्छन्ति । के ते भंतोवस्सय पाहि, निवेसना वाडिसाहिए गामे । |
इत्याह-कुन्थवः प्रतीता, उत्पादका नाम-ये भूमि भित्त्वा सखेत्ततो अन्नगामे, खेत्तवहिं वा अवोच्चत्थं ।। २६ ॥ । मुत्तिष्ठन्ति दीर्घाः-सस्तेभ्य आत्मविराधना । गोम्मी नाम एवमन्तरुपाश्रयस्य यदि संस्तारकं फलकरूपं न लभते | कर्णशृगाली शिशुनागः-अलसः तथा शीतलायां भूमी पनकः तदा बहिरूपाश्रयस्य तथैव ग्रहीतव्यः, तथाऽप्यलाभे, नेनैव संजायते । उपधावपि पनकः संमूर्छति । तथा उपधेः शीतलक्रमेण निषदनादानेतव्यः, तत्राप्यसति वाटकात् , तत्राप्य
मूमिस्पर्शतः कोथनसंभवः । तथा स चेह धूलिलगनं मललाभ साहीतः, तत्राप्यसति दुरादपि प्राममध्यादानेतव्यो, संभवः, ततो हिण्डमानस्य वर्षे पतति उदकवधा-अप्काप्राममध्यऽप्यसति क्षेत्रान्तस्तरक्षेत्रमध्यभागात् अन्य ग्रामा
यविराधना । तथा उपधेर्मलिनत्वेनारतिसम्भवे निद्राया अ. दानतव्यः, तत्राप्यसति क्षेत्राहिष्ठोऽप्यानेयः । एवमवि- लाभतोऽजीर्णत्वसंभवः । भादिग्रहणात्-ततो ग्लानत्वं तदपर्यस्तमानयनं कर्तव्यम् । यदि पुनः सति लाभे विपर्य- नन्तरं चिकित्साकरणेत्यादिपरिग्रहः। स्तमानयति तदा प्रायश्चित्तं चत्वारो लघुकाः।
तम्हा खलु घेत्तव्बो, तत्थ इमे पंच वणिया भेया। सम्प्रत्यानयनयतनामाह
गहणे य अणुपवणे , एगंगियअकुयपाउग्गे ॥३२॥ मुत्तं च भत्थं च दुवे विकाउं,
यस्मादेतेषां तस्मावश्यं फलकरूपः संस्तारको ग्रहीत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org