________________
अभिधानराजेन्द्रः।
संतत्त नुष्यगत्यादीनाम् 'एग उठवलमाणी' इत्यनेन ग्रन्थेन प्रागेव | प्रकृतिबन्धव्यवच्छेदे सति उपशान्तमोहगुणस्थानकात् स्पर्धकप्ररूपणा कृता तथापि इहापि तासां स्पर्धकानि- | प्रतिपाते भूयोऽपि बन्धारम्भप्रथमसमये , स हि तदानी न प्राप्यन्त इति भूय उपादानम् । एवं करणेष्वपि बन्धनादिषु | भूयस्कारो वक्तं शक्यते , नाप्यल्पतरः, नाप्यवस्थितः , यथासम्भवं स्पर्धकानि वाच्यानि ।
तल्लक्षणायोगात् , ततोऽसाववक्तव्य इत्युच्यते , भूयस्कातथा चाह
रादिनाम्ना वक्नुमशक्यत्वात् । एवमुत्तरप्रकृतीरधिकृत्य क्षासंभवतो ठाणाई, कम्मपएसेहि होंति नेयाई । नावरणीयादीनां वेदनीयवर्जानामवक्तव्यो भावनीयः । वेदकरणेसु य उदयम्मि य, अणुमाणणेव मेएणं ॥५०॥
नीयस्य त्ववक्तव्यो न सम्भवति , तस्य हि सर्वथा बन्ध
व्यवच्छेदः सयोगिकेवलिचरसमये । न च ततः प्रतिपातो 'संभवतो' ति सम्भवमाश्रित्य स्थानानि प्रदेशसत्कर्म- येन भूयो बन्धः प्रवर्त्तमानः प्रथमसमयेऽवकन्यः स्यात् । स्थानानि करणेषु बन्धनादिषु उदये च कर्मप्रदेशेभ्यः कर्म- तदेवं मूलप्रकृतीरधिकृत्य वक्तव्यवर्जाः शेषास्त्रयः प्रकाराः, प्रदेशानधिकृत्य यानि-शातव्यानि । कथमित्याह-ए- उत्तरप्रकृतीस्त्वधिकृत्य चत्वारोऽपि प्रकाराः सम्भवन्ति । यमुपदर्शितेन एतेन-प्रागुनेन अनुमानेन प्रकारेण झा- यथा च बन्धे चत्वारोऽपि प्रकारा भाविताः। एवं संक्रमे तव्यानि । तथाहि-बन्धनकरण जघन्य योगस्थानमादि कृ- उर्सनायामपवर्तनायामुदीरणायामुपशमनाबामुदये सत्तास्वा यावदुत्कृष्टयोगस्थानम् एतावन्ति प्रदेशसत्कर्मस्थानानि यां च प्रकृतिस्थानेषु स्थित्यनुभागप्रदेशस्थानेषु च यथाबन्धमाश्रित्य प्राप्यन्ते, तावन्ति चैकं स्पर्धकम् एवं संक्र- योग स्वयमेव भावनीयाः। मणादिष्वपि प्रत्येकं यथायोग भावनीयम् ।
करणोदयसंताणं, सामित्तोघेहिसेसगं नेयं । करणोदयसंताणं, पगइट्ठाणेसु सेसगतिगे य।
गइयाइमग्गणासुं, संभवप्रो सु१ आगमिय ।। ५३ ॥ भूयकारप्पयरा, अवाटुआ तह अवत्तवा ॥ ५१ ।। 'करणोदयसंताणं' ति-अष्टानां करणानामुदयसत्तयोश्च 'करणोदयसंताणं' ति-अष्टानां करणानामुदयसत्तयो- यदुक्तं प्रत्येकं सप्रपञ्चं स्वरूपं तत् श्रोधस्वामित्वमुच्यते । श्व प्रकृतिस्थानेषु 'सेसगतिगे यत्ति' शेषके च त्रिके स्थि- 'सामित्तोधेहिं ' ति द्वितीयार्थे तृतीया , व्यक्त्यपेक्षया च स्यनुभागप्रदेशरूपे प्रत्येकं चत्वारो विकल्पा पातव्याः। बहुवचनम् । ततश्च तानि ओघस्वामित्वानि यथोक्तकरणाष्टतपथा-भूषस्कारः, अल्पतरः, अवस्थितः, अवनव्यश्च । कोदयसत्तास्वरूपाणि सुष्ठु आगम्य परिभाव्य शेषकएतेषां चतुर्णा लक्षणमिदम्
मपि हातव्यम् । क सातव्यमित्याह-गत्यादिषु चतुर्दशसु
