________________
(१३३) संतकम्म अभिधानराजेन्द्रः।
संतकम्म स्थितिसमागमः उदयापलिकया सहित उत्कृष्टं स्थि- कृतयो बन्धे उदये च व्यवच्छिन्ने सति अन्यत्र संक्रमण तिसत्कर्म भावनीयम् । सम्यक्त्वस्य पुनरन्तर्मुहूर्तोन उत्क- क्षयं नीयम्ते, तेन एतासां य एव चरमसंक्रमः स एव जएस्थितिसमागम उदयापलिकया सहित उत्कृष्ट स्थि- घन्य स्थितिसत्कर्म । उक्तं च-"हासाइपुरिसकोहा-दि तिन्नि तिसत्कर्म । तथाहि-मिथ्यात्वस्योत्कृहां स्थिति बद्धा संजलण जेण बन्धुदये । वोच्छिन्ने संकई , तेण तत्रैव च मिथ्यात्वेऽन्तर्मुहर्त स्थित्वा ततः सम्यक्त्वं इहं संकमो चरिमो ॥१॥" जघन्य स्थितिसत्कमति प्रतिपद्यते । तस्मिश्च प्रतिपन्ने सति मिथ्यात्वस्यो- सम्बन्धः । शेषाणां पुनरुदयवतीनां सानावरणस्कृष्टां स्थितिम्-श्रावलिकात उपरितनी स्थिति-तथापि पञ्चकदर्शनावरणचतुष्टयवेदकसम्यक्त्वसंज्वनलोभायुश्चतुसंख्ययाऽन्तर्मुहूर्तोनसप्ततिसागरोपमकोटीकोटीप्रमाणां स- टयनपुंसकवेदनीवेदसातासातवेदनीयोचर्गोत्रमनुजगतिकलामपि सम्यक्त्वे उदयावलिकात उपरि संक्रमयति । पञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकौर्तितीर्थकततोऽन्तर्मुहान एवोत्कृएस्थितिसमागम उदयावलिकया रान्तरायपश्चकरूपाणां प्रकृतीनां चतुर्विंशत्संख्यानां सहितः सम्यक्त्वस्योत्कृष्टं स्थितिसत्कर्म । यासां पुनः प्रकृ- स्वस्खक्षयपर्यवसानसमये या एका समयमात्रा स्थितिः तीनां संक्रमत उत्कृष्ट स्थितिः प्राप्यते, नच संक्रमकाले उद- सा जघन्य स्थितिसत्कर्म । अनुदयवतीनां पुनः योऽस्ति, तासां संक्रमकालेऽनुदयानां तायवेव पूर्वोक्तं स्थि- प्रकृतीनां स्वस्वक्षयोपान्त्यसमये या स्वरूपापेक्षया तिसत्कर्म समयोनमयगन्तव्यम्, पावलिकाद्विकहीनोत्कृष्ट- समयमात्रा स्थितिरन्यथा तु द्विसमयमात्रकाला, सा जघन्य स्थितिसमागम प्रावलिकया सहितः समयोनस्तासामुस्कृष्ट स्थितिसत्कर्म । अनुदयवतीनां हि चरमसमये स्तिबुकस्थितिसत्कर्मेत्यर्थः । तथाहि-कश्चिम्मनुष्य उत्कृष्ट संक्शष- संक्रमणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति; तत्स्वरूपण शादुत्कृष्टां नरकगतिस्थिति बद्धा परिणामपरावर्तनेन देवग- चानुभवति; तेन चरसमये तासां दलिकं स्वरूपेण न तिं बघुमारब्धवान, तस्यां च देवगतौ बध्यमानायामावलि- प्राप्यते,किं तु पररूपेण । अत उक्तम्-'उपान्त्यसमये स्वरूपाकाया उपरि नरकस्थिति बन्धावलिकातीताम् उदयावलि- पेक्षया समयमात्रा अन्यथा तु द्विसमयमात्रकालेति ।' काया उपरितनी सकलामपि विंशतिसागरोपमकोटीकोटी- सम्प्रति सामान्येन सर्पकर्मणां जघन्यस्थितिसत्कर्मस्वामी प्रमाणां संक्रमयति । प्रथमा च स्थितिः समयमात्रा देवगतेः प्रतिपाद्यते-तत्रानुबन्धिनां दर्शनमोहनीयत्रिकस्य चाविरतासत्का मनुजगतौ वेधमानायां स्तिबुकसंक्रमेण संक्रामति । त अदिरंप्रमत्तपर्यन्तो यथासंभवं जघन्यस्थितिसत्कर्मस्वामी। तमतया समयमात्रया स्थित्या ऊन पावलिकयाऽभ्यधिक प्रा. नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये बलिकाधिकहीगोत्कृष्ठस्थितिसमागमो देवगतरुत्कृषं स्थिति- वर्तमानाः । कषायाएकस्त्यानईित्रिकनामत्रयोदशकनवनोसकर्म । एष द्वित्रिचतुरिन्द्रियजास्याहारकसप्तकमवुजानुपू- कषायसंज्वलनत्रिकरूपाणां षट्त्रिंशत्प्रकृतीनामनिवृत्तियावीदेवानुपधीसूक्ष्मापर्याप्तसाधारणतीर्थकराख्यानामपि षोड- दरसम्परायः। संस्वलनलोभस्य सूक्ष्मसंपरायः । भानावरशप्रकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म भावनीयम् । स. णपश्चकदर्शनावरणषट्रान्तरायपश्चकानां क्षीणकषायः, शेम्यमिथ्यात्वस्य पुनरन्तर्मुहान उत्कृष्टस्थितिसमागम मा पाणां पश्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कबलिकयाऽभ्यधिकसमयोन उत्कृष्ट स्थितिसत्कर्म वाच्यम् , मस्वामी । तदेवमुकं जघन्यस्थितिसत्कर्मस्वामित्वम् । तव सम्यक्त्वोक्तभावानुसारेण भावनीयम् , 'उमयासि
सम्प्रति स्थितिभेदनरूपणार्थमाहजीईई तुझ'ति उभयोषामुदयवतीनामनुदयवतीनां च प्र- __ठिइसंतवाणाई, नियगुक्कस्सा हि थावरजहन्न । कृतीनां संक्रमोत्कृष्टस्थितीनां संक्रमकाले यत्स्थितिः सर्वा |
नेरंतरेण हेडा, खवणाइसु संतराई पि ॥२०॥ स्थितिस्तुल्या। यतोऽनुदयवतीनामपि तदानीं प्रथमस्थितिः स्तिचुकसंक्रमेणोदयवतीषु संक्रम्यमासाऽपि वलिकरहिता
'ठिासंतवाणाई ' ति सर्वेषां कर्मणां स्वकीयात्स्वकीयादुविद्यते एव । न हि कालः संक्रमायितुं शक्यते, किं तु तत्स्थं स्कृष्टात् स्थितिस्थानात् समयमात्रादारम्याधस्तात्तापवदलिकमेव । ततः प्रथमस्थितिगतवलिकसंक्रान्तावपि दलि
तरीतव्यं यावत् स्थावरजघन्यम् एकेन्द्रियप्रायोग्य जघन्य करहिता प्रथमा स्थितिः तदानीं विद्यत एवेति कत्या उभयी
स्थितिसत्कर्म । एतावता स्थितिकण्डके यावन्तः समयाषामपि यत्स्थितिः तुल्या । यश्च यासा प्रकृतीनामुत्कृष्टां स्तावन्ति स्थितिस्थानानि नानाजीवापेक्षया निरन्तरेणस्थिति बध्नाति, यश्च यासूत्कृष्ट स्थिति संक्रमयति, स नैरन्तर्येण लभ्यन्ते । तद्यथा-उत्कृष्टा स्थितिरेकं स्थितितासामुत्कृष्टस्थितिसत्कर्मस्वामी । तदेवमुक्तमुत्कृष्ठस्थितिस- स्थानम् । समयोना उत्कृष्ट स्थितिद्धितीय स्थितिस्थानम्। स्कर्मस्वामित्वम् ।
द्विसमयोना उत्कृष्टा स्थितिस्तृतीय स्थिति स्थानम् । सम्प्रति जघन्यस्थितिसत्कर्मस्वामित्वमाह
एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्यं जघन्य स्थितिस
कर्म । एकेन्द्रियप्रायोग्याश्च जघन्यस्थितिसत्कर्मणोऽधस्ता संजलणतिगे सत्तसु, य नोकसाएसु सकमजहन्नो । त् क्षपणादिषु क्षपणे उबलने च सान्तराणि स्थितिस्थासेसाण ठिई एगा, दुसमयकाला अणुदयाणं ॥ १६ ॥
नानि लभ्यन्ते । अपिशब्दानिरन्तराणि च । कथमिति
चेदुच्यते-एकेन्द्रियप्रायोग्यजघन्यस्थितिसत्कर्मण उप'संजलणतिगे'ति-संज्वलनत्रिकस्य-क्रोधमानमायारूपस्य | रितनाग्रिमभागात्पल्योपमासंख्येयभागमात्रं स्थितिखण्डं खसप्तानां च नो कषायाणां पुरुषवेदहास्यादिषटूरूपाणां जघन्य- | ण्डयितुमारभते । खण्डनारम्भप्रथमसमयादारभ्य च समये स्थितिसत्कर्म जघन्यस्थितिसंक्रमो वेदितव्यः । एता हि प्र-। समयेऽस्तादुद्यवतीनामनुभावनानुदयवतीनां स्तिबुक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org