________________
( १५४)
अभिधानराजेन्द्रः ।
संधार
विशेषेषु वा नवकर्मानादानभूतेषु शूरा अकातराचारित्रिण इत्यर्थः, 'जिवरमाण ' सि-जिनवराणां ज्ञानं सामान्यतः समुपदेशक विशेषतः अज्ञानादिरूपं वा येषां मोहराजवि जयनीतिप्रदर्शकत्वाद्येषां ते तथा विपत्थ पियदनं शेवलं भवान्तरानुयायित्वात् सम्यकरवं येषान्ते विशुद्धपश्यदमाः, के पवंविधा इत्याह 'जे निव्यति पुरिस' ये पुरुषा निर्वहन्ति मोहराजविजयं कर्के संस्तारकजन्माका सन्तः पोधा अपि नानाविधमहर युद्धकौश स्पाभिहताराभ्यवसायशरीरारोग्यता वसंघात तापकाग्नितैतानियमा
बने
या शूराः सुभटा रग दीक्षा कक्षाः 'जिरावरनारा 'त्ति-जिनवराणां जयस्वामिनां वराज्ञाकारिणः जिनवरज्ञाना वा 'बिसुपति पदमा गृहीतकृतरिकादिशंवलाः ये पचिधा पोधा भवन्ति ते गजेन्द्रस्कन्धमाका सन्तः जयं निर्वहन्ति रिपुधा जयन्तीति माचार्थः । परमत्थे परमतुलं, परमाययणं ति परमकप्पो त्ति । परमुत्तमतिरथयरो, परमगई परमसिद्धि नि ।। १७ ।। परमाथै मोके पर ग्रतुनातिक्रान्तं संसारिकल शरी कारणं' परमाययणं' ति परममायतनं स्थानं ज्ञानादीनामेतदित्यर्थः । 'परमकप्पो' ति स्थविरादीनामेव प्रधानक यः पर्यम्तकृत्यविधिः संस्तारक इत्यर्थः । 'परमुत्तमतिरथपरो परम परमसिद्धि' सि पूर्ववत्।
ता एवं तुमि ल जिवयणामयविभूसियं देहं । धम्मरयस्सिय सय, पढिया भुवयम्मि वसुहारा ।। १० ।। 'ता इति' तावत् 'पयं' ति एतत् 'तुमि' ति त्वया संस्तारकाकडे ''ति प्राप्यविभूतियं देवें" ति हे क्षपक! एतदस्मिन्नवसरे जिनवचनामृतेन जिनोपदेशं साधय। सर्वकुभूतिमूर्द्धाविघातकेन विभूषितं देहं शरीरं प्राप्तम् तजिधम्मपदस्सिय'ति धर्मरत्नराक्षिता यु. का पाठान्तरेण 'अम्मर थिम्मिय' ति धर्मविष्या दिता 'धम्मरपणा धावा. ते इति सेभवने देदे वसुधारेव पतिता सर्वकार्यसिद्धिहेतुत्वात् । अत्रार्थ भावार्थ: यथा कश्वापि पुरुषवतो सुधा पातः सर्वतोऽपि निषुगीतार्थनियमकमुखात् नियच नामृतभवतस्यास्यामवस्थायां भवतीति जानीहीति भावः । पता उत्तमपुरिसा है, कलाणपरंपरा परमदिष्या । पावयसाधुधीरा, कर्म च ते सप्पुरिसा ! ||१६|| 'पद्म' ति प्राप्ता संपादिता हे उत्तमपुरुष का प्राप्तेति 'काय' शिकल्याणपरंपरा मानुपपदार्थसि
लाभात् 'पावपणलाइ सि प्रवचनं यन्ति जानन्ति प्रायचनाः प्रावचनाथ से साधवध प्रावचनसाधवः प्रायच्चनसाधर्मामध्ये धीर इव धीरः तस्य संबोधनं मावचनसाधुधीर ''तिक परिक्रमपि समीहितं स
कार्यमित्ययाहार 'ते' या अनि उत्तमाप्रतिपत्स्वीकारात् दे सत्पुरुष ! इति गाथार्थः । समतनाथ दंसथ- वररयथा नायतेयसंजुता । चारितसुद्धसीला, तिरयणमाला तुमे लद्धा ॥ २० ॥
