________________
(१४४) संति
अभिधानराजेन्द्रः। गतः। अमिततेजःश्रीविजयाभ्यां ससैन्याभ्यां गत्वा तन्नगरं | नं वन्दित्वा गतौ स्वस्वस्थानम् । अन्यदा अमिततेजःश्रीविजवेष्टितमशनिघोषान्तिके दूतः प्रेषितः तयोरागमनं श्रुत्वा - याभ्यामुद्यानगताभ्यां चारणश्रमणाभ्यामवधिज्ञानेन ज्ञात्वा शनिघोषो नष्टः उत्पन्न केवलस्य अचलस्य समीपे गतः। अमि- उक्तम्-यथा पदविंशतिदिनानि भवतोयोरप्यायुः ततततेजाश्रीषिजयावपि तत्पृष्ठतस्तत्रायातौ, सर्वेऽपि गतम- स्ताभ्यां मेरी गत्वा कृतोऽष्टाहिकामहोत्सवः स्वस्वराज्ये सराशावन्ति। एकेन अमिततेजोविद्याधरण सुतारापि च गत्वा स्वस्वपुत्रौ अभिषिच्य जगन्नन्दनमुनिसमीपे संयमतमानीता। लब्धावसरेणाशनिघोषेण भणितं न मया दुष्ट- मादाय पादपोपगमनमनशनं च विहितम् । विधिना कालं कभावेन सुतारा अपहता किं तु विद्या साधयित्वा गच्छता त्या प्राणते कल्पे विंशतिसागरोपमायुर्देवत्वेनोत्पन्नौ ततश्च्यु मया इयं रश, पूर्वस्नेहेन इमां त्यक्रं न शक्नोमीति वैता- तौरव जम्बूद्वीपे पूर्वविदेहे रमणीविजये शीताया महानद्या लिन्या विद्यया श्रीविजयं मोहयित्वा सुतारां गृहीत्वा खन- दक्षिणकूले सुभगायां नगर्या प्रेमसागरस्य राज्ञो वसुन्धरागरे गतः । नास्याः शीलभङ्गमकार्ष तथापि ममात्रार्थे योऽप- उनसुन्दर्योर्महागर्भ क्रमेण कुमारत्वेनोत्पनी अमिततेजोजीराधः सक्षन्तव्य इत्याकर्ण्य अमिततजसा भणितम्-भगवन् ! योऽपराजितनामा, श्रीविजयजीवोऽनन्तवीर्यनामा जातः । किं पुनः कारणमेतस्य अस्यां स्नेहोऽभूत्। ततोऽचलकेवली तत्रापि प्रतिशत्रुरिदमिता व्यापाद्य क्रमेण बलदेवं वासुदेवकथयति-मगधदेशेऽचलग्रामे धरणीजढो नाम विप्रस्त- त्वमापत्रौ । तयोश्च पिता प्रवज्याविधानेन मृत्वाऽसुरकुमास्य कपिला नाम चेटी तस्याः पुत्रः कपिलो नाम, तेन कर्ण- रेन्द्रत्वेनोत्पन्नः । अनन्तवीर्यस्तु कालं कृत्वा द्विचश्रवणमात्रेण विद्या शिक्षिता, गतश्च देशान्तरे "रत्नपुरं" नाम त्वारिंशत्सहस्रवर्षायुर्नारकः प्रथमपृथिव्यामुत्पन्नः, चमरश्च नगरम् । तत्र कस्यचिदुपाध्यायस्य मठे गतः उपाध्यायेन पृष्टः पुत्रस्नेहेन तत्र गत्वा वेदनोपशमं चकार । सोऽपि संविग्नः कस्त्वम् ?, कुत भागतः?, कपिलेनोक्तमचलग्रामे धरणीजढ- सम्यक सहते। अपराजितो बलदेवो भ्रातृविरहदुःखितो विप्रसुतः कपिलनामाऽहं विद्यार्थी अत्रायातस्तव समीपमि- निक्षिप्तपुत्रराज्यो जगद्धरगणधरसमीपे निष्कान्तः । शुद्धा ति । उपाध्यायेन स बहुमानं स्वगृहे रक्षितः, विद्यामध्याप्य प्रव्रज्यां परिपाल्य अच्युतेन्द्रत्वेनोत्पन्नः । अनन्तवीर्यस्तु, खपुत्री तस्य दत्ता सत्यभामा नाम्नी । अन्यदा वर्षाकाले स नरकादुद्धृत्य वैताढये विद्याधरत्वेनोत्पन्नः अच्युतेन्द्रेण कपिलो रात्री स्ववस्त्राणि कक्षायां कृत्वा वर्षस्येव मेघे स्वगृ- प्रतिबोधितोऽसौ प्रव्रज्यां गृहीत्वाऽच्युतकल्पे इन्द्रः सामाहद्वारे समायातः। सत्यभामा च श्रयं स्तिमितवस्त्रो भ
निकत्वेनोत्पन्नः । अपराजितोऽच्युतेन्द्रस्ततश्च्युत्त्वा इहैव जविष्यतीति चिन्तयन्ती अपराणि वस्त्राणि गृहीत्वा गृह
म्बूद्वीपे शीतामहानदीदक्षिणकूले मालावतीविजये रत्नद्वारे सन्मुखमायाता । कपिलेन तस्या उनम् , अस्ति मम प्र.
