________________
(१३६) संतकम्म अभिधानराजेन्द्रः।
संतकम्म प्रागिव तापन्ति प्रदेशसत्कर्मस्थानानि भावनीयानि । केवलं वदेकं स्पर्धकम् । द्वितीयस्थिती बक्षीणायां प्रथमस्थिस्थितियभाषीनि तानि प्रतिपत्तव्यानि, बन्धादिव्यवच्छे- तो शेषीभूतायो समयमात्रायां द्वितीय स्पर्धकमिति । एबचरमसमये पद्धस्यापि दलिकस्य तदानीं हिसमयस्थिति- बं प्रकारद्वयन खीवस्यापि स्पर्धकद्वयं भावनीयम् । पुकस्य प्राप्यमाणत्वात् । इवं द्वितीय स्पर्धकम् । एवं ब- रुषषेवस्य पुनः स्पर्धकद्वयमेवं भावनीयम्-उदयचरमसधादिम्यषच्छेदधिचरमसमये जघन्ययोगादिना यध्यते मये जघन्य प्रदेशसत्कर्म भादि कृत्वा नानाजीवापेक्षया पकै. तत्रापि द्वितीयावलिकावरसमये प्रागिष तावम्ति कपरमाणुवृद्धचा निरन्तर प्रदेशसत्कर्मस्थानानि तापताप्रदेशसत्कर्मस्थानानि भवन्ति । नवरं स्थितित्रयभाषीनि च्यानि यावद्गुणितकौशस्योस्कृष्ट प्रदेशसत्कर्मस्थानम् । तानि भावनीयानि, तदानी बग्धादिव्यवच्छेदचरमसमयब- एतानि सर्वारयनन्तानि । एताम्येकं स्पर्धकम् । उदयचरअसत्कस्यापि दलिकस्य त्रिसमयस्थितिकस्य प्राप्यमाणत्वा- मसमये च द्वितीयस्थिती चरमखराडे संक्रम्यमाणे सर्वजत्वं वतीय स्पर्धकम् । एवं समयद्वयोनावलिकाद्विके या- घन्यं प्रदेशसत्कर्मस्थानमादि कृत्वा प्रागिव द्वितीय स्पर्धक बन्तः समयास्तापम्ति स्पर्धकानि भवन्ति । तत आह-'- वाच्यम् । किंच-'अहिगा पुरिसस्स' ति पुरुषवेदस्याधिहिगाणि यभापलिगाए' इत्यादि । योगस्थानानि कृत्स्नानि कान्यपि स्पर्धकानि भवन्ति । कियन्ति भयन्तीति चेदुच्यतेसमस्तानि समुदायकरूपतया विवक्षितानि सकलयोगस्थान
'घेउ श्रावलिया' इत्यादि, अत्र दे मावलिके इस्यत्र तृतीसमुदाय इत्यर्थः । मावलिकागतैः समयैः समयदयहीनैर्गु
यार्थे प्रथमा । 'जोगट्ठारोहिं कसिणेहिं ' इति भत्र तु तृतीया एयन्ते गुणिते सति यावन्तः सकलयोगस्थानसमुदायास्ताव- प्रथमार्थे ततोऽयमर्थः-कृत्नानि योगस्थानानि; सकलयोम्ति प्रथमस्थितौ व्यवच्छिन्नायामधिकानि स्पर्धकानि भव
गस्थानसमुदाय इत्यर्थः । द्वभ्यामापलिकाभ्यां द्विसमयन्ति । तथाहि-बन्धादिम्यवच्छेदानन्तरसमये समयद्वयोना
हीनाभ्याम् प्रावलिकाद्विकसमयैर्विरूपहीनैरित्यर्थः, गुण्यबलिकाद्विकसमयप्रमाणानि स्पर्धकानि प्राप्यन्ते । एतचान
न्ते गुणिते च सति यावन्तः सकलयोगस्थानसमुदायास्ताम्तरमेष भाषितम् । बन्धादिव्यवच्छेदादृर्व च प्रथमस्थिति
वन्ति स्पर्धकान्यधिकानि भवन्ति , समयदयहीनावलिराबलिकामात्रा तिष्ठति,ततस्तस्थामावलिकामात्रायां प्रथम
काद्विकसमयप्रमाणानि अधिकानि भवन्तीत्यर्थः । तथाहिस्थिती संक्रमेण व्यवच्छिद्यमानायां परत प्रापलिकासमय
पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे सति समययोनावप्रमाणानि स्पर्धकानि अन्यत्र संक्रमेण व्यवच्छिद्यन्ते प्रत लिकाद्विकपद्धं पुरुषवेदस्य दलिकं वियते । ततोऽवेदकएव च तानि पृथकन गुण्यन्ते । ततस्तेषु व्यवच्छिन्नेषु प्र
स्य सतः संज्वलनत्रिकोकप्रकारेण योगस्थानापेक्षया समथमस्थिती व व्यवच्छिन्नायां शेषाणि समयदयोनावलिका. यदयहीनापलिकाधिकसमयप्रमाणानि स्पर्धकानि वाध्यानि। समयप्रमाणाम्येषाधिकानि प्राप्यन्ते, नाम्यानीति ।
