________________
संथार अभिधानराजेन्द्रः।
संधार सित्तए से जं पुण संथारयं जाणज्जा सअंडं जाव स- जाइज्जा, तं जहा-पुढविसिसं वा कट्ठसिलं वा अहासंसंताणगं तहप्पगारं संथारगं लाभे संते णो पडिगाहेजा १, थडमेव, तस्स लाभे संते संबसिज्जा, तरस अलाभे उकुसे भिक्ख वा भिक्खुणी वा से जं पुण संथारयं जा- डुए वा विहरिआ, चउत्था पडिमा ॥ ४ ॥ (सू०१०२) णेजा अप्पडं जाव संताणगरुयं तहप्पगारं लाभे संते इच्चेयाणं चरणहं पडिमाणं अन्नयरं पडिमं पडिवजमाणे णो पडिगाहेजा २, से भिक्खू वा भिक्खुणी वा तं चेव० जाव अन्नोऽन्नसमाहीए एवं च णं विहरति । अप्पंडं नाव अप्पसंताणगं लहुयं अपाडिहारियं (सू०१०३) तहप्पणारं सजा संथारयं लाभे संते णो पडिगाहे- इत्येतानि-पूर्वोक्तानि आयतनादीनि दोषरहितस्थानानि क. जा ३ , से भिक्खू वा भिक्खुणी वा से जं पुण संथा
सतिगतानि संस्तारकगतानि च उपातिक्रम्य-परिहत्य वक्ष्य.
माणांश्च दोषान् परिहत्य संस्तारको ग्राह्य इति दर्शयतिरगं जाणजा अप्पंडं जाव अप्पसंताणगं लहुयं पाडिहा- अथ-पानन्तर्ये स भावभिक्षुर्जानीयात् प्राभिः-करणभूतारियं नो अहाबद्धं तहप्पगारे लाभे संते नो पडिगाहेजा ४, पिश्चतसृभिः प्रतिमाभिः अभिग्रहविशेषभूताभिः संस्तारकसे भिक्खू वा भिक्खुणी वा से जं पुण संथारगं जा- मन्येष्टुम् । ताश्चमा:-उद्दिष्ट १ प्रेक्ष्य २ तस्यैव३ यथासंस्तृतणिजा अप्पंडं जाव संताणगं लहूयं पाडिहारियं
४ रूपाः, तत्रोहिया फलहकादीनामन्यतमहीष्यामि १, यदेव
प्रागुद्दिष्टं तदेव द्रक्ष्यामि तता ग्रहीष्यामि नान्यदिति द्विअहाबद्धं तहप्पगारं संथारगं लाभे संते पडिगाहेजा ।
तीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे (सू०६६)
भवति ततो ग्रहीष्यामि नान्यत श्रानीय तत्र शयिष्यम भिक्षुर्यदि फलहकादिसंस्तारकमेषिनुमभिकातयेत् , इति तृतीया ३, तदपि फलहकादिकं यदि यथा संस्तृतनश्चैवंभूतं जानीयात् , तद्यथा-प्रथमसूत्रे साण्डादि- मेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी प्रतिमा ४ स्वात्संयमविराधनादोपः १, द्वितीयसूत्रे गुरुत्वादुत्क्षेपणा- प्रासु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, दावात्मविराधनादिदोषः २, तृतीयसूत्रेऽप्रतिहारकत्वात्त- उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतम्रोडत्परित्यागादिदोषः ३, चतुर्थसूत्रे स्वबद्धत्वास इन्धनादिप- पि कल्पन्त इति । एताश्च यथाक्रमं सूरैर्दर्शयति--तत्र लिमन्थदोषः ५ पञ्चमसूत्रे त्वल्पाण्डं यावदल्पसन्तानकल
खल्विमा प्रथमा प्रतिमा, तद्यथा--उद्दिश्याद्दिश्यक्कडादीघुपातिहारिकावबद्ध वात्सर्वदोषविप्रमुक्कत्वात्संस्तारको ग्रा
