________________
संधार अभिधानराजेन्द्रः।
संथार षाणां कायानां समाहारः षट्कायं तस्मात् पद्कायात् | साधुपदं प्रतिपम्नः सन् तस्मिन्नेव भषे प्रायः कर्म क्षपतदारम्भात् यिरतो-निवृत्तस्तथा सप्तभ्यो भयस्थानेभ्य । यति । अनुसमयं तस्मिन्सुपर्यन्ताराधनासमयैर्युतौ विहपरलोकादानाकाजीविकामरणाश्लोकलक्षणेभ्यो वि- शेषेणोक्तिः तस्यामवस्थायां विशेषतः क्षपणात् , लाभप्ररहिता मतिर्यस्य स सप्तभयस्थानविरहितमतिका भारो- श्नस्य गुरुणा निर्वचनं दत्तम् । हति संस्तारं सुषिशुद्धस्तस्य संस्तारः ।
अथ सौक्यस्य उत्तरमाहप्रमाणजढो, कम्मट्टविहस्स ख(व)मणहेतु ति। तणसंथारनियमो, वि मुणियरो भट्टरागमयमोहो। मारोदर संथारं, सुविसुद्धो होइ संथारो ॥४१॥
जं पापहात्तिसुई, न चकवडी वितं लमह ॥४७॥ मभिजातिकुलबलरूपतपऐश्वर्यश्रुतलाभरूपैर्मदस्थानैर्जत
तणसंस्तारके कर्कशे वर्भावितणमये निपन्नः सुप्तः तृण
संस्तारकमिपमा अतस्तुणसंस्ताकस्यातिकर्कशत्यमुक्तं, परं हत्याकोऽयमदस्थानजढः ' कम्मट्टविहस्स ' ति प्राकृतस्वात् कर्मशब्दस्य पूर्वनिपातः , ततोऽष्टविधकर्मणा
स मुनिवरस्तुण संस्तारकमिपनोऽपि सुप्तोऽपि भृटो रागआपणमविधकर्मक्षपणं तस्य हेतुमारोहति संस्तार
मदमोहो यस्य स भएरागमबमोहः यत्प्राप्तो निर्लोभत्वेन सु
मुक्तिसुर्ण मोक्षसुखं वा लेशतः परमानन्दमयं। संसुषिराजस्तस्य संस्तारः।
तोषमित्यर्थः, 'म चकवडी वि' ति म चक्रवर्त्यपि तन्मभते; नवर्षभचेरगुत्तो, उज्जुत्तो दसबिहे समणधम्मे ।
..............."त्यर्थः । यदाह-"तुएपर्थमन्त्रमिह यत्प्रणधिमारहई संथारं, सुविसुद्धो तस्स संथारो ।। ४२ ॥ प्रयासं,संत्रासदोषकलुषो नृपतिस्तु भुक्त। ........" नपसुषसत्याविषु ब्रह्मचर्यगुप्तिषु गुप्तः नवब्रह्मचर्यगुप्तः ।। यनिर्भयः प्रशमसौख्यरतश्च भुङ्क्ते ॥१॥" ॥४७॥ तथा-उपुक्त उद्यमवान् दशविधक्षान्त्यादिके श्रमणधम्म एवं
निप्पुरिसनाडगम्मि व, न सा रई तह सहत्थवित्थारे । विधः समारोहति संस्तारं सुविशुद्धस्तस्य संस्तारः।
जिणवयणम्मि विसाले, हेउसहस्सोवगूढम्म ॥४८॥ अथ संस्तारकस्थं क्षपकमालोक्य शिष्यो गुरुं पृच्छति गा- |
देवानां संबन्धिनि नाटके सा रतिर्न भवति । कथंभूते निजपु. थावयेन । भगवन् ! संस्तारकस्थस्य मुनेः कीदृशो लाभा की
रुषनाटके निजपुरुषा नाटककारः स्वस्वामिनः सातं बुध्यशश्व सुखमिति तदेव गाथाद्वयेनाह
न्ते, ततस्तत्सुरा नाटकपात्राणि विकुर्वन्ति 'तह सहत्थविजुत्तस्स उत्त)त्तिमद्वे, मलियकसायस्स निव्वियारस्स । स्थारि'त्ति तथा देवा वैक्रियलम्ध्या स्वहस्ताभ्यां पात्राणि निभण केरिसओ लाभो, संथारगयस्स समणस्स ॥४३॥ एकाश्य द्वात्रिंशद्विधं नाटकं विस्तारयन्ति,परमात्मेच्छयाऽपि युक्तस्य-व्यवस्थितस्य च उत्तमार्थेऽनशनप्रतिपत्तिरूपे मलि
विरचिते तस्मिन् न सा रतिर्न तत्सुखम् , जिनबचने विशाले तकषायस्य अधःकृतकषायस्य अत एव निर्विकारस्य को
