________________
संथार अभिधानराजेन्द्रः।
संथार जन्ममरणरूपं संसारमतिशयेन तुला मग्नाः क्षुप्ता वा संसार- वीसं कोडीसहियं, श्रआयामं कह प्राणुपुव्वीए । सागरे वुड़िता इत्यर्थः ।
गिरिकंदरनवगंतु, पाउवगमणं मह करे ॥ ३॥" पच्छा वि ते पयावा, खिप्पं काहिंति अप्पणो पत्थं । वर्षाकाले रात्री तपश्विप्रविचित्रादिकं 'सुटु' ति सुएतिजे पच्छिमम्मि काले, मरंति संथारमारूढा ॥५१॥
शयेन कृत्वा हेमन्तशीतकालादी संस्तारकः कर्तव्यो निरापपश्चादपि पर्यन्तसमयेऽपि उद्यतविहारितया “सेलकवत्"
दि आयुषि च पूर्यमाणे आपदि चतुष्पदायुषि वा 'पारुहा' उद्यतमरणेन"अईनकवत्" साधवः पूर्व-प्रथममेव वा पुण्डरी
आरोहति करोति संस्तारकं सर्वास्ववस्थास्विति गाथार्थः। कगजसुकुमालवदुद्यतविहारेण पूर्व वा उद्यतमरणेनावन्तीसु- अथ कैः कैरभ्युद्यतमरणविधिर्विहित इति तान् द्वात्रिंशकुमारवत् । अथवा-'पयावा' इति-प्रपाताद्वा खदोषनिन्दा
ता गाथाकलापेनाहगोलक्षणात् क्षिप्रं-शीघ्रं करिष्यन्ति प्रात्मनः पथ्यं-हितम् । श्रासी य पोयणपुर, अजा नामेण पुप्फचूल ति। के ते आत्मनो हितं विधास्यन्तीत्याह-'पच्छिमम्मि'त्ति ये तीसे धम्मायरिओ,पविस्सुत्रो अभियापुत्तो ॥ ५५ ॥ पश्चिमेऽपि काले 'मरन्ति'त्ति नियन्ते संस्तारकारूढाः सन्तो
"गंगाए तडे पुष्फभई नाम नयरमि" त्यावश्यकर्णिका विहितानशना इत्यर्थः।
पुनस्तस्यैव नामान्तरं संभाव्यते । आसीत्पोतनपुरे मार्यिका अथ कीशो वाऽवकाशे संस्तारकः कर्तव्य इति प्रश्न
पुष्पचूलेति, तस्या धर्माचार्यः-धर्मगुरुः प्रकर्षेण विभुता स्य निर्वचनमाह
प्रविश्रुतो विख्यातः अग्निकापुत्रः सूरिरिति । न वि कारणं तणमओ,संथारो न वि य फासुया भूमी।
सो गंगमुत्तरंतो, सरसा उस्सारिओ य नावाए। अप्पा खलु संथारो, हवइ विसुद्धो चरित्तम्मि ॥ ५२॥
पडिवना उत्तमटुं, तेण वि आराहियं मरणं ॥ ५६ ॥ नापि-नैव कारच-निमित्तं तृणमयः संस्तारकः पर्यन्ताराध
अन्यदाऽभिनवदीक्षितायाः पुष्पचूलायाः केवलोत्पत्ताधानस्य कारणं नापि प्रासुका निरया भूमिः तर्हि किंनिमित्त
त्मानं निन्दन तया भणितो भगवतामपि गङ्गामुत्तरता केमित्याह-'अप्पा खलु' त्ति-श्रात्मा खलु-निश्चयेन संस्तारको
बलमुत्पत्स्यते, ततोऽसौ झटित्येव गङ्गायां नाघमारूढः ।त. भवति विशुद्धो निर्मलः 'चरित्तम्मि' त्ति-चारित्रे निर्मले,
त्रच नगराधिष्ठातृदेवता सूरिभक्का । नदीदेवता तु तस्याः निरतिचारे इत्यर्थः।
प्रत्यनीका । तया चिन्तितं-मदीयवैरिण्या गुरुरयं मारयितअथ कीरशस्य कस्मिन् काले इत्युभयनिर्वचनमाह
व्यः इति चिन्तयन्ती एवं विधत्ते, "जेणं जेणं पासेणं विलग्गनिश्चं ति तस्स भावु-ज्जुयस्स जत्थ व जहिं व संथारो।
