________________
संतकम्म
संक्रमण समयमात्रा समयमात्रा स्थितिः क्षीयते । ततः प्रतिसमयं स्थितिविशेषा लभ्यते तद्यथा-तरस्थावरप्रायोग्यं जघन्यं स्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं द्वितीये समयेऽतिक्रान्ते सिमहीनम् । तृतीये समयेऽतिक्रान्ते त्रिसमयदीनमित्यादि । सन्तसेन च कालेन तस्थिति एडपति तत एतावती स्थितिर्युगपदेव त्रुटितेति कृत्यात निरन्तराणि स्थितिस्थानामि लभ्यन्ते । ततः पुनरपि द्वितीयं पयोपमासंकपेयभागमाचमन्तर्मुहूर्तमात्रेण खण्डयति । तत्रापि प्रति समयमधः समयमात्र समयमात्रस्थितियापेक्षा निरन्तराणि स्थितिस्थानानि पूर्वप्रकारेण लभ्यन्ते । द्वितीये व स्थिति खराडे खडिते सति पुनरपि पश्योपमासंस्वेयभागमात्रा स्थितिडुंगपदेव त्रुटितेति न भूयोऽप्यन्त निरन्तराणि स्थितिस्थानानि लभ्यन्ते एवं तावद्वाच्यं यावदावलिकाशेषा भवति। साऽपि चापलिका उद्यतीनामनुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समये समये क्षयमुपयाति ताबधावदेका स्थितिः । ततोऽमूनि आपलिकामात्र समयप्रमायानि स्थितिस्थानानि निरन्तराणि लभ्यन्ते । तदेषं स्थितिस्थानमेवोपदर्शनमपि कृतम्।
सम्प्रत्यनुभाग सत्कर्मप्ररूपणार्थमाहसंकमसममभागे, नचरेि जहनं तु देसाईगं । खोकसाग, एगड्डायम्मि देसहरं ।। २१ ।। मणनाणे दुट्ठायं, देसहरं सामि गोयसम्मले । भावयविग्धसोलसग किट्टवेय सगंते ॥ २२ ॥ 'संकमसममि' स्यादि अनुभागसंक्रमेण तुल्यमनुभागसस्कर्म स्यम् पतति यथाऽनुभागको स्थानम स्वयविपाशुभाशुभत्व खाद्यनादित्वस्यामित्यानि प्राक प्रतिपादितानि तथैवात्राप्यनुभाग सत्कर्मणि वक्तव्यामि । नबरमयं विशेषो यदुत देशघातिनीनां हास्याविषवर्जितानां मतिभुतावधिज्ञानावरच कुचकुरधिदर्शनावरणसंबलमचतुष्यथेत्रिकान्त रायपश्चकरूपाणामष्टादशप्रकृतीनां ज धन्यानुभाग सत्कर्मस्थानमधिकृत्य एकस्थानीयं घातिसंशामधिकृत्य देशहरं देशघाति वेदितव्यम् । मन:पर्ययज्ञानाबरणे पुनर्जघन्यमनुभागसत्कर्मस्थानमधिकृत्य द्विस्थानं, घा तिसंज्ञामधिकृत्य देशघाति । इहोत्कृष्टानुभाग सत्कर्मस्वामिन उत्कृष्ठानुभाग संक्रमस्वामिन एव वेदितव्याः । जघन्यानुभागः कर्मस्वामिनः पुनराह - 'सामियो' स्यादि । सभ्य कायज्ञानावरपञ्चकार पन्तरायपश्चरूपकृतिपोडकरूपसंचलन सोमाय स्वस्थातिसमये वर्तमानाद्यन्यानुभागसत्कर्मस्वामिनो वेदितव्याः । अवैध विशेषमाह
"
१३४) अभिधानराजेन्द्रः ।
Jain Education International
-
मासुवचक्षु अचम् सुयसमरस जेस्सि । परमो हिस्सोहिदुगं, मणनाथं बिउलनायस्स ॥ २३ ॥ 'मह'ति मतिज्ञानावरणतज्ञानावर बदनावर नाणानां समासस्य सकलभूतपणाम दशपूर्वरस्येत्यर्थः । ज्धकस्य उत्कृष्ठता वर्तमानस्य जघन्यमनुभागसत्कर्म इदमत्र तात्पर्यम्-म
-
संतकम्म तिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थसम्पअतुर्वशपूर्वधरो जघन्यानुभागसत्कर्मस्वामी वेदितव्यः । तथा परमावधिज्ञानेनावधिकिमवधिज्ञानावरणावधिदर्शगावरणरूपं जयम्यानुभागसत्कर्म भवति । त अवधिज्ञानावरणावधिदर्शनावर योजघन्यानुभाग सत्कर्मस्वामी परमावधियुक्रो बेदितव्यः । तथा मनोज्ञानं मनःपर्यायज्ञानावरणं जघम्यानुभागसत्कर्म विपुलमनःपर्यायज्ञानिनोऽन्तयम, खामित्यभावना अवधिज्ञानात् ।
.
