________________
संपार
संथार
अभिधानराजेन्द्रः। तथा
यः पुनः पानभूतो योग्यो निर्मायः संघिग्नः कृतसंलेखना मेरु व पब्वयाणं, सयंभुरमणु व सव्वउदहीणं । सन् मालोचना गुरुसमीपे कृत्वा चारोहति संस्तारकमिति । चंदो इव ताराणं, तह संथारो सुविहियाणं ।। ३०॥ जो पुण सणसुद्धो, मायचरित्तो करेइ सामनं । मेकरिव-पर्वतानां मध्ये यथा मेकः प्रशस्यः, स्वयंभूरमणो य
भारुहई संथारं, सुविसुद्धो तस्स संथारो॥३५॥ था गाम्भीर्यगुरुत्वाभ्यां प्रशस्यते, चन्द्रश्च यथा तारकाणां म
यः पुनः साधुः श्रावको वा 'दंसणे' सि दर्शमेश सम्यक्त्वेन ज्ये प्रकाशकतया शोभते, तथा संस्तारकः सुविहितानां शो
सप्तपधिभेदभियन-गुरो-निर्मलःते चामी सप्तपष्टिमेवा:भनानुष्ठानानां भवतीत्यर्थः।।
"खउसरहणं तिलिगं३,दसवेयण१०तिसुद्धि३पंचगयदोस५। भख केरिसस्स मणिमो, संथारो केरिसे व भोगासे ।
भट्ठपभाषण ८ भूसण ५, रक्षण ५ पंचयिह संथुर्त ॥ १॥ उक्खंभिगस्स करणे, एवं ता इस्थिमो नाउं ॥३१॥ छबिहजयणारंमा ६, भावेण ६ भावियं ठाणं ५। अथ तत्स्थः भोता गुरुं पृच्छति भो प्रभो!भण-कथय कीरश- यह सत्तसडिलक्षण, भेयविसुखं बसम्मतं ॥२॥ स्य क्षपकस्य भणिता प्रतिपादितः संस्तारकः! कीशो वाऽ- (चउसइहण ति)बकाशः भूप्रदेशे प्रामनगरादी वा गन्धर्वनाट्यशालादिषि
परमस्थसंथवो बलु, मुणियपरमस्थ जार जणमिसेवा। बर्जिते ? उक्लंभिगस्स करणि' ति यथा कस्मिंश्चिद् - बावन्नकुविट्ठीण य, बजणमिह चतुहसइहणं॥३॥ दादोजीणे पतितुकामे वा उत्प्राबल्येन स्तम्भनम् उत्तम्भनम्, जीवाफ्यस्थाणं, सम्मपयाईहि अडेहि पाहि । उत्तम्भ एवं उत्तम्भिकः, स्वाथै इकण्प्रत्ययः, उत्तम्भिकस्य बुद्धाण वि पुण पुण स-बण चिंतणं संथयो होइ ॥४॥ भाष उत्तम्भिकरवम् तस्य उत्तम्भिकस्य-अषष्टम्भनकस्य प्रति गीयस्थचरित्तीणं, सेवाबहुमाणविणयपरिसुद्धा। स्तम्भवारकादेःकरणे वतीयार्थत्वात्सप्तम्याः, तत उत्तम्भि
तत्ताव बोहजोगा सम्मत निम्मलं कुणा ॥५॥ कस्य करणेन पहादी स्थैर्ये विधीयते तथा साधोरपि उत्त
पावसदसणाणं, निरहगया सत्थमन्नउत्थीणं । भ्यते स्थिरीक्रियते जीवो मुक्तिकारणेषु येन-पर्यन्ताराध- उम्मग्गुषएसेहि, पला वि भालिजाए सम्मं ॥६॥ मालक्षणेन तस्य विधाने करणेन वा यथा परमार्थसाधना- मोहिज्जा मंदई, कुविद्धिसत्थेहि गुविलसहेहि। मोक्षसाधना भवति । एवं 'ता' इति-पतत् तावदिति भाषा- दूरेण धज्जियव्वा, तेणइ नेसुद्धबुद्धीर्ण ॥७॥ कमेच्छामो बाच्छां कुर्मो शातुमिति गाथार्थः।
परमागमसुस्सूसा, अणुरागो धम्मसाहणे परमो। . हायति जस्स जोगा, जरा य विविहा य हुंति भायंका । जिणगुरुवेयावचे, नियमो सम्मत्तलिंगा ।।। भारुहई संथारं, सुविसुद्धो तस्स संथारो ॥३२॥ तरुणो सुहोवविट्ठो, रागी पि य पणदणी जुनो सो उ। अपशिष्यः पृच्छति-कदा संस्तारकः क्रियते?, तबाह साल- इच्छा जह सुरगीयं, तोहिया समयमुस्सूला ॥६॥ बरेव"काई अधिति अतुवा महीहं, तवोषहाणे सुयउज्जमि
कतारुत्तिनविमो, घयपुग्ने भुत्तुमिच्छर खुहियो। सं। गणं बनाए भइसारबिस्स,सालंयसेवी समुसोक्ख ॥
जहता सदण्डाणे, मणुराओ धम्मराउ लि ॥१०॥ २॥"यदा तुताम्यालम्बानानि न भवन्ति क्षीणबलस्वात् रोगाच- पूयाइए जिणाणं, गुरूण विस्सामणाइएहि विहे। मिभूतस्वात् त्वाकान्तस्वात्तदैव चिन्तयति 'जो देहवेसेण
नियमो अंगीकारो, वेयाषणे जहासत्ती ॥ ११ ॥ बदो यजामो,सिलिप्पा सोकर कज। जो दुबलो संतवि.
