________________
(१५५) संति अभिधानराजेन्द्रः।
संसिलसम हितः। राजा यथा यथा तत्र मांसं प्रक्षिपति तथा तथा अन्य संतिस्स ण परहयो नउइगणा नउहगणहरा होत्था । त्र पार्वे पारापतो गुरुतरो देवमायया भवति । राजा पुनः
(सू०६०+) पुनः स्वदेहमांसमन्यत्र क्षिपति । तं दृष्टा राजलोकः समस्तो | हाहारवं चकार । पारापतपार्थे गुरुभारमवेक्ष्य स्वासपा
शान्तिनाथस्येह नवतिर्गणा गणधराश्चोक्ताः। अवश्यके तुश्र्वे राजा स्वयमारूढः। एतादृशं वज्रायुधस्य सत्त्वं हटा
पञ्चनवतिरजितस्य त्रिंशतु शान्तरुक्तास्तदिदमपि मताविस्मितो देवः स्वं रूपं प्रकटीकृत्य प्रकामं स्तुत्वा च स्वस्था
न्तरमिति । स०६० सम०। नं गतवान् । अन्यदा बज्रायुधसहस्रायुधौ पितापुत्री क्षेम- संतिस्स णं अरहयो एगृणनउइ अजासाहस्सिभो उको. करगणधरसमीपे जातवैराग्यो सहस्रायुधसुतं बलि राज्ये :- सिया अजियासंपया होत्था। [मू० ८६+] भिषिच्य प्रवज्यापर्यायं च परिपाल्य पादपोपगमनविधिना
इह शान्तिजिनस्यैकोननवोत्तरार्यिकासहस्राण्युक्लान्यावकालं कृत्वा द्वावपि जनावुपरितनप्रैवेयके एकत्रिंशत्सागरोपमस्थितिको अहमिन्द्रदेवी जाती अहमिन्द्रसौख्यमनुभूय
श्यके त्वेकषष्टिः सहस्राणि शतानि च षडभिधीयन्ते इति
मतान्तरमेतदिति । स०८६ सम। ततश्च्युतौ इहैव जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविजये पुराडरीकिरायां नगर्यो घनरथो राजा तस्य द्वे महादेव्यो पना- संतिस्स णं अरहयो तेणउइचतुद्दसपुब्बिसया होत्था । वती मनोरमती च तयोर्गर्भ जाती, बनायुधो मेघरथः,
[सू०६३४] स०६२ सम० । सहस्रायुधो दृढरथश्चेति वृद्धिं गतौ । ततः कृतं ताभ्यां कलाग्रहणं तौ द्वौ राज्य स्थापयित्वा घनरथः स्वयं दीक्षां
श्रान्ति-स्त्री० । पापोपशमहेतौ अध्ययनपद्धती, उत्त० गृहीत्वा केवलशानमुत्पाद्य तीर्थकरो जातः । तयोर्मेघरथ- १२ अ०1 रथयोः पूर्वभवाभ्यासतो जिनधर्मदक्षताऽभूत् । अधिग
संतिकम्म--शान्तिकर्मन-न० । दुरितोपशमक्रियायाम् , भ० तजीवाजीवादिभावौ तौ सुश्रावको जातौ । अन्यदा पितुतीर्थकरस्य समीपे द्वावपि जनौ निजपुत्रं राज्येऽभिषिच्य
११ श०११ उ०। अग्निकारिकादिके (प्रश्न०२ भाद्वार।)
ग्रहोपशमनार्थे बलिकरणादिके,स्था०५ ठा०३ उ० । विनोपप्रमजितौ । तत्राऽधीतसूत्राऽर्थन मेघरथेन विंशतिस्थानः समर्जितं तीर्थकरनामगोत्रं , दृढरथेन शुद्ध चारि
शमकर्मणि,शा०१श्रु०१०। होमादिके, स्था०८ ठा०३ उ० । प्रमाराधितम् । बावपि संलेखनाविधिना कालं कृत्वाऽनु- संतिकम्मत-शान्तिकान्त-न। शान्तिकर्मगृहे, यत्र शान्ति.