नामन्यतमबहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि हा इति सूत्रपञ्चकसमुदायार्थः ५।
न प्रति गृह्णीयादिति । शेष कराव्यं नवरं कठिन-वंशकटादि साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह
जन्तुकं-- तृणविशेपोत्पन्न परकं-येन तृणविशेषण पुष्पाणि इच्चेयाइं आयतणाई उवाइकम-अह भिक्खू जाणिज्जा
अथ्यन्ते 'मोरगं' ति मयूरपिच्छनिष्पन्नं 'कुश्चग' ति येन कृ
चकाः क्रियन्ते, एते चैवभूताः संस्तारका अनूपदेशे साइमाइं चउहिं पडिमाहिं संथारगं एसित्तए, तत्थ खलु इमा
दिभूम्याम्तरणार्थमनुज्ञाता इति । अत्रापि पूर्ववत्सर्वे भपढमा पडिमा-से भिक्खू वा भिक्खुणी वा उद्दिसिय उ. णनीयम् , यदि परं तमिकडादिकं ' संस्तारकं दृष्ट्वा या२ संथारंग जाइजा , तं जहा-इकडं वा कढिणं वा जंतुयं चत नाहष्टमिति । एवं तृतीया ऽपि नेया, इयांस्तु विशेषः वा परगं वा मोरगं वा तणगं वा सोरगं वा कुसं वा कुच्चगं
गच्छान्तर्गतो निर्गतो वा यदि वसतिदाँतव संस्तारकं प्रवा पिप्पलगं वा पलालगं वा, से पुवामेव आलोइजा श्रा
यच्छति ततो गृह्णाति, तदभाव उत्कुटुको चा निषण्णो वा
पद्मासनादिना सर्वरात्रमास्त इति एतदपि सुगमम् , केवउसो तिवा भगिणी० दाहिसि मे इत्तो अन्नयरं संथारय ?
लमस्यामय विशेषः-यदि शिलादिसंस्तारकं यथासंस्तृतं तहप्पगारं संथारगं स्यं वा णं जाइज्जा परो वा देज्जा शयनयोग्यं लभते ततः शेते नान्यथेति । किञ्च-'इच्चेया' इफासुयं एसणिज्जं जाव पडिगाहेजा पढमा पडिमा ।
त्यादि । श्रासां चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानो (मू० १००) अहावरा दुचा, पडिमा-से भिक्खू वा भि०
न्यमपरप्रतिमाप्रतिपन्न साधुं न हीलयेद् , यस्मात्ते सर्वे -
पि जिनाज्ञांमाश्रित्य समाधिना वर्तन्त इति । श्राचा० २ पेहाए संथारगं जाइजा, तं जहा-गाहावई वा कम्मकरि वा
थु०१ चू०२ १०३ उ० । व्य० । से पुब्बामेव आलोइजा-आउसो ! त्ति वा भइ० ! दाहिसि
ऋतुबद्धिकं शय्यासंस्तारकं पर्युषणायाः परं नयति । मै ?, जाव पडिगाहिजा, दुच्चा पडिमा ॥२॥ अहावरा
ऋतुबद्धे संस्तारकमाहतचा पडिमा-से भिक्खू वा भि० जस्सुवस्सए संवसिजा जे से य अहालहुस्सगं सेजासंथारगं गवनेजा जं चकिया तत्थ अहासमन्नागए, तं जहा-इकडे इ वा जाव पलाले एगणं हत्थेणं उगिझ जाव एगाहं वा दुयाह इ वा तस्स लाभे संबसिजा तस्सालाभे उकुडुए वा नेस- वा तियाहं वा अद्धाणं परिवहिनए एस मे हेमंतगिम्हाजिए वा विहरिजा तच्चा पडिमा।।३।। (मू०१०१) अहा- सु भविस्सह ॥२॥ से अहालहुस्सगं सेजासंथारयं गवे बरा चउत्था पडिमा भिक्खू वा०अहागंथडमेव संथारगं सज्जा जं चक्किया एगेणं हत्थेणं उगिझ ० जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org