Jain Education International
संधार
'समत्तनाण ति' समाप्तं गतमज्ञानं मिथ्यात्बोपगमाद्यस्य ल समाप्ताऽज्ञानस्तस्य संबोधनं समाप्ताज्ञान ! दीर्घत्वं सर्व्वत्र प्राकृतत्वाद् 'दंसणवररयण ' ति हे दर्शनवररक्ष! प्रवरसम्यक्त्वरज्ञ!, अथवा सम्यक्त्वस्य वररचन अनेन कृत्या दर्शनस्य सम्यकस्यप्रधाना रचना-विि यो येन स समासज्ञानदर्शनवररचनः तस्य संबोधन समाज्ञानदर्शनगररचन ! तचना चैवं तथाहि
"एगविह दुविह तिविहं, वउहा पंचविह दसविई सम्मं । दयाकारगाई, उपसमभेपछि वा सम्मं ॥ १ ॥ एगविहं सम्म भिि तिविहं तं सइयाई, अहवा विदु कारगाई य ॥ २ ॥ सम्मत्त मीसमिs - रुकम्मलयो भांति तं खयं । मिष्ठुखघोषसमासाद्योषति ॥३॥ मिसमार उवसम्मतं मति समयन्नू । तं उबसमसेढीए, उबसमसम्मनलाभे वा ॥ ४ ॥ विहियाझणं कुण, कारगमिह रोयगं तु सहहणं । fasseट्टी दीवर, जं पत्ते दीवगं तं तु ॥ ५ ॥ खइयाई सासायण, सहियं तं चविहं तु विशेयं । पतं समन्तभंगे, मितापकिय तु ॥ ६ ॥ बेगसम्मतं पुरा, एयं विव पंचहा विसिहि । सम्मत चरिमपोग्गल बेलकाले तयं होइ ॥ ७ ॥ वयं चिप पंचविसाऽभिगममेयश्री इसहा अहवा निस्सारु, इबाइ जमागमे भणियं ॥ ८ ॥ " अयमेवार्थ आयें दर्शनात् ॥ सम्म समाइयंतिषिद्धं ब उपसमियं खानोव समियं । ऋहवा तिषिद्धं सम्म सामाइयं कार रोययं दीप कारगे जहा खाइर्ड्स रोयसेशियाईसंच दीव अभयसिद्धियमिच्छादिसिया मसि जिस था । अभवसिद्धियस्स कहं ?, ऊं सा एगारस अंगाई पढद्द न य सहहह धम्मं च कहेई एवं दीवगं । अहबा-निसग्गसम्मइंसणं अभियमसम्मसणं च । निसग्गसम्म हंसणंनिसर्गः स्वभावः परिणाम इत्यनर्थान्तरं जं उवसममंतरेण वि गिरहद्द तं निसग्गसम्महंस, अहिगमसम्म जीवा इयपरथे उपमेयर ज्ञान तेजसा युको ज्ञानतेजः संयुक्तस्य संबोधने देशानायुक्त ! प्रनष्टमोहान्धकार ! बारिकसुखसील ' चारित्रेण निरतिचारतया शुद्धः शीलः समाचारो यस्य स चारित्रशुखशीलस्तस्य संबोधनं हे चारित्रशुद्धशील 1 'तिरयणमाल ति त्रिरक्षमाल ! ज्ञानदर्शनचारित्ररूप रत्नत्रयमाला स्वयैव लब्धा माता, रत्नमाला पि समाप्ताऽहानतिमिराचैव ये समासाना च दर्शनयरमा समा ताज्ञानदर्शनचरमा ज्ञान परीक्षाहेतुकज्ञानतेजःसमग्यिता चारित्रशीला शुभाच सुद्धा त्रासादिदोषरहिता प्रशस्यत इति गाथार्थः ।
सुविहितगुण वित्थारं, संचारं जे लईति सप्पुरिसा है। सि जियोयसारं रमायाहरणं कर्म होइ ॥ २१ ॥ हे सुविहितगुण ! कोभवानुष्ठानगुण विस्तारं व्यावति 1 व्याययमानम् अनेकातिशयप्रकार संस्तारं ये पुरुषभन्ते तेषां जीवलोकसारं रत्नाभरणं ज्ञानदर्शनचारित्ररूपं कृतं भवति इति तताऽयमिति जानीहि अहि 'ति
For Private & Personal Use Only
www.jainelibrary.org