________________
संथार अभिधानराजेन्द्रः।
संथार एतत्संवादिगाथेयम्
नामेण सीहसेखो, वारण पराजिओ रिट्ठो ॥८१।। गुट्टे पाओवगओ, सुबंधुणा गोमये पलिवियम्मि । तस्य शिष्य श्रासीद्गणधरः प्राचार्यः, नानासूत्रार्थगृहीडझंतो चाणको, पडिवन्नो उत्तमं अटुं ॥७३॥ तपेयालः-अनेकसूत्रार्थपरिशातविचारः नाम्ना सिंहसेना, अथ गाथात्रयेण संबन्धः।
तेन च 'वापणं' ति वादन-स्वदर्शनस्थापनलक्षणेन पराजितः
पराभग्नः रिष्टः-रिटामात्यो वादे उपस्थितः सन्नित्यर्थः । कायंदीनयरीए, राया नामेण अमयघोसो त्ति ।
अह सो निराणुकंपो, अग्गि दाऊण सुविहियपसंते । तत्तो सुयस्स रजं, दाऊणं अह चरे धम्मं ॥७४॥
सो वि तह डझमाणो, पडिवन्नो उत्तमं अट्ठ ।। ८२॥ काकन्यां नगर्यां राजा नाम्ना " अमृतघोष" इति, ततः स राजा सुतस्य-पुत्रस्य राज्यं दत्त्वाऽथ चरेदनुतिष्ठेत् धर्म
अथ स रिटः पापिष्ठः 'निरागुकंपो' त्ति निर्गतघृणः 'अचारित्रप्रतिपत्तिलक्षणम् ।
गि दाऊण' ति अग्निं-वैश्वानरं दापयित्वा दत्वा वा सुवि
हितानां-साधूनां पश्यत्युपाश्रयति वेति विहितोपाश्रयः सुवि आहिंडिऊण वसुहं, सुत्तत्थविसारो सुयरहस्सो ।
हियपसुत्ते'त्ति पाठे सुविहितेऽप्यप्रसुप्तेऽपि दहतीत्यध्याहारः। काइंदी चेव पुरि, अह संपत्तो विगयसोगो ॥७॥ सोपिसिंहसनाचार्यस्तथा दह्यमानः प्रतिपन्न उत्तमार्थमिति । आहिएडय-परिभ्रम्य विहृत्येत्यर्थः वसुधां सूत्रार्थविशारदो
कुरुदत्तो वि कुमारो, संबलिफालि व्य अग्गिणा दड्डो । विचक्षणः, यत एव सूत्रार्थविशारदोऽत एव श्रुतरहस्यः श्रुतनिकषः काकन्दीमेव पुरीमथ विहरन्नुद्यतविहारेण संप्राप्तः
सो वि तह डज्झमाणो, पडिवन्नो उत्तमं अटुं । ८३॥ विगतशोकः-परित्यक्तदैन्यभाव इति ।
"कुरुदत्तः” कुरुदत्तनामाऽपि इभ्यपुत्रर्षिः संबलिफालि व्व' नामेण चंडवेगो, अह सो पडिछिदई तयं देहं ।
त्ति शाल्मली वृक्षविशेषस्तस्य फालिवत्-तस्य शाखावत् श्रसो वि तह छिजमाणो, पडिवनो उत्तमं अटुं ॥७६।।
ग्निना दग्धः, सा हि निःसारत्वादग्निना झटित्येव दह्यते । सो
ऽपि तथा दह्यमानः प्रतिपन्न उत्तमार्थम् । अस्य भावार्थोंsनाम्ना चण्डवेगः पूर्वापराद्धो मन्त्री अन्यो वा कोऽपि संप
पि दर्श्यते । तथाहि-"हत्थिणाउरे नयरे कुरुदत्तसुश्रो नाम मोऽथ स प्रत्यनीकस्तकं राजर्षिदेह-शरीरं प्रतिछिनत्ति
इब्भपुत्तो,स तहारूवाणं थेराण अंत पब्वहो। वहुस्सुओ सद्विधाकरोति । सोऽपि भगवानमृतघोषस्तथा छिद्यमानः प्रतिपन्न उत्तमार्थम् । ( संथा.) (अथ 'कोसंवी' त्यादिगाथा
मणो कयाइ एगल्लविहारं पडिम पडियन्नो । सो साएयस्स 'ललियघडा' शब्दे पष्ठभागे गता।)
नयरस्स अदूरसामंते आगो। विहरंतो चरिमा श्रोगाढा पो
रिसी। तत्थेव पडिम ठिश्रो चश्चरे, तत्थ य एमाओ गावीश्रो जलमज्झे ओगाढा, नईएँ पूरेण निम्ममसरीरा।। हरियाओ तेणेहिं । तेण श्रोगासेण नीयाश्रो जाय तह वि हु जलदहमज्झे, पडिवन्नो उत्तमं अटुं ।।७।। मग्गमाणा उट्टिया श्रागया, दिट्ठो साहू। तत्थ दुवे पंततश्च तेषां भगवतां पादपोपगमनिकावतामकाले वृष्टिप्रा
था। पच्छा ते न जाणति कयरेण नीयाअो । ते साहुं पुच्छति.