सहितस्य हि प्रभूतोऽनुभागः प्रलयमुपवतीति पर मोहिस्से' त्याद्युक्तम् | शेषाणां तु प्रकृतीनां य एव जघन्यानुभागसंक्रमस्वामिनस्त एव जघन्यानुभाग सत्कर्मणोऽपि
व्रष्टव्याः ।
इदानीमनुभाग सत्कर्मस्थानभेदप्ररूपणार्थमाहबंधहयहयहउप्प - तिगाणि कमलो असंखगुणियाणि । उदयोदरिया- होंति अणुभागठायाणि ॥ २४ ॥ बंधनानुमानस्थानानि विधा
3
सिकामि इतोत्पतिकानि इतहतोत्पत्तिकानि त बम्धादुत्पतिर्येषां तानि बम्धोत्पत्तिकानि । तानि चासंख्येलोकाकाशप्रदेशप्रमाणानि तद्धेतूनाम संख्येयलोकाकाशप्रदेशप्रमाणत्वात् तथा उद्वर्तनावर्तमाकरणवशतो बुद्धिहानिभ्यामन्यथा ऽन्यथा याम्यनुभागस्थानानि - चित्र्यभाजि भवन्ति तानि इतोत्पत्तिकान्युच्यन्ते । इतात्घातात् पूर्वावस्थाविनाशरूपादुत्पत्तिर्येषां तानि इतोत्पत्तिकानि तानि च पूर्वेभ्यो ऽसंख्येयगुणानि एकस्मिन् बग्धोत्पत्तिस्थाने नानाजीयापेक्षयानापर्तना भ्यामसंख्येयभेदकरणात् । यानि पुनः स्थितिमान - सघातेन चान्यथाऽन्यथाभवनादनुभागस्थानानि जायन्ते । तानि च इतइतोरपतिकाम्युच्यन्ते । इते उनापवर्त नाभ्यां पाते सति भूयोऽपि इतात् स्थितिघातेन रसधासेन या पायादुत्पतियां तानि इतइतोत्पतिकानि । तानि पोर्तमापर्तनाजन्येभ्योऽचये। संप्रत्यशरयोजना क्रियते यानि उद्यत उदीरणात प्रतिसमयं तयसम्भवात् अभ्यथाऽभ्ययानुभागस्थानानि जायन्ते तानि वर्जयित्वा शेषाणि बम्धोत्पत्तिकादीनि अनुभागस्थामानि क्रमशोऽसंक्येयगुणानि वक्ष्यामि उदयोदीरणाजम्यानि कस्मात इति वेष्यते-परमात्यो - वीरणयोः प्रवर्त्तमानयोर्नियमात् बन्धोद्वर्तनापवर्तनास्थितिघातरस घातजन्यानामन्यतमाम्यवश्य सम्भवन्ति तत्र उपयोगीराजम्यानि तत्रैवान्तः प्रविशन्तीति न पृथक क्रियते ।
1
"
"
तदेवमुक्रमनुभागसरकर्म I सम्पति प्रवेशल कर्म सेऽर्थाधिकाराः, तद्यथामेव साधनादिमरूपणा, स्वामित्वं चेति । तत्र भेदः प्राग्वत् । सम्प्रति लायनादिरूपणा कर्त्तव्या सा थ द्विधा मूलप्रकृतिषिधया उपकृतिभिषा च तम मूलप्रकृतिविषयोचीराह
"
समय अज तिथिई सेसा हुद्दा पदसम्मि मूलपगई भाउ, साई अधुवा व सध्ये वि ।। ९५ ।।
For Private & Personal Use Only
www.jainelibrary.org