________________
संधार
लोयसार' मिति पाठे त्रिज्ञानादिरत्नाभरणमात्मनः कृतं भवतीत्यर्थः ।
तं तिरथं तुमें लई, जं पवरं सब्बजीबलोगम्मि । भूयो जत्थ विरा, निब्बाणामयुत्तरं पत्ता ॥ २२ ॥ तं तीचे मासतीर्थयागादिसकिलोमपदादि व्यतीर्थव्यतिरिहं भावतीचे त्वया लब्धं प्राप्तं यत्र तीचे नाताः क्षालितकर्ममलपटला मुनिवरा निर्वाणसुखं मोक्षसुखमनुत्तरं प्राप्ता इति । द्रव्यतीर्थे देहाद्युपशमतृष्णाव्यवच्छेदमलमशासनात्सुखं भवति अत्र तु भावती पा निग्रहसकलकल्मषमलप्रक्षालना निर्व्वाणसुखमिति । आसवसंवरनिअर, तिमि वि अत्था समाहिया जत्थ । तं तित्थं ति भयंति, सीलव्वयवद्धसोवाणा ॥ २३ ॥ अथ तीर्थशब्दस्य व्युत्पति तीर्थकर पवाह-त्रिषु विहतीति त्रिस्थं, के ते त्रय इत्याह-'ग्रासव संघरनिज्जर'ति श्राश्रवाणाम्इन्द्रियाणां समाधानं हितेषु प्रवृत्तिरहितेषु निवृत्तिः । तत्रार्थ
मेवा 'इदियकसा' ख्यादि चत्वारिंशत्मसिया एव४२५था कषायशब्देन षोडश कषाया नव नोकषाया एते पञ्चविंशतिः, योगशब्देन 'सबं मोसं मी समित्यादि योगाः पञ्चदश प्राश्रवमेदाः पञ्चसप्ततिः संबर संबर: 'खमिह गुत्ती परीसहेत्यादि ५७ तथा गुप्तिशब्देन मनोगुप्त्याचाः ३ ब्रह्मचर्यगुप्तयो ६ भावनाशब्देनानित्याचा १२ महावतानां २५ 'कंदप्यदेव किविस २ अभियोग ३ श्रसुरा य ४ संमोहो ' इति शुभभाबनानां विपक्षत्वेनाशुभभावना अपि गृह्यन्ते तदा संवरभेवाः ६६ संवरत्वं'च कन्दष्यदीनां परिज्ञानात् वेभ्यः कारणेभ्य एते भवन्ति तत्परिहारेण'निर'ति निर्जर निर्जरा तपः त द्वादशधा प्रसिजमेव। आश्रवश्च संवरश्ध निर्जरा च श्र पसंचरनिर्जराः प्राकृतत्वाभिहितोपः 'तिथि वि'सि पते प्र योगार्थाः 'समाधि' समाधियुः कृताः समाहताबा मीलिताः यत्र तत् त्रिस्यं तीर्थ या भगतो विवेकिनः 'सीसमयबजसोबाण 'सि शीलताम्येष बचान सोपानानि यैस्ते शीलवत सोपानाः । कस्य एतत् त्रिस्थस्य तीर्थस्प ते तथाविधाः सम्तो भणन्तो विवेकिनियामनुतरं प्राप्ता इति पूर्वगाथातः संबध्यत इति गायार्थः ।
1
भंजिय परीसह, उत्तमसंजमवलेय संजुत्ता ।
4
गुणीस मिठो, संजमत नियमजोगतमयो । समय समाहियमयो, दंसयनाये भययमयो ||२६|| 'गुसीसमि' सि गोपनं गुप्तिर्मनोबा कायनिरोधलक्षणा समयम समितिः भावेपणादनिकेपपारिहापनिकालया पश्चप्रकारा गुतिश्व समिति सिमती ताभ्यामुपेतो युक्तो गुतिसमित्युपेतः संजमतयनियम' ति संयम:पश्चाभवविरमणलक्षणः, तपो- द्वादशविधं नियमा-अभिमहविशेषा:'डविचरा निश्चिराचरगा' इत्यादिका पो गा मनोवाक्कायनिरोधा, सेजमा तपथ नियम योगाध संयमतपोनियम योगातैः पुरुं मनो यस्य स संयमतपोनियमयोगयुक्रमनाः सुमपिहितमना भ्रमणस्तपसि वेदव समाहितमनाः सुमतिचित 'इंसनाये' सिद सम्यक्त्वं ज्ञानं सत्यादिकं दर्शनं चहा च दर्शनज्ञानम् समाहारत्वादेकवचनं तस्मिन् न विद्यते सम्पजन्यान इति है पकयेन समाधिमा त्रिभुवनस्य राज्यमिच याम्यमो यस्य स समयमा कामः सा वीर्यवान मुक्तिर्षा प्राप्यते से समर्थित्वमपि संताचं प्रतिपद्यते इति शेष इति गाथार्थ तं
