________________
( १६७ ) अभिधानराजेन्द्रः ।
संधार
संधार
गाहं वा दुयाहं वा तियाहं वा श्रद्धाणं परिवहिनए एस मे वासावासेसु भविस्स ॥ ३ ॥ से अहालहुस्सगं सेजासंथारयं गवेसेजा जं चक्किया एगेणं उगि
परिसाडी सिरेयर एसो बुच्छं अपरिसाडी ॥ ६ ॥ द्विविधः समासेन संक्षेपेण संस्तारकस्तद्यथा परिशादिः, अपरिशाधि तत्र परिशारितिधा-सुषिरः इतरथ ।
ज्झ ०जाब एगाहं वा दुयाहं वा तियाहं वा चउयाहं इतरो नाम - अभुषिरः । श्रत ऊर्ध्वमपरिशार्टि वक्ष्ये ।
या पंचाई या दूरमवि अद्वासं परिवहितए एस मे बुड्डावासासु भविस्सति ॥ ४ ॥
सोऽधिकृतो भिक्षुर्यथा लघुस्वकम् - अनेकान्तलघुकं वीणाग्रहणग्राह्यं शय्या - सर्वाङ्गिका संस्तारको ऽर्द्ध तृतीयहस्तदीर्घः स्तब्धत्याङ्गलानि विस्ती अथवा तत्पुरुषः समासः -- शय्या एव संस्तारकः शय्यासंस्तारकः तृणमयं पट्टमयं वा गवेषयेत् । तत्र यत् शक्नुयात् एकेन हस्तेनावगृह्य यावदेकार्ड वा उपदं या त्यई वा अध्यानं गच्छन् परियोढुं तत् गृह्णीयात् एष मे वर्षावासे भविष्यति । एष वर्षासूत्रस्यार्थः ॥ ३ ॥ एवं हेमन्तीसुत्रार्थी वृद्धापास पार्थश्च भावनीयः । नयरं जावाससूत्रे चतुरई या पचाई वेत्यधिकं वक्तव्यम् ।
अधुना निशिचितर:
सो पुरा उउम्मि पेप्पर, संधारो वासे बुबासे वा । ठाणं फलगादिवा, उउम्मि वासासु य दुवेऽवि ॥ ७ ॥ स पुनः संस्तारकः स्थानं स्थानरूपम् ऋतुबडे काले वृद्धावासे च यथानुरूपे गृह्यते तद्यथाकाले अ काश गृह्यते वर्षावासे वृद्धावासे च निवासस्थानेऽपि तथा ऋतुबद्धे काले ऊर्णादिमयं संस्तारकं परिगृह्य पुरुषविशेष ग्लानादिकमपेक्ष्य फलकादि वा वर्षावासे द्विकावपि द्वापि संस्तारकी बदमाशीयात्।
उप दुविहगहने, लहुगो लहूगा व दोस आणादी । झामियहियवक्खे, संघट्टणमादिपसिमंधो ॥ ८ ॥ द्विविधा संस्तारकः परिशादिरूपः, अपरिशादिरूपक्ष | तत्र परिशादिरूपो द्विविधः भूषिरा अपि तत्र शाल्यादि पलालतृणमयो झुषिरः, कुशकाशादिरूपः प्रभुषिरः । परिशादिरूपो द्विविधः- एकाङ्गिकः, अनेकाङ्गिकश्च । एकाङ्गिकोऽपि द्विविधः - संघातितः, संघातितश्च । तत्र संघातित एकफलात्मकः, अ संघातितो-द्वयादिफल संघातात्मकः । अनेकाक्रिका कधिकारात्मकः तत्र यदि ऋतु - ऋषिरं परिशादिसंस्तारकं गृह्णाति तदा तस्य प्रावधि ल घुको मासः, झुषिरं गृहतश्चत्वारो लघुकाः, अपरिशाटिमपि गृहतस्थारो लघुकाः, न केवलं प्रायचिकि दोषाः । तथा यद्यग्निना ध्यायते तदापि प्रायश्चित्तं त्वारो लघुकाः, व्याक्षेपेण वा स्तेनैरपहृते चतुर्लघुकम्, अपरिशादी ज्यामित हृत वा मासलघुः ततोऽयं संस्तारकं मृगयमाणानां सूत्रार्थपलिमन्थः । तथा तस्मिन्संस्तारक ये प्राणजातयः श्रागन्तुकास्तदुद्भूता वा तान् संघट्टयति, अप द्रावयति च ततस्तन्निष्पन्नं तस्य प्रायश्चित्तमित्येष गाथार्थः ।
