________________
संथार अभिधानराजेन्द्रः।
संधार उच्छडितं त्यक्तं शरीरगृहं यैस्ते उच्छडितशरीरगृहाः-परि- णसहस्रप्रचण्डेन, तथा ग्रीष्मे उपलक्षणत्याच्छिशिरों-मस्यक्तदेहभवनाः,केनोखेनैवंविधा इत्याह-'अन्नो जीवो सरी हाहिमपाते चन्द्रणेवातिशीतलेश्याया दाहकत्वेन तेनारमन्नंति' सि-अन्यः शुभाशुभफलभोक्ता जीवस्तयतिरिक्त पि तप्तायमिति शीतयुक्तायामित्यर्थः । अथवा ' सूरण शरीरमन्यदिति चिन्तय, मा शरीरप्रतिबन्धं कुरु भाटक
व चंदेण व 'त्ति विशेषण साधोरेव । कथंभूतेन चित्रण? सूगृहकल्पत्वाच्छरीरस्य । यतो धर्मस्य कारणे-धर्मनिमित्तं
येणेव किरणसहस्रप्रचण्डेन तपस्तेजसा विराजमानेन, चसुविहिताः शरीरमप्यास्तां पुत्रकलत्रादि 'छइंति' त्ति त्यज
न्द्रेणेव सौम्यचन्द्रिकाभ्यधिकेन मनौवाकायसौम्यतासुभगेन न्तीत्यर्थः।
कोपादिपरिहारतोऽतिशीतक्षेश्येनेत्यर्थः । अथ गुरुरेव क्षपकस्य संस्तारगुणमाह
लोगविजयं करेंतेण, झाणोवोगचित्तेणं । पोराण य पच्चन्ना, याओ अहियासिऊण वियणाभो । परिसुद्धनाणदंसण--विभूइमंतेण चित्तेणं ॥११॥ कम्मकलंकलबल्ली, विहुणइ संथारमारूढो ।। ११२ ॥
लोकः-कषायलोकस्तस्य विजयो लोकविजयस्तं कुर्वता पुरातना-रोगज्वरादिवेदनाः-प्रत्युत्पन्नाः-वर्तमानाः तु
कपायान् जितवता तेन महात्मना 'भाणाव आगचित्तणं' त्पिपासादिकाः देवमनुजतिर्यकृतोपसर्गरूपा वा अधिरुह्य ति ध्यानोपयोग-विशिथ्यानाभ्यासे चित्तं यस्य स ध्यानोप सम्यक सोढा 'कम्मकलकलवल्ली' ति कम्मैव कलं-कश्मलम- योगचित्तस्तेन, पुनः किं विशिष्टेन?-'परिसुद्धनाणदंसणविभूशुभवस्तु तस्य वल्लीव वल्ली-तत्संतानः कर्मकलङ्कलवल्ली इमंतण' त्ति परिसुद्धशानदर्शनविभूतिमता केवलशानकेवलश्रेणीः कर्मतापना 'विहणइ'त्ति संस्तारकमारूढः क्षपको | दर्शनयुक्तनेत्यर्थः । 'चित्ते ति चित्रेख विधानसाधुना । योधः अन्योऽपि य एवंविधो हस्त्यारूढा भवति सोऽपि च
किं तेन कृतमित्याहश्रीरकुशेन त्रोटयति ।
चंदगविज्झ लद्धं, केवलसरिसं समाउपरिहीणं । विशेषेण वेदनासहनस्य गुणमाह
उत्तमलेसाणुगओ, पडिबन्नो उत्तमं अटुं ॥१२०॥ जं अन्नाणी कम्म, खवेइ बहुयाहि वासकोडीहिं ।
तेन महात्मना चन्द्रकवध्यं-राधावेधं लब्धं-प्राप्तम् ,कतं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेणं ।। ११३॥ थंभूतमित्याह-'केवलिसरिसंति केवलज्ञाननिमित्तम् ।यथा प्रकटाव।
कोऽपि राधावेधं कृत्या सर्वोत्कर्षजयी भवति, एवं कोऽपि एतदेव पुनर्व्यक्तीकरोति
कवलशानलाभाद्राधावेधकल्पोपने समाउपरिहाणं ' तिअट्ठविहकम्ममूलं, बहुएहि भवेहि अजियं पावं ।
कवलज्ञानेन सम-सह आयुः-परिक्षीणं परिसमाप्तं के
वलज्ञानेन सह मोक्षं गत इत्यर्थः, 'उत्तमलेसाणुगो' त्ति तन्नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेणं ।।११४॥