सम्प्रत्युक्तानां वक्ष्यमाणामांच स्पर्धकानां सामान्यरूपं लवेएसु फहगदुर्ग, महिगा पुरिसस्स बेड भावलिया। क्षणमाहदुसमयहीणा गुणिया, जोगट्ठाणेहि कसिणे हिं ॥४६॥ सब्बजहमाढतं, खंधुत्तरभो निरन्तरं उप्पि। 'बेपसु' चि-बेदेषु स्त्रीवेवपुरुषवेदनसकवेदेषु प्रत्येक एग उबलमाणी, लोभजसा नोकसायाणं ॥४७॥
स्पर्धके भवतः । कथमिति चेद, उच्यते-कचिजन्तुरभ- 'सवजहन्न'ति-सर्वजघन्यात् प्रदेशसत्कर्मस्थानादारग्धबसिद्धिकमायोग्यजघन्यप्रदेशसत्कर्मा त्रसेषु मध्ये समुत्पम्मः मेकैकेन कर्मस्कन्धेनोत्तरतः पूर्वस्मात्पूर्वस्मादुत्तरोत्तरेण तत्र देशविरतिं सर्वविरति च बहुशो लम्ध्या चतुरश्च वारान् निरन्तर प्रदेशसत्कर्मस्थानजाल तायनेय यावत् 'उप्पि' मोहनीयमुपशमग्य द्वाविंशवधिकं व सागरोपमाणां शतं उपरितनं सर्वोत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । इयमत्र यावत्सम्यक्त्वमनुपाल्याप्रतिपतितसम्यक्त्यो नपुंसकवेदन भावना-सर्वजघन्यप्रदेशसत्कर्मस्थानादारभ्य योगस्थानापेशपकणिमाढा, ततो नपुंसकवेदस्य प्रथमस्थिती द्विश्चर- क्षया एकैकेन कर्मस्कन्धेन वृतानि प्रदेशसत्कर्मस्थानानि निमसमये वर्तमाने उपरितनस्थितिखण्डमम्यत्र संक्रमितम् ,त. रम्तराणि तावतव्यानि यावदुत्कृष्ट प्रदेशसत्कर्मस्थानं भथा सति उपरितनी स्थितिः सर्वात्मना मिलोपीकृता। ततः | पति । एकैककर्मस्कन्धेनोत्तरत इति चोक्तं योगस्थानषशलप्रथमस्थितौ चरमसमये सर्वजघन्य यत् प्रदेशसत्कर्म तत् प्र. ग्धस्पर्धकापेक्षया , अन्यथा “घरमावलियपविटे" त्यादी थमं प्रदेशसत्कर्मस्थानम् । तत एकस्मिन् परमाणौ प्रक्षिप्त स- पानि स्पर्धकान्युक्तानि तेष्वेकैकेन प्रदेशनषोत्तरोत्तर वृद्धिः ति द्वितीय प्रदेशसत्कर्मस्थानम् । परमाणुग्यमक्षेपे व तृती- प्राप्यते इतिातदेषमुक्तं सामान्येन लक्षण स्पर्धकानाम् । सम्प्र. पम् । एवं नानाजीवापेक्षया पकैकपरमाणुवृखपा प्रदेशसत्क- स्युवल्यमानप्रकृतीनां स्पर्धकप्ररूपणार्थमाह-'एग उम्बलमामस्थानानि अनन्तानि तापदाच्यानि यावाणितकौशस्यो. पी' एक स्पर्धकमुखल्यमानमरुतीनां प्रयोविंशतिसंख्यामाम् । कई प्रदेशसत्कर्मस्थानम् । एवमेकं स्पर्धकम् । ततो तत्र सम्यक्त्वस्य भावना क्रियते-प्रभव्यप्रायोग्यजयम्यद्वितीयस्थिती घरमखएडे संक्रम्यमाणे चरमसमये पूर्षों- स्थितिसत्कर्मा असेषु मध्ये समुत्पनस्तत्र सम्यक्त्वं देशविकप्रकारेण सर्वजघन्य यत्प्रवेशसरकर्मस्थानं तत् मा- रति पानेकवारान् लावा बतुरच बारान् मोहनीयमुपशदिकत्या मानाजीवापेक्षया यथासम्भवमुत्तरोत्तरपस्या मथ्य द्वात्रिंशदधिकं व लागारोपमाण शतं पावत्सम्यक्त्वनिरन्तर प्रदेशसरकर्मस्थानानि तायवाच्यामि याबद्रणितक- मनुपाख्य मिथ्यात्वं गतः,ततभिरोगलनया सम्यक्त्वमुखलमौशस्योको प्रदेशसत्कर्मस्थानम् । तामि द्वितीय स्पर्धकम्।। पतो पदाबरमखएर संक्रान्तम् एकाचशेषा उदयापलिका अथवा-पावत्मथमा स्थितिद्वितीया च स्थितिर्षियते ता. तिष्ठति, तामपि स्तिबुकसंक्रमेण सिध्यात्वे संक्रमयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org