________________
संथार अभिधानराजेन्द्रः।
संचार एवम्-उक्नेन प्रकारेण द्वौ वारी प्रातरपराढे च तस्य संस्ता- | तेर्सि पि जया गहणं,तं पि हु एमेव संबंधो ॥६८०॥ रकस्य प्रत्युपेक्षा भवति कर्तव्या । पक्षस्य पक्षस्यान्ते पुनः
अथ रत्नाधिकक्रमेणोपधिं गृहीत्वा ततस्ते स्वस्वसंस्तारकसर्वान् बन्धान मुक्त्वा-छोटयित्वा प्रत्युपेक्षा भवति कर्त
भूमिषु स्थापयन्तिातेषामपि च संस्तारकाणां यदा प्रहणं तदा ग्या । गतमकुषद्वारम् ।
तदप्येवमेव यथारत्नाधिकं कर्तव्यमेष पूर्वसूत्रेण संबन्धः,अअधुना प्रायोग्यद्वारमाइ
नेन संबन्धेनायातस्यास्य (सूत्रस्य-२०) व्याख्या-कल्पते निउग्गममादी सुद्धो, गहणादी जाव वमितो एसो। ग्रन्थानां वा निर्ग्रन्थीनां वा यथारत्नाधिकं शय्यासंस्तारका
न् प्रतिग्रहीतुमिति सूत्रसंक्षेपार्थः। एसो खलु पायोग्गा, हेट्ठिमसुत्ते व जो भणितो॥ ०१॥
अथेदमेव सूत्रं विवरीषुराहय उद्गमादिदोषशुद्ध-उद्गमोत्पादनादिदोषविशुद्धो यो पा
सेजासंथारो वा, सेजा वसही उ ठाणसंथारो । एषोऽनन्तरमुपवर्णितो ग्रहणादौ ग्रहणेऽनुशापनायां बद्ध एकालिकोऽकुचश्च । यदि वा-यो भणितोऽधस्तन
पुष्वएहम्मि उगहणं,अगिएहणं लहुग आणादी ।६८१॥ सूत्रे-ऋतुबद्धप्रत्येकसूत्रे द्वात्रिंशद्भलेषु मध्ये प्रथमभक
संस्तारो नाम शय्या-वसतिस्तस्यां यत् स्थानं शयनयोवर्ती एष खलु प्रायोग्यो वेदितव्यः ।
ग्यावकाशलक्षणं स शय्यासंस्तारक उच्यते । तस्य च शय्या
संस्तारकस्य उपाश्रयं प्राप्तैः पूर्वाह्नवेलायामेव ग्रहणं कर्त्तकजम्मि समत्तम्मि, अप्पयव्यो अणप्पिणे लहुगा।
व्यम् , अग्रहणे मासलघु प्रायश्चित्तमाशादयश्च दोषाः। प्राणादीया दोसा, बिइयं उठाणहियदड्ढो ॥१२॥ चोयगपुच्छा दोसा, मंडलिबंधम्मि होइ आगमणं । कार्य समाप्ते सति नियमात् संस्तारकोऽर्पयितव्यः ।। संयम शायविराहणा,वियायगहणे य जे दोसा ॥६८२॥ अनपणे प्रायश्चित्तं चत्वारो लघुकाः , आशादयश्च अत्र नोदकः पृच्छां करोति-यदि पूर्वाह्न एव ग्राम प्राप्तास्त. दोषाः । अपापि द्वितीयपदमपवादपदम् । यदि रोगस्यो- तस्तदैव शय्यासंस्तारकमपि गृह्णन्तु, वयमप्येतत्प्रतिपद्यामहे स्थानं प्रवर्तेत, स्तेनैर्वाऽपहृतोऽग्निना वा कथमपि दग्धस्त
ततो बहिरेव समुद्दिश्य चरमपौरुषीप्रत्युपेक्षणं कृत्वा स्वाध्या दा नार्पणमिति । तदेवं भावितं वर्षावाससूत्रम् ।
यं च विधाय कालवेलायां ग्राम प्रविशन्तु । सूरिराह-'दोस' संप्रति वृद्धावाससूत्रभावनार्थमाह
त्ति-बहि आनानां बहवो दोषाः । कथमित्याह-मण्डलीबुडावासे चेवं, गहणादिपदा उ होंति नायव्वा । ।
बन्धे चिलिमिलिकां दत्त्वा मण्डलीरचनया भोजले वि
धीयमानो कुतूहलेन सागारिकाणामागमनं भवति, तैः सनाणत्तखेत्तकाले, अप्पडिहारी य सो नियमा॥१३॥
