________________
(१६०) अभिधान राजेन्द्रः ।
संधार
दंडोति विस्सुयजसो, पडिमा दसधारओ ठिम्रो धम्मं । जाके नयरे, सरेहि विद्धो य सुरगीओ ॥ ६० ॥ द इति नाम्ना मुनिर्विधुतयशा विख्यातकीर्त 'पडिमा दसures' सि तृतीय सप्तरात्रंदिवलक्षणदशमभिक्षु प्रतिमाधारका स्थित प्रतिमां-कायोत्सर्गे यमुनाङ्के उद्याने नगरेमथुरामा विजः । यमुनाराज तत्पदातिभिश्व 'सुरगी' देवैर्गीतस्तद्गुणगानेन । जियम नियम, निययसरीरे व अप्पडीबद्धो । सोsवि तह विज्झमाणो, पडिवन्नो उत्तमं श्रहं ॥ ६१ ॥ जिनवचमे निश्चिता मतिर्यस्याऽसी जिनवचननिश्चितमतिकः, तथा निजकशरीरेऽपि अप्रतिषद्धः प्रतिबन्धमुक्तः सोऽपि तथा विध्यमानोऽपि प्रतिपन्न उत्तमार्यम् । भावार्थः कथागस्यः, स चायम् - " महुरा नथरी जउणावकं उज्जाणं अवरेण जडणार कुप्परो दिन्नो । तथा दंडो अणगारो आया । सो राया नितणे दिट्ठो, तो रोसेण श्रसिणा सी तापिच्छा समि पदस्सकाले म सिखो देवास महिमा करणं, सक्कागमं । पालएणं तस्स वि रन्नो अधिई जावा, जेण, मासिओ के जापव्ययसि तो मुसि पययश्धेरा अंतिए अभिमा मिटर जमि वा संभरामिता न जिमेमि, जइ दूरे जिमिओ ता सगं पि विििचम । एवं किर तेरा भगवया एगमवि दिवस नाहारियं । तस्स विदव्वावई दंडयस्स भावावई एवं दृढधम्मया कायव्या । आसी सुकोसलरिसी, चाउम्मासस्स पारणादिवसे । ओरुद्दमाणो य नगे, खइयो छुहियाऍ वग्धीए ॥ ६२ ॥ श्रासीद्-अभूत्सुकोसलर्षिश्चातुर्मासस्य पारणकदिने 'प्रोहमासोय नमेति पञ्चम्यर्थे सप्तमी नगावतरन् 'सइओ छुहियाए 'ति क्षोभया बुभुक्षितया व्याघ्रथा ।
सेहिको
1
।
धणियबद्धकच्छो, पद्मकखाणम्मिसु आउत | सो वि तह खजमाणो, पडिवन्नो उत्तमं अहं ॥ ६३ ॥ त्यान्तरहृदयावष्टम्भेन धनिता अत्यर्थ बहा कक्षाप्रतिशयेन स धृतिधनितचकः प्रत्याख्याने ऽनशनप्रतिपति सुष्टुतिये युक्तः उपयोगवान् सोऽपि भगवान् तथा प्रतिपक्ष उत्तमार्थम् ।
उज्जेणी नवरीए, अवंतिनामेण विस्सुओं आसी । पाउवगमणनिवन्नो, मुसाणमज्झेण एगंते ।। ६४ ।।
पित्यांनगमयन्तिनानाविधुतः "अतीसुकुमार" इति ख्यात आसीत् । पादप इवोपगमनमवस्थानं तेन पादपोपगमननिपन्नः सुतः पादयोपगमनभिपन्नः 'मुसारामल्केण' त्ति महाकालाख्यश्मशाने 'पगते' सि निर्जनप्रदेशे ।
तिथि रमणी च भालुका उडिया विकसि सो वि तह खजमाणो, पडिवनो उत्तमं अङ्कं ॥ ६५ ॥ 'तिथि रयणीय' जिनसमुदाय पचारात् ' चहउं ' त्यक्त्वा स्वशरीरमित्यध्याहारः' अथवाव्यावयितुं क्षारयितुं रुधिरादि रात्रिंदिवं मार्गे च गच्छतोऽति
Jain Education International
संधार
