________________
(१५३) अभिधानराजेन्द्रः ।
संधार
गमिरोहे य पुण्यपश्नोगेण चतुत्थं समुच्छिन्नकिरियमप्पाडवा - | यमाणं ।' पढमबीया उ सक्काए तइयं परमसुक्कए । परिक्षेत्र कार्य विवाहियं ॥१॥ अणुत्तरेहिं वेदेहि पदमचीहि गर । उपरिजेहि झादि सिरक नीरो वं ॥२॥ अष्पेदा चव्विाश्रयायाणयेहा असुभालुप्पेहा श्रणतवत्तियागुप्पेहा विपरिणामा गुप्पेहा। जहत्थं ग्रास तइअं वा य पिक्खर संसारस्य असु. भतं अत सम्यभावपिपरियामियं रसाथि बतारि जाविवेग दिउसो अब समाजगविवेगं vिeer | बिउस्सग्गे सब्धो वहिमाइविउस्सग्गं करे। अन्य विमानो न पीहर न चलह असंमोहे सुद्दोषमे प्रत्येन स चि आलंबितारितं जहा ती मुती म ति इत्येवं चतुःप्रकारे शुक्रे यथा प्रथमं द्वितीयमेशतीत तृतीयं परमशौकिक-परमशुक्लध्यानप्रधानं तथा शानानां मतियुताषधिमनःपर्यायकेवलज्ञानानां मध्ये यथा केवलज्ञाने प्रधान तथा सुखानामि यध्याहारो दृश्यः, यथा सुखानां मध्ये परिनिर्व क्षयरूपं मोक्षं प्रधानम् इति तायदेषाने प्राधान्यमत्येव परं तथापि " क्रमेण भवियं जिथवरेहि" इति मयन ग्रन्थकार एषामुत्तरोत्तर प्राधान्यमप्याह यतस्तात्पर शीयमेव प्रधानं तत्सद्भावे च केवलाने तीति ततः केवलज्ञानं प्रधानम् । केषलिनोऽपि पञ्चाशीतिकर्मप्रकृतिसताकत्वात् ततोऽपि परं निर्माण पश्चाशीतिकर्मप्रकृतिवात् मोक्षं प्रधानतरं क्रमेण परिपाटया यथा जिनवरैर्भणितं तथा ऽयं संस्तारक इति गाथाभावार्थः ।
सबुतमलाभार्थ, सामर्थ चे लाभ मति । परमुतमतित्थयरो, परमगई परमसिद्धि चि ।। ११ ।। सर्वेषामुत्तमाः समाः ते च ते लाभाय सर्वोत्तमलाभा सम्यक्त्यदेशविरतिलाभरूपाः, तस्याप्ती संसारपरिकरणात् तेषामपि लाभानां मध्ये श्रामण्यमेव चारित्रमेष लाभं मम्यन्ते विद्वांसः, तत्मासाचेच मोक्षगमनात्। उम्म माया संदिति पत्तेथे चारिजयादिति, तिसम ते चारितं ||१||" इति आस्तां संस्तारकलाभोत्तमः ससमलाभानां भ्रामरयमेव तायला मम्यते, यथा सर्वोचमः पुरुषेषु मध्ये तीर्थकरः, यथा च परमगतिः - सर्वोत्तमगतिः । 'परमसिद्धि' सि-सिद्धयस्ताषद् - अणिमा, गरिमा लघिमा,
निमा, बशिमाचा अपि भवन्ति, अत आह-परमा बासी सिद्धि परमसिद्धि', गती विषये उत्तमा सर्वकर्मक्षयरूपा यथा निम्मातिस्तथाऽयमिति ।
मूलं तह संजमो वा, परलो गरयाण कट्ठकम्माणं । सब्बुतमलाभाणं, सामनं चैव मति ।। १२ ।। परलोको भवान्तरं तस्य हिते रतानां भवान्तरमस्तीति श्रद्धामयताम्, अथवा आत्मव्यतिरिक्रः परलोका सर्वलोकस तुसमूहस्तस्य हिते रतानां साधून, कष्टं मिथ्यात्वादि कर्म्मणां विलसितशेषपापानां जीवानां मोत सम्पदाह
"एदिवस अस्थि व कालम पत्रामध्य कहमषि कया केई, जीवा पाविति तसभावं ॥ १ ॥ तत्थ मरतं तत्थ बि, सुइ सि तं तत्थ वि य सुहखितं । जालारोग चिरजीवितं च महदुलई ॥ २ ॥
