________________
संधार
।। २२ ॥
जिणवजदेवयाणं, जनमइलो तस्स तरसुद्धी ॥ २१ ॥ पंचगयं दोसंति, दूसिजइ जेहि मंतदोसा य । कायदा, परतित्थि पथ पंचेया) देवगुरुतत्तविसया, अच्छिन्नच्छित्तिसंसश्रो संका । खाई संदेहो, ( होई) मुणिजम्मि वि दुगंछा ॥ २३ ॥ गुणकित्तणं पसंसा, पयवयकरणं च संथवं । ( पभावण ति)
।
"
,
सम्म सह सामन्ये पभायगो हो सो पिसि निति ॥ ५५ ॥ पावयणी धम्मकही, बाई नमित्तिश्रां तवस्सी य । विजासिद्धो कोई अद्वेव पभावगा भणिया ॥ २६ ॥ कालोचितधरो, पाचवी तित्थबाहगो सुरो । पडियाहियो धम्की दिन्नू ॥ २७ ॥ वाई य वायकुशलो, रायदुवारे वि लद्धमाहप्पो ।
मिति निमिनि ॥ २८ ॥ जिएमयमुमार्चितो, चिखिम भए तपस्सी । सिद्धति विज्ञातो विउचियन्तु ॥ २६ ॥ संघाइकज्जसाहग, चुन्नंजराजोगमंतसिद्धो उ । भूयत्थसत्थगंधी, जिएसा देसश्रो सुकवी ॥ ३० ॥ ( भूसरा ति)
सम्मणभूणाई, को
थिरया पभाषणावि य, भाषत्थं तेसि वोच्छामि ॥ ३१ ॥ चरणाई, किरियाको
तत्थ षि सेवा सययं, संविग्गिजणारा संसग्गी ॥ ३२ ॥ भक्ती प्रायरकरणं, अहोबिय जिबरिव साहूणं । भिरया सम्म पभाषणुस्लप्पयाकरणं ॥ ३३ ॥ (क)
हिययगयं सम्मनं, लखिजर अहि तारें पंचेध । उपसमसंगो तह, निव्यरूप अस्थि २४ ॥ श्रवरा षि मते, कोहारगुहओ बियाहियोपसमो । संवेगो मोक पर, अहिलासो भवविरोंगो य ॥ ३५ ॥ निष्येधो वागित्तं तुरियंसंधारयात्य हिस्स या अस्थिकं पंचओ बयदे ।। ३६ ।। (छवियद्द जयति ) परतित्थत देवाय महिय बेह
(१४३) अभियानकेन्द्रः।
४०
,
जं छविद्दववहारं न कुणइ सा छविवहा जयणा ॥ ३७ ॥ वंदनमंसणं वा वाणप्रयाणम्मि मेसि बज्जेइ ।
9
घाला संसार्थ पुण्यमागो न करे ३८ ॥
करजो सिरनामणवंदयं य इह यं ख बायाएँ नमोकारो नर्मसमावसाय ॥ ३६ ॥ गरपिपियरस मिट्टासरापारा जज्ज सेजाएं। दाणं तं चिय बहुसो, श्रसुप्याणं मुखी बिंति ॥ ४० ॥ पण संभाषण, कुसलं वासागयं च झालायो । संवासो पुरुसं सुद्द दुहगुणदोसपडिपुच्छा ॥ ४१ ॥ (आगार )
या गणबलदेव, गुरुनिग्गद्दावतिछेयमाईहिं । श्रागारेहिं भज्जर, संमत्तं मज्झ न कयाइ ॥ ४२ ॥ (ति)
Jain Education International
9
"
9
संधार
देहलहुं मुखफलं दंसणमूलं दढम्म धम्मदुमो । भंतु दंसणदारं, न पवेसो धम्मनयरम्मि ॥ ४३ ॥ नंद बयासाची, सीदम्म सुप्यामि । सम्मतमहाधरणी आधारो लोग सुयसीलगुन्नर दंसणपरभाष हुं धर्द । मूलुत्तर गुणरयणा, दंसण अक्खयनिद्दाणं च ॥ ४५ ॥ (डाति)
,
,
अथ जिओ तहनियों का भुता व पुनावा। अस्थि निवातस्सोवा व डागा ॥ ४६ ॥ अपसोसम्म त चित्तगाईदि जीवो अस्थि अवस्सं, पश्चक्खो नादिट्ठीं ॥४७॥ दयानिधो उपाय
I
पुव्यकयाणुसरणओ, पज्जाया तस्स उ अणिया ॥ ४८ ॥ कला सुहाउदा कम्मा करवायजोगमाईहिं । मिचक्कचीवर, सामग्गिया कुलालं य ॥ ४६ ॥ भुंजइ सयं कथाई, परकयभोगी .... अकस्स नत्थि भोगा, अन्नह मुक्खे वि सो हुज्जा ॥५०॥ सम्मत्तनावरण, संपुन मुक्यसाहवाओ । ता इव जत्तो जुत्तो, ससत्तिश्रो नायुतत्ताणं ॥ ५१ ॥ इत्येवंप्रकारेण दर्शनेन शुद्धो निरतिचारः ' श्रायपरितोति आयभूतं निरतिचारतया चारित्रं यस्य स आयचरित्रो हृदयारित्यात् प्राकृतत्वादासार गृहीतचारित्रः करोति पालयति धाम - भ्रमणमाम् श्ररोहति संस्तारं सुविशुद्धस्तस्य संस्तारः ।
जो रागदोसरहियो, तिगुत्तिगुत्तो तिसन्नमयरहिओ । भारुद संचार सुविसुद्धो तस्स संधारो ॥ ३६ ॥ यः साधुः रागद्वेषाभ्यां रहितः तिसृभिर्मगोवा क्षणाभिर्गुप्तिभिर्गुप्तः तथा त्रिभिर्मायाशल्यनिदानशल्यमियादर्शनशमंदे रहित आरइति संस्तारं सुविशुद्धस्त स्य संस्तारकः ।
तिहि गारपेहि रहिओ, तिदंडपडिमोयगो पहियकिणी रुह संधारे, सुविसुद्ध तस्स संधारी ॥ ३७ ॥ त्रिभिगौरयैः ऋद्धिरससातलक्षणै रहितः त्रयाणां मनोवाक्कालक्षणानां परिमोचकः प्रतिमांचको वा प्रथितकीर्त्तिः ण्यातमसिद्धिः प्ररोहति संस्तारकं सुविशुद्धस्तस्य संस्तारकः ।
विसाय महणो, चउर्दि पिगहाहि विरहिओ निर्थ । भारुहई संथारं, सुविसुद्धो तस्स संथारो ॥ ३८ ॥ चतुर्विधानां क्रोधमानमायाला भरूपाणां कषायाणां मथनोविनाशकः चतुर्विधायन तथा राजकथादेशकालज्ञामिविरहितो नित्यं सदाकालम्, आरोहति संस्तारकं सुविस्तस्य संस्तारक इति । पंचमहव्ययकलिभो, पंचसु समिईमु सुद्ध आउत्तो ।
रुह संथारं, सुविसुद्धो तस्स संथारो ॥ ३६ ॥ पञ्चभिः कलित-युःपञ्चदिमतिषु सुष्ठतिशयेनायुक्तः आरोहति संस्तारकं सुविशुद्धस्त स्य संस्तारक इति ।
काया विरो, सनमयट्ठागविरहियमईयो । आरुहई संथारं, सुविसुद्धो तस्स संधारी ॥ ४० ॥
For Private & Personal Use Only
www.jainelibrary.org