________________
संतकम्म
"
''ति श्रायुर्वनां सप्तानां मूलप्रकृतीनामजघन्य प्रदे सत्कर्म त्रिवि त्रिप्रकारम्, तथथा अनादि अ च। तत्र शपितकर्माशस्य आयुर्वजांना सप्तानां कर्मणां स्वस्वक्षयावसरे वरमस्थितौ वर्त्तमानस्य जघन्यं प्रदेशसत्कर्म । तसाच ततोऽन्यत्सर्वमजघन्यम्, तच्चानादि, सदैव सद्भावात् । भवाभवताऽभव्यभव्यापेक्षया । ऐसा दुद्द ' शेषा विकल्पा उत्कृष्ठानुत्कृष्टजघन्यरूपा शिधाद्विकाराः तद्यथा-सायोऽपाथ तत्रोत्कृष्ट प्रदेश सत्कर्मगुणितकर्माशस्य मिथ्याः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते । शेषकार्य तु तस्याप्यनुत्कृ ततो द्वे अपि साथप्रये। जघन्यं तुभाषितमेव तथा आयुषः सर्वेऽपि विकल्प जघन्या जघन्यरूपाः सादयोऽभुवाश्व, अवसत्कर्मत्वात् । सम्प्रत्युतरप्रकृतीरधिकृत्य साधनादिरूप चिकीर्षुराहबापालाशुकसं, पडवीससया जहण चउतिविहं । होइह यह चउद्धा अजहन्नमभासियं दुविहं ।। २६ ।। 'बायाल ति सात वेदनीयसंज्वलनचतुष्टय पुरुषवेदपञ्चन्द्रियजातितेजस सप्तकप्रथम संस्थानप्रथम संहननशुभवर्याशुभवर्णाचेकादशका गुरुलघुपराघातोच्छ्वासप्रशस्तविहायोगतिप्रसवादरपर्याप्त प्रत्येक स्थिर शुभसुभगसुखरादेवयशःकीर्तिनिर्माणरूपाणां द्विचत्वारिंशत्यकृतीनामनुत्कृष्टं प्रदेशसत्कर्म चतुर्विधम् । तद्यथा साधनादि भुषमभुवं च तद्यथा-वज्रर्षभनाराचवर्णानां शेषाणामेकचत्वारिंशत्प्रकृतीनां
परूयां स्वस्वयम्धान्तसमये गुणकर्माशस्योत्कृष्ट प्रदेशसत्कर्म भवति, तचेकसामयिकमिति कृत्वा सायम् । ततोभ्यत्सर्वमनुत्कृष्टम् तदपि च द्वितीये समये भवत्सादि। तत्स्थानमप्राप्तस्य पुनरनादि भयाभये पूर्वपत्मा राचसंहननस्य तु सप्तमपृथिव्यां सम्यग्दष्टेर्नारकस्य मिथ्यास्वगन्तुकामस्योत्एं सत्कर्म तथ्य साद्ययं ततोऽम्यदनुत्कृष्टं तदपि च द्वितीये समये भवत्सादि । तत्स्थानमप्राप्तस्य पुनरनादि भवाध्वे पूर्ववत् अनन्तानुबन्धियश-कीर्ति संज्यलगलोभवर्जितानां चतुर्विंशत्यधिकशतक्यानां भवसत्कर्म प्रकृतीनामजघन्यं प्रदेश सत्कर्म त्रिविधम् । तद्यथाधनादि भयम् अयं च तथाहि एतासां पितकर्मोरास्य स्वस्त्वक्षयचरमसमये जधन्य प्रदेशसत्कर्म तच्चेकसामयिकमिति कृत्या साद्यभुव च। ततोऽन्यद जघन्यम्,
थानादि सदैव सद्भावात् दावता] पूर्ववत्। चतिविहं' ति यथासंख्येन योजनीयम्, द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्टं चतुर्विधं भुवसत्कर्मणां चाजघन्य विविधमिति । तथाऽनन्तानुबन्धिचतुष्टयसंज्वलन लोभ कीर्तिप
