________________
(१४०) संतकम्म अभिधानराजेन्द्रः।
संतकम्म संक्रमयतश्च या एका स्थितिचिसमयमात्रावस्थाना शेषी- कृतम् , तदपि च क्रमेण यथासम्भवमुदयोदीरणाम्यां क्षयभूता यवाऽवतिष्ठते तवा सम्यक्त्वस्य सा जघन्य प्रदेशस- मुपगच्छत्तावद्वक्तव्य यावदेका स्थितिः शेषीभवति । तस्यां कर्मस्थानम् । ततो नानाजीवापेक्षया एकैकप्रदेशवृद्धपा प्र- व क्षपितकोशस्य सर्वजघन्य यत्प्रदेशसत्कर्म तत्प्रथम देशसत्कर्मस्थानानि तावनेतन्यानि यावद् गुणितकौशस्यो- स्थानम् , तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीय स्कृषं प्रवेशसत्कर्मस्थानं भवति । इदमेकं स्पर्धकम् । एवं प्रदेशसत्कर्मस्थामम् , एवमेकैकपरमाणुवृद्धा निरन्तराणि सम्यग्मिथ्यात्वस्यापि एवमेव च शेषाणामप्युखलनयोग्यानां प्रदेशसत्कर्मस्थानानि ताबद्वाच्यानि याषद्गुणितकौशस्य बैंक्रियैकादशकाहारकसप्तकोच्चैर्गोत्रमनुष्यद्धिकरूपाणां प्रक- सर्वोत्कृष्ट प्रदेशसत्कर्मस्थानम् । इदमेकं स्पर्धकम् । द्वयोश्च तीनाम् । नवरं तासां द्वात्रिंशदधिकसागरोपमशतप्रमाणः स. स्थित्योः शेषीभूतयोरुकप्रकारेण द्वितीय स्पर्धकम् । तिसृषु म्यक्त्वकाला मूलत एव न वक्तव्यः। लाभजस त्यादि स्थितिषु शेषीभूतासु तृतीय स्पर्धकम् । एवं क्षीणकषायाऽसम्ज्वलनलोभयशाकीयोरपि एक स्पर्धकम् तथाहि-स एवा
खासमीकते सत्कर्मणि यावन्तः स्थितिविशेषास्तापन्ति स्पभवसिद्धिकप्रायोग्यजघन्यस्थितिसत्कर्मा प्रसेषु मध्ये समु- धकानि याच्यानि । चरमस्य च स्थितिघातस्य चरम प्रक्षेत्पनः । तत्र चतुःकृत्वो मोहोपशममन्तरेण शेषाभिः क्षपित- पमादौ कृत्वा पचानुपूर्त्या प्रदेशसत्कर्मस्थानानि यथोत्तरं काँशक्रियाभिः कर्मदलिकं प्रभूतं क्षपयित्वा चिरकालं च
वृद्धानि तावद्वक्लव्यानि यावदात्मीयमात्मीयं सर्वोत्कृष्ट प्रदेशसंयममनुपाल्य क्षपणायोत्थितः । तस्य यथाप्रवृत्तकरण- सत्कर्म तावदेतदपि सकलनिजनिजस्थितिगतं यथासम्भवचरमसमये जघन्य प्रदेशसत्कर्म । ततस्तस्मादारभ्य नाना- मेकैक स्पर्धकं द्रव्यम् । ततस्तेनाधिकानि स्थितिघातव्यवजीवापेक्षया एकैकप्रदेशवृद्धया निरन्तराणि प्रदेशसत्कर्म- च्छेदात् परतः क्षीणकवायाखासमयसमानि स्पर्धकानि भ. स्थानानि तावद्वाच्यानि यावद् गुणितकोशस्योत्कृष्ट प्रदे- बन्ति । निद्राप्रचलयोस्तु विचरमस्थितिमधिकृत्य स्पर्धकाशसत्कर्मस्थानम् , एवमेकं सज्वलनलोभयशःकीयोः स्पर्ध- निबाच्यानि, चरमसमये तइलिकस्यामाप्यमाणत्वात् । तत कम् पक्षामपि च नोकपायाणां प्रत्येकमेकैकं स्पर्धकम् ,तदपि | एकेन हीनानि तस्य स्पर्धकानि एव्यानि । बैखम्-स पवाभविसिद्धिकप्रायोग्यजघन्यप्रदेशसत्कर्मा प्रसेषु
सेलेसिसंतिगाणं, उदयवईणं तु तेण कालणं । मध्ये समुत्पन्नः। तत्र सम्यक्त्वं देशविरति चानेको लध्या चतुरच बाराममोहनीयमुपशमय्य स्त्रीवेदनपुंसकवेदी