ति तं बुद्दा सो'माझे ठिो सव्वा पाणी घुडा तेहिं नायिएजो होइ महक्खाया, विहारमन्भुजमो लुक्खो॥ ५३॥
हि पाणीए छूढो देवयाए तिसूलेणं विद्धो, नाणं उप्पन्नं वेनित्यं-सर्वदा तस्य-क्षपकस्य 'भावुज्जुयस्स' ति भावतो हिं महिमा कया पयागं ति तत्थ जायं तित्थं ।” संपूर्णकथा निर्मायस्याऽप्रमादिनः कृतालोचनस्य 'जस्थवति यत्रैव क्षेत्रे
आवश्यकचूर्णितो शेया। अधुनाऽक्षरयोजना-स गङ्गामुत्तरन् प्रामनगरादौ, यत माह "बक्खुयजोगाणं पुण, मुणीण झाणे
सहसा तत्क्षणादेव नाविकेनाचार्य उत्सारितः, पातितः,प्रसुनिश्चलमणाणं । गामम्मि जणाने, सुभेऽरम्नम्मि न बिसे- तिपन्न उत्समार्थ; तेनापि मरणमाराधितम् । सो ॥१॥" 'जहिं ' ति यस्मिन्बा काले विवसनिशांदी हेम
पंचमहव्वयकलिया, पंच सया अजिया सुपुरिसाणं । न्तप्रीष्मादी वा, यदाह-'काले वि सो थिय जहिं, जोगस
नयरम्मि कुंभकारे, करगम्मि निवेसिया तइया ॥५७।। माहाणमुत्तम लहा । न तु दिवसमिसावेला, (इ) नियमणं झाइयो भणियं ॥१॥' अथवा-जाहिं' ति वर्भतृणकुसुमशि
पचमहावतकलितानि पञ्चशतानि 'अजिय' ति प्राकृतलातलतूलिकादौ यो भवति 'अहक्खाय' ति यथा च जिन
स्वादर्वितानि-पीडितानि प्राकृतत्वादेव वा अर्जितानि रावचनप्ररूपकः 'विहारमम्भुज मो' ति विहारमुद्यतविहारं
गादिभिः सत्पुरुषाणां 'नयरम्मि' कुम्भकारोपकारस्य लाक्षि द्वादशसांवत्सरिकमभ्युद्यतः कृतसंलेखनः, अत एव कृतसं
णिकरवान् नगरे कुम्भकारे कटके 'निवेसिय' त्तिनिवेशिता
नि'अंतम्मि' ति अग्रेतनगाथायां संबन्धः, यन्त्रे-माणके । लेखनात्वा वृक्षः क्षीणधातुत्वादस्थिचर्मावनद्धशरीरो, भावतः कषायपरिहारेण इति; द्रव्यतः क्षेत्रतः कालतो भावतश्च - __एगूण पंच सया, वाएण पराजिएण रुटेणं । पकस्य शुद्धिरुता।
जंतम्मि पावमइणा, छुन्नाछुन्ना अणुकमणं ॥५॥ अथ यथाविधि तपो विधाय यस्मिन् काले संस्तारको | एकोनानि पञ्च शतानि स्कन्दकाचार्यशिष्याणां, वादे पराविधेय इति तमाह
जितेन रुष्टेन कलकाभिधद्विजातिना पापमतिना जुराणासुवासारत्तम्मि तवं, चित्तविचित्ताइ सुट्ट काऊण । राणाः पिष्टाः अनुक्रमेण-परिपाट्या । हेमंते संथारं, आरुहई सव्वऽवत्थासु ॥ ५४ ॥
निम्मम निरहंकारा, निययसरीरे वि अप्पडीबद्धा । पूर्व तावद्गुरुमनुज्ञाप्य
ते वि तह छुआमाणा, पडिवना उत्तमं अटुं ।। ५६ ॥ "चत्तारि बिचित्ताई, विगई निज्जूहियाइ चत्तारि । निर्ममा-ममत्वरहिताः निर्गताहंकारा:-निजदेहेसंवच्छरे य दुन्नी, एगंतरियं च पायाम ॥१॥
प्यप्रतिबजाः-प्रतिबन्धरहिताः तेऽपि, तथा तेनैव प्रनाऽइविसिट्टो य तवो, छम्मासे परिमियं च आयाम । कारेण 'छुजमाण' त्ति शुद्यमानाः-पीज्यमनाः अन्न वि य छम्मासे, हाइ विगिटुं तवोक्कम्मं ॥२॥ प्रतिपन्ना उत्तमाथैमिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org