________________
(१४६) संतिथय अभिधानराजेन्द्रः।
संधव संतिथय-शान्तिस्तव-पुं० । शान्त्यर्थ देवस्तवपाठे, ध०२ अधि०। | संथर-संस्तर-पुं० । द्रव्यादिरहितकाले, दर्श० ४ तत्त्व । संतिदास-शान्तिदास-पुं० । धर्मसंग्रहवृत्तिकृतो मान- संथरंत-संस्तरत्-त्रिवाविवक्षितानुष्ठानवाहनसमर्थे,व्य०२७०। विजयस्य धर्मसंग्रहवृत्तिकरणप्रार्थके, ध० ३ अधि० । संथरण-संस्तरण-न० । प्रासुकैषणीयाहारादिप्राप्ती साधूनां (शान्तिदासस्य वृत्तं 'धम्मसंगह' शब्दे चतुर्थभागे २७३२ | निर्वाहे, ध०२ अधि०। (अत्रत्या व्याख्या 'ठवणाकुल शब्दे पृष्ठे गतम् ।)
चतुर्थभागे १६६० पृष्ठे गता । ) ( त्रिविध संस्तरणम्संतिदेवया-शान्तिदेवता-स्त्री०। शान्तिसुरे, शान्तिकारियां जघन्यं , मध्यमम् , उत्कृष्टं च । तत्राऽऽचार्यादीनामाचारः देवतायाम् , पञ्चा० १६ विव०।
'अइसेस' शब्द प्रथमभागे २३ पृष्ठे गतः।) संस्तारककरणे , संतिविजय-शान्तिविजय-पुं०। धर्मसंग्रहवृत्तिकारकमानवि
सूत्र०१ श्रु०२ १०२ उ०।
संथरमाण-संस्तरत-त्रिविद्यमाने, 'संथरमाणेहिंजणवपहि' जयसूरिगुरौ विजयानन्दसूरिशिष्ये, ध०३ अधिक।
आचा०२ श्रु०१चू०३०१उ० प्रतिपन्नप्रतिमापरिपालनक्षमे, संतिविरह-शान्तिविरति-स्त्री० । शान्तिरुपशमः क्रोधजयस्त
संस्तरन् नाम उच्यते-यः सूत्रोक्नविधिना प्रतिमाप्रतिपत्तिप्रधाना प्राणातिपातिभ्यो विरतिः शान्तिविरतिः। क्रोधज- योग्यतामुपगतःमासिक्यादीनां च प्रतिमानांमध्ये या प्रतिमा यार्थ विरमणे, सूत्र०२ श्रु०१०।
प्रतिपन्नस्तां सम्यकपरिपालयितुं क्षमस्तस्य संस्तरतो विधिः। संतिसूरि-शान्तिसूरि-पुं० । थारापद्रीयगच्छे विजयसिंहसूरि बृ०१ उ०२ प्रक०। शिष्ये, वादतुष्टेन भोजराजेनास्मै 'वादिवेताल' इति विरुदम- संथव-संस्तव-पुं० । संस्तवनं संस्तवः । दातुर्गुणविकत्थने, तेन र्पितमनेनैव उत्तराध्ययनटीका रचिता, या पाई टीकेति प्र- सहात्मनः सम्बन्धविकत्थने च । वृ० १ उ० ३ प्रक०।. सिद्धा। दिगम्बरविजेता देवसूरिरस्यैव विद्याशिष्य आसीत् । | परिचये, प्रत्यासत्तौ , सूत्र०१ श्रु०४ अ० १ उ०। स्नेहे, वीरसूरि-शालिभद्रसूरि-सर्वदेवसूरयश्चीत त्रयः पट्टशिष्या उत्त०५०। सूत्र० । स्वरूपज्ञानादुत्पन्ने परिचये, उत्त०
आसन् । विक्रमीय १०६६ वर्षे अयं स्वर्गतः । जै० इ०।। २८ ०। एकासने स्थित्वा परिचये, उत्त० १६ अ० । संतिसेणीय-शान्तिश्रेणिक-पुं० । स्थविरस्यायशिष्यस्य प्र- अभिष्वले, सूत्र. १ श्रु०२ १०२ उ०। कामसम्बन्धे,सूत्र०१ थमे शिष्ये, कल्प०२ अधि०८ क्षण ।
श्रु०२१०३ उागृहगमनालापदानसंप्रीणनादिरूपे परिचये,