जति कम्मरहिया, निब्यायमणुत्तरं रजं ॥ २४ ॥ कथं नाम कि कुतीत्याह भेजिय'चा प पहच- परीषद सेनाम् उत्तमसंयमयन युक्राः सन्तो भुअन्ति कर्मरहिता निर्माणमनुत्तरं विशिष्टं राज्यमित्यर्थः । तिहुयणरजसमाहिं, पत्तो सि तुमं पि समयकप्पम्मि । रक्ताभिसेयमतुलं, बिउलफलं लोएँ विहरति ।। २५ ।। त्रिभुवनस्य राज्यं त्रिभुवनराज्य समाधानं समभिः, त्रिभुवनराज्यस्य समाधिः त्रिभुवनराज्यसमाथितम्। तत्र समाधिराधा धम्मचिता पर समायेषिये श्वेषदत्तरिस४। ओडी सण ५ माये य ६,मणपाय ७ केवले || १ || नाणे य ८ दंसणे वेव लीमरये १० समुच्यचा समुप्पो, सिमा
"
"
।
Jain Education International
(१४४) अभिधानाजेन्द्रः ।
"
संचार प्राप्तोऽसि 'समयकमिति विचारणार्या क्रियमाणायां किमिति राज्येनोपमितमित्युच्यते, 'रखा उफ लोहित' यथा क्षत्रिया राज्याभिषे
विपुहिक सुखफलं प्राप्य लोके जानपरलोकमध्ये प्रमुषिसात्मनो विहरन्ति विविध बेचते विजृम्भते तेरा भिषेकतुल्यमतु चारित्रं दधानास्तावत्साधवो विहरन्ति स्वया तु संस्तारकमाश्रयता त्रिभुवनाधिपत्यसमाधिः समायभाषया प्राप्त इति गाथार्थः ।
अभिनंद मे हिययं, तुझे मोक्खस्स साहयोबाओ । जं लदो संधारी, सुपुरिसपरमत्थसंधारी ।। २६ ।। अथ शपकस्य गुरुरात्मोत्कर्षदर्शनेन समुत्पादयति पक ! भवानमिति मीतं करोति मे मदीयं हृदयं यतः कारणात् 'तुम्भे मोक्लस्स'ति त्वया मोक्षस्य अपुनर्भवस्य सा धनोपायः आत्मशान्तिसाधनोपायः कृतः। यत्-स्मात्कारयात् लब्धः - प्राप्तः संस्तीर्यते विस्तीर्यते यस्मिन् जीवदयादद संतारकः-सत्पुरुषपरमार्थदानादिस्तस्य संस्तरो विस्तारइति महान प्रमोद इति गाथार्थः । देवाऽवि देवलोए, जंता बहुविधाएँ सोक्लाई । संचारं पिता, आसयसमाथि चति ॥ २७ ॥ देवा अपि देवलोके व्यवस्थित अपि वाना ि धानि सुखानि संस्तारकगतं साधुधर्मानुभूताराधनं वा संतारकगुणान्या चिन्तयन्तरम्प्रासमश्यामि मुि परित्यजन्ति त्वद्गुणावेतो मर्षिवादभ्युत्थानादि कुन्तीति गाथार्थः ।
चंद व पेच्छणिओ, सूरो इव तेयसो बि दिष्यंतो । धावंत गुणवंत, हिमवंत महंत विक्खाओ ॥ २८ ॥ प्रथाङ्गीकृतसंस्तारक रूपकः क च शोभा-सीपतायां चन्द्रवत् प्रेक्षणीयः, तपस्तेजसाऽपि सूरतेजा भवति धनवानिय सर्वस्याप्याश्रपः बासि पूज्यो भवति, हिमवानिव महस्वत्यभ्यां यातः-सिद्ध इत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org