सुकुमारत्यात् दधिरभावात् तन्नाटा' मालुका श्टगाली 'उट्टिया वि' ति उत्थिता 'कहंतीति' कर्षयति सान्प्रादि । यत उक्तम् 'लोद्दियगंधेणं सिवा श्रागमं सिवा पगं पायं खाइ, एकं पि लुगाणि पढने जानुगाणि बीच ऊरू, तर पोई कालगओ विस्तरेणावश्यक पैरय सेयम्। सोऽप्यवतिसुकुमारस्तथा खाद्यमानः प्रतिपक्ष उत्तमार्थमिति । जल्ल मलपंकधारी, आहारो सीलसंजमगुणाणं । भाजीरयो य गीभो, कचियो सरवयम्मि ।। ६६ ।। पाति लगतच जोरजोमात्र मल-कठिनीभूतः प ल एव स्वेदेनाभूतः जलश्ध मलश्च पङ्कश्ध तान् निष्प्रतिकर्मतया धारयतीत्येवंशीको जमलपङ्कधारी पुनः किंभूतः आधार स्थानं केषां शीलसंयमगुणानां शीलमष्टादशभा ब्रह्मचर्यम् असशीलाङ्गानि वा संयमः सप्तदशधा गुणाः सप्तर्चिशत्यनगारगुणाः शीलं च संयम गुणाश्च शीलसंयम गुणास्तेषाम् 'आजीरो य' ति आजीर जि-संग्राम रयति प्रेरयति क्षपयति जयतीति यावत् श्र जीरो राज्यावस्थायां शत्रुभिः सह भ्रम कर्मभिः सदेति 'गीश्री' त्ति गीतः प्रसिद्धः गीतार्थश्च 'आग्गीउ' ति पाठे प्राकृतत्वात् अग्ने राशोऽयमाग्नेयः । यत आह-' रोहेडगम्मि सती, हो वि कोवेण अग्गिनिवदह । तं वेयणमहियासिय, पडिवो उत्तमं ॥१॥ कलियो सर मिति कार्त्तिकार्य इति नाम्ना सरवणसंनिवेशे यो महात्मा यात इति ।
-
,
3
रोहेडगम्मि नयरे, आहारं फासूयं गवेसंतो । कोण खंतिए, भिन्नो सचिप्पहारेण । ६७ ।।
स च भगवान् रोहेडकपुरे प्रासुकमाहारं गवेषयन् राज्यावस्थापराजेन केनापि शत्रियेण कोपेन शक्तिप्रद्वारे ि प्रहरणविशेषेण भिन्नो विदारितः ।
ततोऽनन्तरं स महर्षिः किं कृतवानित्याहएते मगवार, विधि बंडिले चयह देहं । सो वि तह विज्झमाणो, पाडवओो उत्तमं भङ्कं ॥ ६८ ॥ एकान्ते दुष्टपशुभ्यानस्यापदस्यादिवर्जिते मनापा धर्मध्याने व्याघातकागजरहिते बस्ती पुकले स्थरिले संस्तारककरणप्रायोग्ये 'भूखण्डे त्यजति मुञ्चति व्युत्सृजति स्वयमेव देई निजशरीरम् 'य' इति पाठे हंसऽपि महासत्वस्तथा विध्यमानस्तेन शक्त्या ताज्यमानः प्रतिपन्न उत्तमार्थम् । ( ' पाडली ' स्यादि गाथाश्रयम् 'धमसीह ' शब्दे चतुर्थभागे २७३४ पृष्ठे गतम् | ) ( चाणक्यः इङ्गिनीमर प्रतिपक्ष इति इंगिणीमरणशब्दे द्वितीयभागे ५३२ पृष्ठे गतम् । )
अगुलोमपूया, अह सो सतुंजभो उहद देहं । सो वि तह उज्झमाणो, पडिवन्नो उत्तमं श्रद्धं ॥ ७२ ॥ अनुलोमा - अनुकूला पूजनाऽनुलोमपूजना तथा अनुलोमपूजनवा कृष्णा गुरुप्रभृतिसुरभिपोत्क्षेपदाहण्याजेन गोवा'कंकरीता सुबन्धुः दद्दति देई शरीरम् सोऽपि तथा दह्यमानः प्रतिपन्न उत्तमार्थम् ।
For Private & Personal Use Only
3
www.jainelibrary.org