सांप्रतमेनामेव भाष्यकृत् विवृणोतिपरिसाडि अपरिसाडी, दुविहो संथारओ समासेणं ।
Jain Education International
प्रतिज्ञातमेव करोतिएगंग गंगी संघातिम एतरो व एगंगी । असिरगहणे लहुगो, चउरो लहुगा य सेसेसु ॥ १० ॥ श्रपरिशारिर्द्विधा एकाङ्गिकः, अनेकाङ्गिकश्च । तत्रैकाङ्गिको द्विधा-संघातिमः इतरश्य अमीषां व्याख्याने प्रागेव कृतम् । तत्रापिरस्य संस्तारस्य महने प्रायश्चित्तं लघुको मासः । शेषेषु भुपिरसंघाते इतरेकाशिका नैकाक्रिकेषु प्रत्येकं चत्वारो लघुकाः ।
"
लघुका व कामियम्मिय, हरिए वि व होंति अपरिसाडिम्मि परिसाडिम्म व लघुगी, आणादिविराहया चेव ।। ११ ।। अनि ज्यामिते अपरिशादी सेनेव तमिले प्रत्येकं प्रायश्चित्तं चत्वारो लघुका भवन्ति । परिशाटी ध्यामिते हृते वा प्रत्येकं लघुको मासः, श्राशादयश्च दोषाः । तथा विराधना च संयमस्य ।
तामेवाभिधित्सुराह -
विक्खेवो सुनादिसु आगंतुतदुब्भवेण घट्टादी । पलिमंथो पुष मंथिअति संजमो जयं । १२ ॥ अन्यसंस्तारकमार्गणे सूत्रादिषु सूत्रेष्वर्थेषु च विक्षेपोव्याघातः; परिमन्थ इत्यर्थः । तथा ये तत्रागन्तुकाः प्राणाः कीटिकाइयों ये च तदुद्भवा मरणादयस्तेषां यत् घट्टनादितमितमपि प्रायश्चित्तम् । इदानीं परिमन्थो याख्येयः । स च पूर्वमेव 'विक्खेवो सुत्तादिसु ' इत्यादिना प्रथेनोक्तः । अथ कस्मात् व्यापेक्षो घट्टनादि वा परिमन्थइत्युच्यते तत आइएतेन कारगेन येन संयम उपलक्षणं सूत्रमधे मध्यते तेन परिमन्ध इति ।
"
तुम्हा उन पेचो, उम्मि दुविहो व एस संधारो | एवं सुतं फलं सुत्तनिवाओ उकारणितो ॥ १३ ॥ यस्मादेते दोषास्तस्मात्तवदेकद्विविधोऽ प्येष परिशायपरिसादिरूपः संस्थारो न महतः । अत्र पर आप सति सूत्रमफलं सूत्रे मास्तर कस्यानुज्ञानाद् आचार्य शाह-निपातः कारणिक:कारणवशात्प्रवृत्तः ।
,
तदेव कारणमुपदर्शयतिसुचनिवातो तो देते गिला व उत्तम य । चिक्खपायहरिए, फलमाणि वि कारणे जाते ॥ १४ ॥ सूत्रस्य निपातो निपतनमवकाश इति भावः । देशे-देशविशेषे तथा ग्लाने उसमा च तथा कमे प्राणजाने भूमी संस तथा हरितकाये एवंरूपे कार जाते सति फलकान्यपि गृह्यन्ते । फलकरूपोऽप्यपरिशाटिः संस्तारको गृह्यत इति गाथासंक्षेपार्थः ।
For Private & Personal Use Only
www.jainelibrary.org