तुम्मा गहियाई, सेसाणं एगऊणाई॥ ४६॥ व भूयो भूयो बन्धेन हास्यादिदलिकसक्रमेण च प्रभू- 'सेलेसि' ति-शैलेसी-अयोग्यवस्था तस्याः सत्ता यासा तमापूर्य मनुष्यो जातस्तत्र चिरकाल संयममनुपाल्य क्ष- प्रकृतीनां ताः शैलेशीसत्ताकाः । ताच विधा, तद्यथा-उव्यपणायोस्थितः । तस्य चरमखण्डबरमसमये यद्विद्यमानं प्र- वस्योऽनुदयवस्यथ । तत्रोदयबत्यो मनुष्यगतिमनुष्यायुःप. स्येकं षमा नोकषायाणां प्रदेशसत्कर्म तत्सर्वे जघन्यम् । तत- भेन्द्रियजातित्रससुभगादेयपर्याप्तबादयशःकीर्तितीर्थकरोथै स्तस्मादारभ्य नानाजीवापेक्षया एकैकप्रदेशवृद्धथा निरन्त- गोत्रसातासातान्यतरवेदनीयरूपा द्वादश । तासां प्रकराणि प्रदेशसत्कर्मस्थानानि अनन्तानि तावद्वाच्यानि या- तीनां तेनायोगिकालेन तुल्यानि स्पर्धकानि एकैपर मुणितकोशस्योत्कृष्टं प्रदेशसत्कर्म,। एवमेकं पण नो-|
केनाधिकानि भवन्ति । अयोगिकाले यावन्तः समयाकषायाणां प्रत्येक स्पर्धकम् ।
स्तावन्ति स्पर्धकानि एकेनाधिकानि भवन्तीत्यर्थः । कथसम्पति मोहनीयवर्जामा घातिकर्मणां स्पर्धकनिरूपणा- मिति चेदुच्यते-प्रयोगिकेवलिनश्चरमसमये क्षपितकर्मामाह
शमधिकृत्य यत्सर्वजघन्य प्रदेशसत्कर्मस्थानम् , तत् प्रथठिइखंडगविच्छेया, खीणकसायस्स सेसकालसमा । मे स्थानम् । तत एकस्मिन परमाणी प्रक्षिप्ते सति द्वितीएगहियाँ घाईणं, निदापयलाख हिचेकं ।। ४८॥ |
ये प्रदेशसत्कर्मस्थानम् । एवं नानाजीवापेक्षया एकैकप्रदेश
वृत्या तावत्प्रदेशसत्कर्मस्थानानि द्रष्टव्यानि यावगुणित'ठिखंडग' ति-क्षीणकषायस्य स्थितिखएडव्यवच्छेदात्
कौशस्य सर्वोत्कृष्वं प्रदेशसत्कर्मस्थानम् , इदमेकं स्पर्धस्थितिघातव्यवच्छेदात् परतो यः शेषकालस्तिष्ठति तत्स
कम् । तत एवमेव द्वयोः स्थित्योः शेषीभूतयोद्वितीय स्पमानि शेषकालसमयसमानि स्पर्धकानि एकाधिकानि घाति
धकम् । तिसषु स्थितिषु तृतीयम् । एवं निरन्तरं तापकर्मणां भवन्ति। निद्राप्रचलयोस्तु हिन्या-परित्यज्य एवं.चरम
| दवगन्तव्यम् , यावदयोगिप्रथमसमयः । तथा सयोगिकेवस्थितिगतं स्पर्धक, शेषाणि याच्यानि, निद्राप्रचलयो उद्
लिचरमसमये चरमस्थितिखण्डसत्कं चरमप्रक्षेपमाविं याभावात् स्वस्वरूपेण चरमसमये दलिकं न प्राप्यते, कि तु- कत्था यावदात्मीयमात्मीय सर्वोत्कृष्ट प्रदेशसत्कर्म तायदेपरप्रकृतिरूपण, तेन तयोरेकं स्पर्धकं बरमस्थितिगतं | तदपि सकलस्वस्वस्थितिगतमेकैकं' स्पर्धक द्रष्टव्यम् । परित्यज्यते । स्पर्धकानां चेयं भावना-क्षीणकषायाऽखायाः ततोऽयोगिकेवलिगुणस्थानके यावन्तः समयास्तावन्ति स्पसंख्येयेषु भागेषु गतेषु सत्सु एकस्मिश्च संख्येयतमेऽन्तर्मुहू- कानि एकाधिकामि उदयवतीनां प्रकृतीनां प्रत्येकं भवन्ति, तेप्रमाणे भागेऽवतिष्ठमाने ज्ञानावरणपश्चकदर्शनावरणचतु- शेषाणां त्वनुदयवतीनां प्रकृतीनां इयशीतिसंस्थानां ताबध्यान्तरायपञ्चकानां स्थितिसत्कर्मसर्वापवर्तनयापवर्त्य क्षी- ति स्पर्धकान्येकेन हीनानि भवन्ति । यतस्ता अयोगिकेवणकषायाखासमं करोति । निद्राप्रचलयोस्त्वेकसमयहीनम् । लिचरमसमये उदययतीषु मध्ये स्तिबुकसंक्रमेण संक्रअत्र च कारणं प्रागेवोक्तम् तदानीं च स्थितिघातादयो । म्यन्ते । ततस्तासां चरमसमयगतं स्पर्धकं न प्राप्यत इति निवृत्ताः । यदपि च क्षीणकषायादासमं स्थितिसत्कर्म । तेन हीनानि तासां स्पर्धकानि भवन्ति । इह यद्यपि म
Jain Education Interational
www.jainelibrary.org |
For Private & Personal Use Only