मार्गणास्थानेषु । कथमित्याह-सम्भवतो यथासम्भवति एगादहिगे पढमो, एगाई ऊणगम्मि विभो उ ।
घटते तथैव, नाऽन्यथा। तचियमेत्तो तइयो, पढमे समये अवतब्बो॥५२॥ बंधोदीरणसंकम-संतुदयाणं जहन्नगाईहिं । 'एगावहिगे' सिनह बन्धमाभिस्य भावना क्रियते । संवेहो पगइठिई, अणुभागपएसओ नेत्रो ॥५४॥ बन्धी वि-मूलप्रकृतीनामुत्तरप्रकृतीनां च । तत्र मूल
__ 'बंधोदीरण' त्ति-बन्धोदीरणासंक्रमसतोदयरूपाणां पश्चानां प्रकृतीनां बन्धः कदाचित् अष्टानाम्, कदाचित्सप्तानाम् , कदाचित् षण्णाम् , कदाचिदेकस्याः । तत्र यदा स्तोकाः
पदार्थानां प्रकृतिस्थित्यनुभागप्रदेशतः प्रकृतिस्थित्यनुभागप्र. प्रकृतीराबध्नन् परिणामविशेषतो भूयसीः प्रकृतीनाति,
देशानधिकृस्य जघन्याजघन्योत्कृष्टानुत्कृष्टैः सम्बन्धः परस्प
रमेककालमागमाविरोधेन मीलनम् । यथा शानावरणीयस्य यथा सप्त बढा अष्टौ बध्नाति, यद्वा-पद् एकां च बला सप्त, तदा स बन्धो भूयस्कारः । तथा चाह-'एगा
जघन्य स्थितिबन्धे जघन्योऽनुभागबन्धः,जघन्यः प्रदेशबन्ध: दहिगे पढमो' एकादिभिरेकद्वियादिभिः प्रकृतिभिरधिके
भजधन्याः स्थित्युदीरणासंक्रमसत्तोदया इत्यादिरूपं, तबन्धे प्रथमः प्रकारो भवति, भूयस्कारो बन्धो भवतीत्य
त्पूर्षापरी सुष्टु परिभाब्य शातव्यम्। क० प्र०१० प्रक० । र्थः । यदा तु प्रभूताः प्रकृतीबंध्नन् परिणामविशेषतः
पं० सं०। स्तोका बजुमारभते, यथाऽष्टी बद्धा सप्त बध्नाति , सप्त | संतगुणनासग-सद्गुणनाशक-पुं०। गुणापालके, प्रश्न०२ वा बद्धा षट् षड्वा बद्धा एकां, तदानीं स बन्धोऽल्पतरः। आश्रद्वार। तथा चाह-एगाई ऊणगम्मि बिश्रो उ' एकादिभिरे
र- संतचित्त-शान्तचित्त-त्रिका उपशान्तमनसि, पो० ११ विव०। कद्विव्यादिभिः प्रकृतिभिरूने बन्धे द्वितीयः प्रकारः अल्पतर इत्यर्थः। तथा स एव भयस्कारोऽल्पतरोधा नि-संतच्छण-सन्तक्षण-न०। समेकीभावेन तक्षण, सत्र. १ तीयादिषु समयेषु तावन्मात्रतया प्रवर्तमानोऽवस्थित इति | श्रु०५ १०१ उ०। व्यपदेशं लभते । तथा चाह- तत्तियमेत्तो तहो' ता- | संतञ्जण-संतर्जन-न० । विग्रहस्य परित्राणं मत्तो भविष्यबन्मात्रस्तृतीयोऽवस्थित इत्यर्थः । एते त्रयोऽपि प्रकारा
एत अयाजप प्रकारा तीत्यादिरूपे राज्यव्यवहार्यभेदे , स्था० ३ ठा० ३ उ० । मूलप्रकृतीनां सम्भवन्ति । चतुर्थस्तु न सम्भवति । न हि मूलप्रकृतीनां सर्षासां बन्धव्यवच्छेदे सति भूयोऽपि बन्धः
संतति-सन्तति-स्त्री० । सन्ताने, विशे० । उत्तरोत्तरनिरन्तसम्भवति येन चतुर्थों बन्धः स्यात् । तत उत्तरप्रकृतीर
रोत्पत्तिरूपप्रवाहे, उत्त०१०। धिकस्य स वेदितव्यः । यथा मोहनीयस्य तद्वतसर्वोत्तर- संतत्त-संतप्त-त्रि० । समन्तात् तप्ते, सूत्र०१९०३ १०१ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org