३६
Jain Education International
संधार
तत्य वि बहुसुहकम्मोद धम्मेवि हुआ जा बुद्धी । तो वि जियाण न सुलहो, जिणवयणुवपसगो सगुरु ॥ ३ ॥ तो हिरमोहिमज्ये, पडियर व सकलसामगि दुलई पि लहिय तह वि य, मूलं धम्मस्स सम्मतं ॥ ४ ॥ इति मूलसम्यच दुधाप्यम्, 'त' ति तथा संधारित्रं दुर्लभं वाशब्दाज्ज्ञानं च एषोऽपि तावन्महान् लाभः परं तथापि सर्वोत्तमलाभानामेषां श्रामण्यमेव विशिष्टलाभं मन्यन्ते विवेकिनः । यत आह-" सम्मतं श्राचरित-स्स हुज भयणाय नियमसो नऽस्थी जो पुरा परित्तो तस्स हु नियमेण सम्मतं ॥ १॥ तत्रैव-भ्रामण्यदेशंबिरतिरूप एव सं. स्तारक प्राप्तिरिति गाथाभावार्थः ।
साथ सुक्कलेसा, नियमाणं बंभचेरवासो य । गुतीसमी गुणार्थ, मूलं तह संजमो व तो ॥ १३ ॥ 'लेसा' तिलेश्वानां कृष्णनीलकापोततेजः पद्मानां म ध्येयथा लश्या उमा 'नियमाति-नियमानां विरमणानां मध्ये यथा ब्रह्मचर्यवास उत्तमजनशक्यः - "ब्रह्मचर्यव्रतं पोरं, शरैश्च न तु कातरेः । करिपर्यासमुद्राखं करिभिर्न तु रासभैः ॥१३" कि -"देवदावगंधा, उपखरवखसकि मरा । भवारिं नर्मसन्ति, डुकरं करोति याशा "गुती समी गुणाति तथा यथा गुझिसमित्यो गुफानां सप्तविंशतिय तिगुणानां मध्ये उत्तमे प्रधाने तथा संयमोपायलक्षणं यन्मूल मोक्षकारणं ततः सतोऽपि ज्ञानाभावे मुरभाषा - दिति । तिसृभिधाभिः भ्रामरयस्यापि प्राधान्यमुकं किमुत्तरसंस्तारकस्येति । सबुतमतित्थाणं, तित्थयरपया सियं जह य तित्थं । अभिसे व सुराणं, तह संथारो सुविहियाएं ||१४|| 'सम्युन' ति यथा लौकिकानां प्रभासप्रयागादीनां श्रीपन तथा लोकोत्तराणामप्यापदादितीर्थानां मध्ये तीर्थकरप्रकाशित प्रकटितं तीर्थ यथा ज्ञानादिचतुर्विधसंघो पा प्रथम गणधरो वा तथाऽयमपीति अभिसेड म्य सुरागं ति-अभिषेको वा अभिनयोपदेयानां यथा राज्याभिषेकरूपः तथाऽयमपीति ।
सियकलसकमलसुत्थि - नंदावत्तवरमल्लदामाणं । तेसि पि मंगलायं, संथारो मंगलं अहियं ।। १५ ।। शितः शुभ्रः कलशो विवाहादावुत्सवे यो मङ्गपते तस्यैव माङ्गलिकत्वात् मलिकमले व स्वस्तिकमन्दाया परमाल्यदाम च शितलकमलक्ष्यस्तिकनम्दावर्तरमापदामानि तेपानेवानि च लोके मायतया रुद्राणि तथापि तेषामपि मला मध्ये संस्तारको अधिक मङ्गलमिति भावः ।
तवमग्गर्नियम, जिणवरनाथा विसुद्धपत्यथा। जं निव्वहंति पुरिसा, संथारगदिमारूढा ॥ १६ ॥ 'तब अग्गि' - अष्टप्रकारं कर्म तापयतीति तपः, रूप एषाशिस्तपोऽग्निः नियमाथ प्रताम्यनिमहविशेषाध 'सूर' सि शूराः - सुभटाः तथा चार्षम् "बत्तारि सूरा पता संजातिसरे समरे शरारे रे ति सूरो अरिहंता, तब अगारा, बायस बेसमये दुसरे वासुदेवे तथ तपोऽग्मी दाहकत्वेन नियमेषु तेषु अभिम
For Private & Personal Use Only
www.jainelibrary.org