विस्तीणे हेतुसहस्रोपगूढे-हेतुसहस्रयुक्ने क्षपकेण धूयमाणेपादिविकाररहितस्य भण-कथय कीदृशो लाभो भवति सं
मनसि धार्यमाणे च यत् सुखं या रतिरित्यर्थः । अथषा-नि
प्पुरिसनाडगम्मि' त्ति निर्गता-रहिताः पुरुषा यस्सिनाटके स्तारगतस्य श्रमणस्य । जुत्तस्स उत्ति(त्त)मढे, मलियकसायस्स निम्वियारस्स ।
तनिष्पुरुषं तस्मिन्निष्पुरुषनाटके केवलनीपात्रमये नाटके
स्वहस्तविस्तारखेच्छासंचारितहस्तादिलये न सा रतिर्न तत् भण केरिसं च य सुख, संथारगयस्स समणस्स ॥४४॥
सुखम् । केवलखीनाटके हि सर्वविषयाविर्भावके रागिणा'जुत्तस्सेति' पादद्वयं तथैव भण-ब्रूहि कीदृशं च सौख्यं मतवव रतिर्भवति पर तस्मिन्नपि सा रतिर्न भवति या जिनसंस्तारकगतस्य श्रमणस्य ।।
वचने रतिर्भवति इति तात्पर्यार्थः । गुरुरपि गाथाद्वयेन क्रमेणोत्तरमाह
जं रागदोसमइयं, सुक्खं जं होइ विसयमइयं च । पढमिल्लगम्मि दिवसे, संथारगयस्स जो हवइ लाभो ।
अणुहवइ चकबट्टी, न होइ तं वीयरागस्स ||४|| को दाणि तस्स सका, काउं अग्घं अणग्घस्स ॥४५॥
यत्सुख रागमयं-पुत्रकलत्रादिस्नेहमयं देषमर्ग-शत्रुविना'पढमिल्लगम्मि' त्ति-प्रथमकेऽपि दिवसे संस्थारकगतस्य- शसंभवं, यश्च सुखं 'बिसयमय ' ति शब्दादिविषयसंभयंसंस्तारके व्यवस्थितस्य साधोर्यो लाभो भवतिको दाणि' त्ति
चतुःषष्टिसहस्रललनापरिचारणामयमनुभवति चक्रवर्ती भक इदानी निरतिशयिनि काले तस्य लाभस्व'सक्कति समर्थः
कति तत्सुख मोहमयम्,बीतरागस्य-गतरागद्वेषमोहत्वान्महा. पटुः स्यात् 'काउ' ति कर्तुमर्घमनर्घस्य-अर्धगोचरातीतस्य ।
मुनेः तद्धि सुख क्षणविनश्वरं महर्षेस्तु परमसंतोषसुखसंभ्रजो संखिञ्जभवद्विइ, सब् पि खवेइ सो तहिं कम्मं । तत्वान्न तत्किचिदित्यर्थः। अणुसमयं साहुपये, साहू वुत्तो तहिं समए ।। ४६॥ मा होइ वासगणया, न तत्थ वरिसाणि परिगणिजंति । यः साधुः । संखिजभट्ठिा ' ति संख्याता संख्यायु
बहवे गच्छं बुच्छा, जम्मणमरणं च ते कुत्ता ॥५०॥ लक्षणा भये-एकस्मिन् भधे एकजन्मस्थितिकः- गुरुःशिष्यान् प्रति भणति-भो वत्सा! मा भवथ वर्षगणकीअसंण्यातवर्षायुषा हि चारित्रप्रतीतिरपि न भवतीति सं- यता स्तोकेनापि कालेन ये इमेऽईन्तस्ते पुरासरीकवत्पख्यातवर्षस्थितिकत्वमुक्तम् , 'सव्वं पि खयह सो तहिक- रमार्थसाधका भवन्ति, न तत्र वर्षाणि गण्यम्ते, यदुताग्म' ति सर्वमपि क्षपयति-निर्जरयति स साधुस्तत्र तस्मि- नेन बहूनि वर्षाणि दीक्षा कृताऽनेन स्तोकानीति । यतो बहयो संस्तारके व्यवस्थितः , प्रथमसंहननवत्प्रकृष्टाराधनः क्ष- ऽपि गच्छवासमुषिताश्चिरं कालं यावच्छवासं रुतबम्तो पयति अष्टप्रकारमपि कर्म । अयं प्रतिसमयं स साधुः | पि प्रबलप्रमादतया "जयन्तराजर्षियत्"पार्श्वस्थतया विहस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org