सूत्र०१ श्रु०४ अ० १ उ०। सहसंवासे, सूत्र०१ श्रु०६० संतुयट्ट-सन्त्वग्वर्त-त्रि० । शयिते, शा०१ श्रु०१३ अ०।
दर्श०। वृ० । एकत्र संवासात् परस्परालापादिजनिते परिचये, संतयण-सन्त्ववर्तन-न० । सम्यक्त्वग्वर्तने शयने, व्य० ध०२ अधि० । अभ्यासे,आव०१०। श्रा० । संवासजनिते ५ उ०।
परिचये, सहवासभोजनालापादिलक्षणे स्नहे,आव०६०। संतोदत्त-शान्तोदात्त-पुं० । शान्तस्तथाविधेन्द्रियकषायवि- श्रा०चू। सूत्र०ा पश्चा०। निजपटप्रदर्शनेन लोकावर्जने, पिं०।
प्रव०। कारविकलः, उदात्तः-उच्चोच्चतराद्याचरणस्थितिबद्धचित्त
संस्तवपिण्डो न ग्राह्यः। सांप्रतं संस्तवपरिहारमाहस्ततः शान्त श्वासावुदात्तश्च शान्तोदात्तः। श्रद्धानुष्ठानसाध नपरे सूक्ष्मभावसंयुक्त तत्त्वसंवेदनानुगे, यो० वि० । द्वा०।। गिहिणोजे पव्वइएण दिट्ठा,अपव्यइएण व संथुया हविजा। संतोस-संतोष-पुं० । अल्पेच्छायाम्, स्था० १० ठा० ३ उ०। तेसिं इहलोयफलट्ठयाए,जो संथवं न करेइ स भिक्खू ॥१०॥ संतुष्यौ, पश्चा० १ विव० । द्वा० । सर्वद्वन्द्वोपरमरूपे, सूत्र.२ गृहिणः-गृहस्था ये प्रव्रजितेन गृहीतदीक्षण दृष्टा उपलक्ष०६ अ०।"संतोषः परमं सौख्यम्"। हा०२६ अष्ट। रणत्वात्परिचिताश्च अप्रवजितेन वा गृहस्थावस्थेन सह सं" विश्वस्यापि स वल्लभा गुणगणस्तं संश्रयत्यन्वहं, स्तुताः परिचिता भवेयुगृहिणो य इति संबन्धः 'तेसि' ति तेनेयं समलंकृता वसुमती तस्मै नमः संततम् ॥ तस्मा- तैरुभयावस्थयोः परिचितैगृहिभिरिहलौकिकफलार्थ-वस्त्रपादन्यतमः समस्ति न परस्तस्यानुगा कामधुक तस्मिन्नाश्र- त्रादिलाभनिमित्तं यः संस्तवं-परिचयं न करोति स भिक्षुयतां यसांसि दधते संतोषभाक् यः सदा ॥१॥" ध०र०१ रिति सूत्रार्थः । उत्त०१६ अ०। अधि० ११ गुण।
पुरे संथवं करेसंतोसि(ण)-सन्तोषिन-पुंग येन केनचित् संतुष्टे प्रवीतरागे, जो भिक्ख परे संथवं करेह करतं वा साइजइ ॥२३७॥ सूत्र०१ श्रु०१२ अ०।
संथवो-थुती अदत्ते दाणे पुब्बं संथवो, दिखे पच्छा संथवो संथड-संस्तृत-त्रि० । कृतसंस्तारे, प्राचा०२ श्रु०१ चू०१ जोतं करेति सातिजति वा तस्स मासलहुं । अहवा-सयणे अ०३उ०।
पुब्वपच्छसंथवं करेति । संथडिय-संस्तृत-त्रि० । समय, तदिवस पर्याप्तभोजिनि च ।
अत्र नियुक्तिमाहबृ०४ उ०।
दब्वे खत्ते काले, भावम्मि य संथवो मुणेयव्यो । संथणण-संस्तनन-न । अत्यर्थ सशब्दनिःश्वासे, सूत्र.१ अत्तपरतदुभए वा, एकेको सो पुणो दुविधो ।। २३८॥ ध्रु०२ अ०३ उ०॥
साहू अात्मसंस्तवं करोति, साहू उभयस्स वि संस्तवं क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org