सो भगवं न वाहरइ । तेहिं पउट्टहिं सीसे पट्टिया पालि दुर्भावानदी पूरेणायाता । नदीपूरेण च महता वहता काप्ठे
बंधेऊण बियगाो अंगारि चित्तूरण सीसे छूढा । तेण भगवशय्याऽस्य जलमध्ये श्रोगाढा-विक्षिप्ता तत्र च निर्भमा-श
या सम्ममहियासियं ।" ('श्रासी' इत्यादि गाथा 'चिलाई रीरेऽपि ममत्ववर्जितस्तथापि हु:-स्फुटं 'जलदहमज्झि' त्ति अकालागतनदीपूरेणोद्यमानो जलहद-समुद्रं प्रापितः । ततो
पुत्त' शब्दे तृतीयभागे ११९२ पृष्ठे गता।) जलइवमध्येऽपि उत्तमार्थ प्रतिपन्नः।
आसी गयसुकुमालो, अल्लयचम्मं व कीलयसएहिं । अथ गाथाचतुष्टयेन संबन्धः
धरणियले उब्बिद्धो, तेण वि आराहियं मरणं ॥५॥ पासी कुणालनगरे, राया नामेण वेसमणदासो। श्रासीद्गजसुकुमाल इभ्यपुत्रः,कुरुदत्तन्यायेन गृहीतवतः स. तस्स अमच्चो रिट्ठो, मिच्छादीट्ठी अहिनिविट्ठो ॥७६।। कलाधीतधुतः एकल्लविहारप्रतिमाप्रतिपन्नः कायोत्सर्गस्थस्तेआसीद्-अभूत् कुणालनगरे-उज्जयिन्यामित्यर्थः , राजा
नैव प्रकारेण कुटिकैः पृष्टो गोगमनमार्गों न गदितवानिति गनाम्ना वैधमणदासः तस्य राज्ञः श्रमास्यो-मन्त्री रिष्टो-रिष्टा
जसुकुमारस्य शरीरमार्द्रचर्मवत्कीलकशतैस्ताडयित्वा धरभिधानः मिथ्यादृष्टिर्जिनशासनप्रत्यनीकः अभिनिविष्टः
णितले महीपीठे उद्विद्धः, तेनापि भगवता मरणमाराधितं सर्वक्षमतं प्रति द्वेषवान् समभूदित्यर्थः ।
प्राणसमाप्ति यावच्च धर्मध्यानवान् जात इति तात्पर्यार्थः । तत्थ य मुणिवरवसभो,गणिपिडगधरो तहऽऽसि आयरियो। मंखलिणा वि अरहओ, सीसा तेयस्स उग्गया दहा। नामेण उसभसेणो, सुयसागरपारगो धीरो ||८|| ते वि तह डझमाणा, पडिवन्ना उत्तम अहूँ ॥८६॥ तत्र-तस्यामुज्जयिन्यां मुनिवरवृषभः प्रधानाचार्यः गणि- 'मंखलिणा वि' त्ति-पुत्रशब्दलोपान्मङ्कलिपुत्रेणापि गोशापिटकधरो द्वादशाङ्गधारी, तथा आसीदाचार्यः नाम्ना'उस-|
लकेन अर्हतो महावीरशिष्यो सुनक्षत्रसर्वानुभूती 'तेयस्स भसेण 'त्ति-वृषभसेनः श्रुतसागरपारगः-सर्वश्रुताम्भो-| उग्गय ' त्ति तेजसस्तेजोलेश्याया 'उग्गया दह' त्ति उग्रधितीरगामी धीरः-परीषहसहनसमर्थः।
तया-तीव्रतया दग्धौ-भस्मीकृतो, तौ तथा दह्यमानी तस्साऽऽसी य गणहरो, नाणासुत्तत्थगहियपेयालो। । प्रतिपन्नावुत्तमार्थमिति, इत्येते दृष्टान्ता बहवः प्रसिद्धा एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org