रोपपातिकेषु देवेषु उत्पनी, तत्र सर्वार्थसिद्धविमानेऽन- कर्म क्रियते । प्राचा०२ श्रु० १५० २ १०२ उ०। गेलं सुखमनुभूय मेघरथकुमारस्ततश्च्युत्वा इहैव जम्बूद्वीपे
संतिगय-शान्तिगत-त्रि०। पूर्वोक्तप्रकारां शान्ति गताःभरते क्षेत्रे हस्तिनागपुरे विश्वसेनस्य राज्ञोऽचिरादेव्याः
प्राप्ताः शान्तिगताः । शान्तौ वा स्थिताः शान्तिगताः । शाकृषी भाद्रपदकृष्णसप्तम्यां चतुर्दशस्वमसूचितः पुत्रत्वेनो
नदर्शनचारित्राख्येषु मोक्षमार्गे स्थितेषु , प्राचा० १७० १ स्पम्नः । पुनः पयेष्ठकृष्ण त्रयोदशीदिने जन्मास्यसंजातः । चतुःषष्टिसुरेन्द्ररपि जन्माभिषेकः कृतः । उचितसमये गर्भस्थ
अ०७ उ01 चास्मिन् भगवति सर्वदेशेषु शान्तिर्जातेति शान्तिरिति नाम
संतिगर-शान्तिकर-पुं० । जुद्रोपद्रवेषु शान्तिकृत्सु, ल। कृतं मातापितृभ्याम् । क्रमेणासौ सर्वकलाकुशलो जातः, संतिगिह-शान्तिगृह-नका शान्तिकर्मस्थाने, भ०३ श०७ उ० यौवन प्राप्तः, विवाहितः प्रवरराजकन्याः, क्रमेण राज्ये
संतिघर-शान्तिगृह-न । शान्तिकर्मस्थाने, कल्प०१अधिक स्थापितः, पित्रा चारित्रं गृहीतं, शान्तेश्चक्रवर्तिपदवी समायाता, उत्पमानि चतुर्दश रत्नानि, साधितं भरतम् , षट्
४क्षण । यत्र राक्षां शान्तिकर्म होमादि क्रियते । स्था० ५ खरराज्य परिपाल्य उचितावसरे स्वयं संबुद्धोऽपि लोका
ठा०१उ। स्तिकामरैः प्रतियोधितः, सांवत्सारं दानं दत्त्वा ज्येष्ठकृष्ण- संतिचंदगणि-शान्तिचन्द्रगणिन्-पुं० । अजितशान्तिस्तवषचतुर्दश्यां चक्रिभोगांस्त्यक्त्वा निष्क्रान्तः । चतुर्थानसमन्वि- | ठोपाटीकयोः कर्तरि सकलचन्द्रवाचकशिष्ये, तेन च तस्य उद्यतविहारं कुर्वतः पौषशुद्धनवम्यां केवलज्ञानं समु- तौ ग्रन्थी १६५१ विक्रमसंवत्सरे विरचितौ, जै०१०। त्पन्नम् , देवैः समवसरणं कृतं, भगवता धर्मदेशना प्रारब्धा, संतिजल-शान्तिजल-न० । शान्त्यर्थ मन्त्रपाठपूर्वकं मस्तके प्रवाजिता गणधराः , प्रतियोधिता बहवः प्राणिनः । क्रमेण वित्य भरतक्षेत्रे योधिबीजमुप्त्या क्षीणसर्वकर्माशो ज्येष्ठ
दातव्ये जले, शान्तिपानीये, ध०२ अधिक। कृष्णप्रयोदश्यां मोक्षं गत इति। अस्य भगवतः कुमारत्वे संतिणाह-शान्तिनाथ--पुं०। शान्तितीर्थकृति, प्रष०२७ शार। पञ्चविंशतिवर्षसहस्राणि, माण्डलिकत्येऽपि पञ्चविंशतिवर्ष
संतिणिव्वाण-शान्तिनिर्वाण-न । शान्तिः-कर्मदाहोपशमसहस्राणि , चक्रित्वे पञ्चविंशतिवर्षसहस्राणि, श्रामण्ये व पञ्चविंशतिवर्षसहमाणि दीक्षापर्यायं सायुश्च वर्षलक्षमेकं
स्तेन च निर्वाणं-मोक्षपदं-सर्वद्वन्द्वापगमरूपम् । भष्टकर्मजातमिति । उत्त०१८१०।
क्षयरूपे मोक्षे, सूत्र०१ श्रु० ३ १०४ उ०।
संतिम-संतीर्ण--त्रि० । मुक्ने, सूत्र०१ श्रु०२ अ. ३ उ० । संती भरहा चत्तालीसं घराई उई उत्तेणं होत्था। मंतिमसम-सन्तीर्णसम-त्रि०। सांसारिकसुखस्य दुःखमय(सू०८४०x) स०४० सम।
। त्वद्ररि मुक्तपाये, सूत्र०१ श्रु०२ अ. ३ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org