उत्तमलश्यानुगतः-शुक्ललेश्यासमन्वितः प्रतिपन्न उत्तमार्थ अष्टप्रकारकर्ममूलमष्टकर्महेतुकं बहुभिर्भवैरर्जित-सं
मोक्षमिति । चितं पापं शानी-ज्ञानवान् त्रिभिर्मनोवाकायगुप्तः क्षिपति
अथ शास्त्रकारः संस्तारकं प्रतिपृच्छन् प्रार्थयन्नाहप्रेरयति उच्छासमात्रणापि कालेन ।
एवं मए अभिथुया, संथारगइंदखंधमारूढा । अथ संस्तारकरणस्य फलमाह
सुसमणनरिंदचंदा, सुहसंकमणं ममं किंतु ॥१२१॥ एवं मरिऊण धीरा, संथारम्मि उ गुरुप्पसत्थम्मि ।
एवम्-अमुना प्रकारेण मया अभिष्टुता-विशिष्टगुणोत्कीवइयभवेण व तेण च,सिज्झित्ता खीणकम्मरया ॥११५॥
खनन व्यावर्मिता महर्षयः कथंभूताः?संस्तारकगजेन्द्रस्कन्धएवम्-अमुना प्रकारेण मृत्वो-प्राणत्यागं कृत्वा धीराः-सु- मारूढाः-संस्तारकद्विपेन्द्राधिरोहिणः के ते इत्याह-'सुसमभटाः 'संथारम्मि उ' त्ति संस्तारके गुरौ-महति 'पसथम्मि' रणनरिंद' ति सुथमणा एव नरेन्द्राः सामान्यराजास्तेत्ति गुणः सर्वोत्तमैः प्रशस्ते, तृतीयभवेन सामान्याराधना- षामपि चन्द्रा इव चन्द्रा बलदेववासुदेवचक्रवर्तिनस्ते यां तेनैव भवनोत्कृष्टाराधनायां कृतायां 'सिज्झिज्ज' त्ति सुश्रमणनरन्द्रचन्द्राः · सुहसंकमणं ' ति सुखस्य-मुसिद्धार्थाः-निष्ठितार्था भवेयुः क्षीणकर्मरजसः-क्षीणक
क्तिरूपस्य वा विशिष्टपुण्यप्रकृतिरूपस्य संक्रमण-संमकचवरा इत्यर्थः । (संथा०) (संघस्य मुकुटोपमया क्रान्ति संसारदुःखादशुभाद्वा निस्तारणेन मम दिन्तु ददत वर्णनं 'संघ' शब्देऽस्मिन्नेव भागे ७८ पृष्ठे गतम् । ) अथ नरेन्द्रचन्द्रा अपि रणशिरसि गजेन्द्रस्कन्धाधिरूढा संस्तारकग्रन्थमुपसंजिहीर्युग्रन्थकारश्चित्रमहर्षिदृष्टान्तमुप--
लब्धजयपताकास्तल्लोकमागधजनानां विपुलं जीविताई दर्शयन् गाथात्रयमाह-यथा चित्रेण भवगता ब्रह्मदत्तपूर्व
प्रीतिदान ददति, इति तैरुपमा कृतेति भद्रं भवतु । संथा० । भवमात्रा प्रधानाराधना विहिता तथैव विधयेति । कथंभू- अर्द्धतृतीयसहस्रप्रमाणे, प्राचा० २ १०१ चू० २ अ० तेन तेन विहितेत्याह-'उभंतेरा व' त्ति दह्यमानेनेव दह्य- ३ उ० । ग० । ध० । कम्बलास्तरणे, विश० । दर्भसंस्तारमानेन व ग्रीष्मे-घर्मत 'कालसिलाए' ति कालशिलायो कादी, श्रातु० । उत्त० । फलककम्बलादौ, उत्त०१७ मरणार्थ पादपोपगमनशिलायाम् । कथंभूतायां 'कविल्लभू- अ० । श्राचा० । लघुतरे शयन, औ० । रा० । पं० भा०। याए' त्ति कविल्लभूतायां, कविल्लकं-मण्डकपचनिका तद्वत्त- ज्ञा० । पं० २० । स्था० ।। शायामित्याह-सूरण व त्ति सूर्येण वा भास्करण, कथंभूतन
साण्डसपरिकर्मणः संस्तारकग्रहणम्किरणसाहस्सपयंडेण ' त्ति दीर्घत्वं प्राकृतप्रभयं, किर- से भिक्खू वा भिक्खुणी वा अभिकखज्जा संथारगं ए
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org