हासंखडे क्रियमाणे संयमात्मविराधना । अकाले वसतेग्रहणे वृद्धावासेऽप्येवं-पूर्वोक्नेन प्रकारेण ग्रहणादीनि पदानि ये दोषा भवन्ति, तनिष्पन्न प्रायश्चित्तं भवतीति द्वारगाथाससातव्यानि भवन्ति । किमुक्तं भवति । यथा प्राक वर्षा- मासार्थः। घासे ग्रहणानुशापनकाङ्गिकाकुचप्रायोग्यलक्षणानि पश्च
सांप्रतमेनामेय विवरीषुराह- . द्वाराण्यभिहितानि, तथा-वृद्धावासेऽप्यनुगन्तव्यानि । तु
अइभारेण व इरियं, न सोहए कंटगाइ आयाए । शब्दो विशेषसे । स चैतद्विशिनष्टि-वृद्धावासे ऋतुबद्धेऽप्येष
भत्तद्विय वोसरिया, अतितुं एवं जढा दोसा ॥६८३॥ एव विधिरिति, नवरमत्र नानात्वं क्षेत्रे काले च तथा नियमादप्रतिहारी स वृद्धावासयोग्यः संस्तारको ग्रही
परः प्राह-भक्तवेलायां प्राप्तस्तावत्प्रथमतो भक्तं प्रहीततष्यः ।
व्यमन्यथा वेलातिक्रमे भक्तपानलाभो न भवेत् , ततो भसंप्रत्येतदेव सुस्पष्टं विभावयिषुराह
नपानं गृहीत्वा वसतिं गवेषयित्वा यदि तदानीमेव तत्र
प्रवेशः क्रियते तदा भक्तपानोपकरणसत्के योऽतिभारस्तेन काले जा पंचाई, परेण वा खेत्तं जाव वत्तीसा। वाशब्दस्योक्नसमुच्चयार्थतया बुभुक्षातृष्णापरितापनया चोअप्पडिहारी असती, मंगलमादीसु पुव्वुत्ता ॥ १४ ॥ पयोगमप्रयच्छन्तः संयमेर्या न शोधयेयुः। श्रात्मनि कण्टकाइह वर्षावासे सस्तारकस्यानयने कालत उत्कर्षण त्री
दिकं न पश्येयुः।एवं च यथाक्रम संयमात्मविराधना।ततो भ
क्लार्थितव्युत्सृष्टाः-पूर्व भक्कार्थिता बहिरेव समुद्दिष्टास्ततो व्युणि दिनान्युक्तानि, अत्र तु वृद्धावासे काले-कालमधिकृस्य यावत्पश्चा-पञ्च दिनानि, ततः परेण वा श्रानयनं
सृष्टाः कृतपुरीषप्रस्रवणोत्सर्गाः सन्तो प्राममतियन्तु प्रविशद्रष्टव्यम् । क्षेत्रतो यावत् द्वात्रिंशत् योजनानि । तथा अप्र
न्तु । एवं हि दोषाः संयमात्मविराधनालक्षणाः परित्यक्ता तिहारिणोऽसत्यभावे संस्तारकस्य यानि मङ्गलादीनि
भवन्ति । पूर्वमुक्तानि तानि प्रयोक्तव्यानि । व्य०८ उ०।
अथाऽऽचार्यः प्रत्युत्तरयतिरत्नाधिकाशया रत्नाधिकार्थाय शय्यासंस्तारग्रहणम्
आयरियवयणदोसा, दुविहा नियमा उ संजमायाए । कप्पइ निग्गंथाण वा निग्गंथीण वा अहारायणियाए
वच्चह को वा सामी, असंखडं मंडलीए वा ॥६८४॥
आचार्यस्य वचनमिदम्-त्वदुक्कनीत्या बहिर्भुआनानां नियसेञ्जासंथारए पडिगाहित्तए ॥ २० ॥
माद् द्विविधाः संयमात्मविराधनादोषा भवन्ति। तथा हि-तै. अथास्य सूत्रस्य कः संबन्ध इत्याह
स्तद् भक्तपानमानीतं,सागारिकाश्च कुतूहलवशाद् तद्दर्शनार्थजइ तु जहक्कमेणं, उवहीसंथारएसु उवयंति ।
मागतास्ततो यदि तावन्तं कालं भक्तपानं धारयन्तस्ति
मालाया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org