( १३५ ) अभिधान राजेन्द्रः । संतकम्म करयस्यान्तिमसमये जघन्ये प्रदेशसत्कर्म सामयि कमिति कृत्वा खाद्य च। ततोऽन्यत्सर्वमजघन्यम् तदपि यानिवृत्तिकरणप्रथमसमये गुणसंक्रमेण प्रभूतस्य दलिकस्य प्राप्यमाणत्वात् श्रजघन्यं भवत् सादि, तत्स्थानमप्राप्तस्य I पुनरनादि । ध्रुवाध्रुवता पूर्ववत् । 'अभासियं दुविहं ' ति श्रभाषितम्- अनुक्तं सर्वासां प्रकृतीनां द्विविधं द्विप्रकारमवग स्तव्यम् । तद्यथा-सा विचार कृतीनामभाषितं जघन्यमजन्यमुत्कृष्टं च तत्रोत्रं द्विकारं भा वितमेव । जघन्याजघन्यता च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव भावनीया सत्कर्मणां च चतुर्दिशतिशत संस्थानामभाषितमुत्कृष्टमनुत्कृष्टुं जघन्यं च । तत्र जघन्यं भावितमेव । उत्कृष्टानुकृष्ठे मिथ्यादृष्टौ गुणितकर्माशे प्राप्येते । ततो अपि साधुवे एवमनन्तानुबन्धिसंज्वलनसोमयशः कीर्तीनामपि उत्कृष्ट भावनीये जघन्ये तु मा चितमेव शेषाणां चाभ्रवसत्कर्मणां चत्वारोऽपि विकल्पाः खाद्या असाकर्मत्यादयसेयाः ।
प्रकृतीनामजप प्रदेशसत्कर्म चतुर्विधम्। तद्यथासादि, अनादि, अयम्, अभ्रयं च तथाहि अनन्तानुबन्धिना मुलके क्षपितकर्माथे यदा शेषीभूता एका स्थितिर्भवति तथा जयन्ये प्रवेशसत्कर्म । तचैकसामयिकमिति कृत्या साद्य ततोऽन्यत्सर्वमजयम्यम् । तनम ध्यात्वप्रत्ययेन भूयोऽपि बध्यमानानां सादि, तत्स्थानमप्राशस्य पुनरनादि । भवाभवे पूर्वषत् । यशः कीर्तनभयोः पुनः पितमस्य कृपणायोद्यतस्य यथाप्रवृत्ति
Jain Education International
तदेवं कृता साधनादिप्ररूपणा सम्यति स्वामित्वं य व्यम् । तच शिधा उत्कृष्टप्रदेश सत्कर्मस्यामित्यं जघन्य प्रदेश सत्कर्मस्वामित्वं च । तत्रोत्कृष्ट प्रदेश सत्कर्मस्वामित्वमाहपुन्नगुणियकम्मो, पएसउक्कस्ससंतसामी उ
,
66
तस्सेव उ उपिविग्गियस्स कासिं चि वहिं ॥ २७॥ संपुन सिउत्कृष्टदेशसत्कर्मस्वामी सम्पूर्णगुतिकमशः सप्तमपृथिव्यां नारककारमसमये वर्तमान प्रायः स सामपि प्रकृतीनामवगन्तव्यः कासांनिःप्रकृतीत स्यैव सम्पूर्णगुणित फर्मास्य सप्तमपृथिव्या विनिर्गतस्योपरिष्टात् विशेषोऽस्ति ततस्तमहं वर्णयामि पर्तयिष्यामि । ' वर्तमानसामीप्ये वर्तमानवद्वा " ( पा०-३३-३१३ ) इति ( श्रीसि० - ३ - ४ -८४) भविष्यति वर्तमानः । प्रतिज्ञातमेवा55मिच्छने मीसम्म प संपक्खितम्मि मीस सुद्धा वरसवरस्स उ ईसा - गस्स चरमम्मि सयम्मि ||२८|| 'मिच्ड' ति सप्रागभिहितस्वरूप - समपृथिव्या उद्धृत्य तिर्यसूत्पन्नः, तत्राप्यन्तर्मुहूर्त स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षप पाय शीघ्रमभ्युद्यतः । ततो यस्मिन् समये मिध्यात्वं स म्यग्मिथ्यात्वे सर्वसंक्रमेण प्रक्षिपति तस्मिन्समये सम्यङ्गमिध्यात्वस्योत्कृष्टुं प्रदेशसत्कर्म । तदपि च सम्यङ्मिथ्यात्वं यस्मिन् समये सर्वसंक्रमेण सम्यक्त्ये प्रक्षिपति तस्मिन् समये सम्पत्वस्योत्कृष्ट प्रदेशसरकर्म अक्षरयोजना स्वियम् - मिध्यात्वे मिले च यथासयंमिश्र स
यो
व प्रक्षिप्ते सति तयोर्मिश्रशुद्धयोः मिश्रसम्यक्त्वप्रदेशसत्कर्म भवति । तथा स द गुतकर्माशो नारकस्तिर्यग्भूत्या कश्चिदीशानदेवो जातः । सोऽपि च तत्रातिशिष्टो भूत्वा भूयो भूयो नपुंसकयेदं यध्नाति । तदानीं च तस्य स्वभवान्तसमये वर्तमानस्य वर्षवरस्य नपुंसकस्योत्कृएं प्रदेशसरकर्म
"
For Private & Personal Use Only
www.jainelibrary.org