संचयापुर्या क्षेमंकरो राजा; तस्य भार्या रत्नमाला, तयोः भावो येन वस्त्राणि न स्तिम्यन्ति , तावता विद्युत्प्रकाशे
पुत्रो वज्रायुधाभिधानो जातः।इतश्च श्रीविजयजीवो देवायुरतया स नग्नो दृष्टः । ज्ञातं चायं नग्न एव समायातो वस्त्रा
प्रतिष्ठितम् । अन्यदा पौषधशालायां स्थितो बजायुधो देवेणि कक्षायां च निहितवानित्यवश्यमयं हीनकुल इति सा क
न्द्रेण प्रशंसितः, यथाऽयं वज्रायुधो धर्माचालयितुं न शक्यते पिले मन्दस्नेहा जाता। अन्यदा धरणिजढो विप्रस्तत्र कपिलसमीपे समायातः, सत्यभामा च पितापुत्रयोर्विरुद्धमाचार
देवैर्दानवैश्च । तत एको देवस्तवाक्यमश्रद्दधानः पारापतरूपं दृष्टा परमार्थ पृष्टो धरलिजदविप्रः। तेन यथार्थ कथितं तच्छु.
विकुर्व्य भयभ्रान्तो वजायुधमाश्रितः। वजायुध! तव शरणं
ममास्तु इति मनुष्यभाषयोवाच । वज्रायुधेन तस्य शरणं त्वोद्विग्ना सत्यभामा कामभोगेभ्यो निर्विराणा प्रम्रज्यानहणनिमित्तं पृष्ठः कपिलः, न मुञ्चत्येष कपिलः तदा इयं
दत्तम् , स्थितस्तदन्तिके पारापतः । तदनन्तरं तत्रैवाग. गता तन्निवासिश्रीषेणराजसमीपं बभाण च । भो राजन् !
तो लावकः । तेनापि भणितम्-यथा महासत्त्व - मां कपिलसमीपान्मोचय,येनाहं दीक्षां गृह्णामि । राज्ञा कपि
एष मया सुधाक्लान्तेन प्राप्तः, ततो मुचनमन्यथा नास्ति लस्योक्तम् ,कपिलो न मन्यते । राक्षा पुनस्तस्या उक्नं,तावत् त्वं
मम जीवितमिति । ततस्तद्ववनमाकर्ण्य बजायुधेन भाणिमम गृहे तिष्ठ यावत् कपिल बोधयामीति । अन्यदा स राजा
तं न युक्तं शरणागतसमर्पणम् । तथापि न युक्तमेतत् , यतः
"हंतूण परप्पाणे, अप्पाणं जो करे सप्पाणे । अप्पाणं दिस्वपुत्री गणिकानिमित्तं युध्यमानौ दृष्टा वैराग्येण विषं भक्षितवान् । ततः सिंहनन्दिताऽभिनन्दितानाम्न्यौ श्रीषेणनृप
वसाण,क एस नासेर अप्पाणाश"यथा जीवितं तव प्रिय स, स्य भार्ये कपिलस्य भार्या सत्यभामा च विषप्रयोगेण का
र्वेषामपि जीवानां तथैवास्ति,एनं भयभ्रान्तं दीनं व्यापादयिलं गताः । चत्वारोऽप्यमी जीवा देवकुरुषु युगलत्वेनोत्पन्नाः।।
तुं तव न युक्तम् । धर्म कुरु । पापं मुश्च ।लावकः प्रतिभणतिततः सौधर्मे कल्पे गताः । ततश्च्युत्वा श्रीषणजीवोऽमितते- राजन्नहं बुभुक्षितः न मे मनसि धर्मस्तिष्ठति । ततः पुनजा जातः । अभिनन्दिता जीवः श्रीविजयो जाता,सत्यभामा रपि भणितं राक्षा-भो महासत्व ! यदि बुभुक्षितस्त्वं ततोऽ जीवः सुतारा जाता, स कपिलजीवस्तिर्यग्भवेषु चिरकालं न्यत्तव मांसं ददामि । लावकः प्रतिभणति-स्वयं व्यापादिभ्रान्त्वा कचित्तथाविधमनुष्ठानं कृत्वाऽशनिघोषः समुत्प- तजीवमांसाश्यस्म्यहं न च रोचते मह्य परव्यापादितमांनः । सुतारां च सत्यभामाब्राह्मणीजीवं दृष्ट्रा पूर्वस्नेहेन अप- सम् ।राशा भणितम्-यावन्मात्रेण पारापतस्तुलति तावन्माहत्य गतः । पुनरप्यमिततेजसा पृष्टं भगवन्नह किं भविको न मांसं वदामि । सोऽप्यवदत् यदि त्वं स्वदेहादुत्कीर्य मांस वा?, अचलकेवलिना कथितं त्वम्?, भविकः, इतश्च नवमे भवे | ददासि तदाऽहं मुश्वामि तद्राज्ञा प्रतिपन्नं ततस्तुष्टो लावतीर्थकरो भविष्यसि,एषोऽपि श्रीविजयस्तव गणधरो भविष्य- का। राक्षा च तुला पानायिता एकस्मिन् पाश्र्वे पारापतः ति । तत एतदाकामिततेजाश्रीविजयनृपौ अचलकेवलि- । प्रक्षिप्तः, एकस्मिन् पावें स्ववेहादुत्कीर्णमांसारोपो पि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org