बसविणय ति य अरिहं-त सिद्धचेश्यसुए य धम्मे य । भोसतो ,म तंतु सीलति बिसन्नदार" इतिहायति'दीयन्ते मायरिय उवज्झाप, पावयणे देसण वावि ॥१२॥ हानि प्राप्नुवन्ति यस्य योगाः संयमग्यापारास्शुटितबलत्वात्
अरिहंता विहरंता, सिद्धा कम्मक्खया सिवं पत्ता। "जरा यति जराबार्डके सर्वरूपाविवलाऽपहारका भव
साहुबग्गेय वेइय, सुरा तु सामाइयाईयं ॥ १३ ॥ म्ति' विधिहा यति मायक' सि विविधा-भनेकप्रकारा धम्मो चरित्तधम्मो, माहारो तस्स साहुबग्गो ति। भवन्ति माताः सचोघातिनःशूलादिका रोगाः-स्फेदयितु- पायरियउवज्झाया, विसेसगुणसंपया जुत्ता ॥ १४ ॥ मरामयाःमतःकारणादिहलोकनिरपेक्षया मारोहति भणीक- पवयणमसेससंघो, सणमिच्छति इत्थ सम्म । रोति संस्तारकं तस्य सुषिराखो मिरतिचारः संस्तारकाति। पिणमो सणमेसि, कायम्या चेव एयं तु ॥ १५ ॥ जो गारवेध मत्तो, निच्छा मालापणं गुरुसगासे ।
भत्ती गुमाणो व-भजणण मासणमवन्नवायस्स ।
भासायणपरिहारो, सणविणो समासेणं ॥१६॥ भावहई संथारं,प्रविसुशे तस्स संथारो ॥३३॥
भची परिवती, बहुमाणो मणसि निझरा पीई। यः साधुगौरषेण अशिरससातलक्षणेन मापति स्म मत्तो.
पाजणणं च तेसिं, असेसगुणकित्तणाईहिं ॥१७॥ पंवान् मेचतिनाभिलपति पडीतुमालोचना गुवसकाशे-गुरु
उहाहगोषणाई, भणियं मासणमवषायस्स । समीपे, यतः "लजाप गारबेजपासुपमएण पावि दुचरि
भासायणपरिहरण, उचियासणसेषणाईयं ॥१८॥ थे। जानकरिति गुरुगते पारागा [ति ॥१॥" इति
मणषायाकापणं, सुग्रीसम्मत्तसोरणा तस्थ । महत्वा मालोचना यः संस्तारकमारोहति तस्याविशुद्धः मणमुखी जिणजियमय-बजामसारमणुयलोयं ॥१६॥ संस्तारक इसि गाथार्थः।
तिस्थकरबलारादे, रोण मउम सिज्मा तिसुशिक्ति। जो पुण पत्तम्भूमो, करेइ पालापणं गुरुसकासे । कज परयेयम्त, देसविसेस तिषयसुखी ॥२०॥ भारुहई संथारं, सुविसुद्धो तस्स संथारो ॥३४॥ | विज्जतो मिजतो, पीलीजतो वि उम्झमाणो वि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org